Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रबोधिनी टीका पद ३१ सू० १ संज्ञा परिणाम निरूपणम्
७६३
"
गर्भव्युकान्ताः संज्ञिनो भवन्ति, संमूटिया असंज्ञिनो भवन्ति, केवलिन नो संज्ञिनो नो असंज्ञिनो भवन्ति, 'पंविदियतिरिक्खजोणिया वाणमंतराव जहा नेरया' पञ्चेन्द्रियतिर्ययोfor arreयन्तरा यथा नैरविकाः प्ररूपिता स्तथा संज्ञिनोऽपि असंज्ञिनोऽपि च भवन्ति नो नोसंज्ञिनो नोअगंज्ञिनो भवन्ति, 'जोइसियवेमाणिया राणी नो असण्णी नो नोणी नोसणी' ज्योतिष्कवैमानिकाः संशिनो मवन्ति किन्तु नो असंज्ञिनो भवन्ति असंज्ञिभ्यरुत्पादाभावात् नो वा नो संज्ञिनो नो असंज्ञिनो भवन्ति तेषां चारित्रप्रतिपत्तेरभावात्, गौतमः पृच्छति- 'सिद्धाणं पुच्छा,' सिद्धानां पृच्छा, तथा च सिद्धाः किं संज्ञिनो भवन्ति ? असंज्ञिनो वा भवन्ति नोसंज्ञिनो नोभसंज्ञिनो वा भवन्ति ? भगवानाह - गोयमा !" हे गौतम! 'नो सण्णी नो असण्णी नोराणी नोअसण्णी' सिद्धा नो संज्ञिनो भवन्ति नो वा असंज्ञिनो भवन्ति किन्तु नोर्सज्ञिनो नोअसंज्ञिनो भवन्ति प्रागुक्तयुक्ते:, उक्तार्थ गाथा माह- 'नेरइयतिरियश्णुया य वणयरगसुराड़ सण्णीऽसण्णीय | विगलिंदिया गर्भज मनुष्य संज्ञी होते हैं, संमूति मनुष्य असंज्ञी होते हैं और केवली नो संज्ञी - नो असंज्ञी होते हैं पंचेन्द्रिय तिर्यग्योनिक तथा वानव्यन्तर नारकों के समान होते हैं अर्थात् संज्ञी भी और असंज्ञी भी होते हैं, नो संज्ञी नो असंज्ञी नहीं होते । ज्योतिष्क और वैमानिक संज्ञी होते हैं, असंज्ञी नहीं होते तथा नो संज्ञी - असंज्ञी भी नहीं होते. क्योंकि वे चारित्र अंगीकार नहीं कर सकते । गौतमस्वामी हे भगवन सिद्ध क्या संज्ञी होते हैं ? या असंज्ञी होते हैं ? अथवा नो संज्ञी नो असंज्ञी होते हैं ?
भगवान् हे गौतम! सिद्ध मंज्ञी नहीं होते, असंज्ञी नहीं होते किन्तु नो संज्ञी - नो असंज्ञी होते हैं ।
अब इसी विषय का संग्रह करने वाली गाथा कहते हैं - नारक, तिर्यच, मनुष्य और बानव्यन्तर और असुरकुमार आदि संज्ञी भी होते हैं, असंज्ञी અસ'ની પણ હૈય છે. અને નાસીનો અસન્ની પશુ ાય છે. તેમનામાંથી ગર્ભ જ મનુષ્ય સજ્ઞ થાય છે, સમૂ મ મનુષ્ય અસજ્ઞી હોય છે અને કેવો ના સંજ્ઞીના અસ'ની હાય છે. પંચેન્દ્રિય તિય ગ્ ચેકનિક તથા વાન‰ન્તર નારકાની સમાન હોય છે અર્થાત્ સંગી પણ અને અગ્રની પણ હાય છે, ના સંજ્ઞી, ના અાજ્ઞી નથી હોતા, જ્યોતિક અને વૈમાનિક સન્ની હોય છે, અસગી નથી હોતાં તથા ના સ ંજ્ઞી-ના અસંજ્ઞી પણ નથી હોતાં, કેમકે તેઓ ચરિત્ર અંગીકાર નહી કરી શકતા.
શ્રી ગૌતમસ્વામી ભગવન્ ! સિદ્ધ થ્રુ સી હાય છે અગર તેા અસ'ની હાય છે ? અથવા ભા સી−ના અસી હોય છે શુ?
શ્રી ભગવાન્ ડે ગૌતમ ! સિદ્ધસ ંસી નથી હોતા, અસ.સી નથી હોતા પણ ના સન્ની–ના અસની હોય છે.
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫