Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११०४
प्रशापनासूत्रे इत्युक्तम् गौतमः पृच्छति 'तेणं भंते ! पोग्गला केवइकाळस्स निच्छुब्मइ ?' हे भदन्त ! तान् खलु आहारकसमुद्घातगतात्मप्रदेशविश्लिष्टान् पुद्गलान कियत्कालस्यकियताकालेन निक्षिपति ? भगवानाह-'गोयमा!' हे गौतम । 'जहाणेणं अंगुलस्स, उको सेणं अंतोमुहुनस्स' जघन्येनापि अन्तर्मुहूर्तस्य अन्तर्मुहतेनेत्यर्थः उत्कृष्टेनापि अन्तमुहर्नस्य अन्तर्मुहर्तेनैव कालेन तान् पुगलान आहारकसमुद्घातगतो मनुष्यो विक्षि पतीति भावा, गौतमः पृच्छति-'तेणं भते! पोग्गला निच्छुढा समाणा जाई तस्थ पाणाई भूनाइं जीवाई सत्ताई अभिहणंति जाव उद्दवेंति' हे भदन्त ! ते खलुआहारकसमुद्घातगतात्मप्रदेशविश्लिष्टाः पुद्गला विक्षिप्ताः निसृष्टाः सन्तो यान् तत्रआहार समुद्घातगतपुरुषात्मप्रदेश विश्लिष्टपुद्गलस्पृष्टे क्षेत्र प्रायान् भूतान् जीवान् सवान् अभिननि यावत्-वर्तयन्ति लेशयन्ति संघातयन्ति संघदयन्ति परितापयन्ति क्लमयन्ति अपद्रावयन्ति ते हितोणं भंते ! जीरे कइकिरिए ?' हे भदन्त ! तेभ्यः खलु पुद्गलेभ्यो जीवः कतिक्रियो भवति ? भगवानाह-'गोयमा!' हे गौतम ! 'सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए' स्यात्-कदाचिद् आहारकसमुद्घानगतो जीव खिक्रियो
गौतमस्वामी-हे भगवन् ! उन पुद्गलों को आहारकसमुद्घात करनेवाला कितने समय में बाहर निकालता है ? __भगवान्-हे गौतम ! जघन्य भी अन्तर्मुहर्त में और उत्कृष्ट भी अन्तमुहर्त में आहारकसमुद्घातगत मनुष्य बाहर निकालता है।
गौतमस्वामी-हे भगवन् ! बाहर निकाले हुए वे पुद्गल जिन क्षेत्र में व्याप्त होते हैं, उन क्षेत्र में स्थित जिन प्राणों, भूतों जीवों और सत्त्वों का घात करते हैं, यावतू-उन्हें आवर्तपतित करते हैं, स्पर्श करते हैं, संघातित करते हैं, संघटित करते हैं, परिताप पहुंचाते हैं, मूर्छित करते हैं, प्राणों से रहित करते हैं, उन के कारण जीव कितनी क्रियावाला होता है-उस जीव को कितनी क्रियाएं लगती हैं ?
શ્રી ગૌતમસ્વામી-હે ભગવન્! એ પુદ્ગલેને આહારસમુદ્રઘાત કરનારે કેટલા સમયમાં બહાર કાઢે છે ?
શ્રી ભગવાન–હે ગૌતમ! જઘન્ય પણ અન્તર્મુહૂર્તમાં અને ઉત્કૃષ્ટ પણ અન્તર્મુહૂતમાં આહારકસમુદ્દઘાતગત પુદ્ગલેને બહાર કાઢે છે.
શ્રી ગૌતમસ્વામી-હે ભગવાન્ ! બહાર કાઢેલા તે પુદ્ગલ જે ક્ષેત્રમાં વ્યાપ્ત થાય છે, તે ક્ષેત્રમાં સ્થિત જે પ્રાણ, ભૂત, છે અને સત્તને ઘાત કરે છે, વાવ–તેમને આવર્ત પતિત કરે છે, પર્શ કરે છે, સંઘાતિત કરે છે, સંઘફ્રિત કરે છે, પરિતાપ પહેચાડે છે, મૂછિત કરે છે. પ્રાણથી રહિત કરે છે, તેમના કારણે જીવ કેટલી ક્રિયાવાળા, થાય છે–તે જીવને કેટલી ક્રિયાઓ લાગે છે?
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫