Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद २८ सू० ३ पृथ्वीकायिकानां सचित्ताहारादिनिरूपणम् ५६१ रसकटुकरसकषायरसाम्लमधुराणि, स्पर्शतः कर्कशस्पर्शमृदुकगुरुकलघुकशीतोष्णस्निग्धरूक्षागि, तेषां पुराणान वर्णगुणन् शेषं यथा नैरयिकाणां यावद् आहत्य निःश्वसन्ति, पृथिवीकायिकाः खल भदन्त ! यान् पुद्गलान् आहारतया गृह्णन्ति तेषां भदन्त ! पुद्गलानाम् एष्यत्काले कतिभागम् आहारयन्ति, कति भागम् आस्वादयन्ति ? गौतम ! असंख्येय. भागम् आहारयन्ति, अनन्तं भागम् आस्वादयन्ति, पृथिवीकायिकाः खलु भदन्त ! यान् पुद्गलान आहारतया गृह्णन्ति तान् किं सर्वान् आहारयन्ति, नो सर्वान् आहारयन्ति ? यथैय को (रसओ तित्तरसकडुयरस कसायरसअंबिलमहुराई) रस से तिक्तरस, कटुक रम, कषाय रस, अम्ल और मधुर द्रव्यों कों (फासओ कक्खडफास मउय गुरुयलहुयसीय उपहणिद्धलुक्खाई) स्पर्श से कर्कश, मृदु, गुरु, लघु, शीत, उष्ण, स्निग्ध, रूक्ष (तेसि पोगणे वण्णगुणे) उनके पहले के वर्णगुण को (सेसं जहा नेरइयाणं) शेष जैसे नारकों का (जाय आहच्च नीससंति) यावत् कदाचित् निश्वास लेते हैं।
(पुढविकाइया णं भंते ! जे पोग्गले आहारत्ताए गिण्हंति) हे भगवन् ! पृथिवी कायिक जिन पुदगलों को आहार रूप में ग्रहण करते हैं (तेसि भंते ! पोग्गलाण) हे भगवन् ! उन पुदगलों का (सेयालंसि कइभागं आहारेति) अनागत में कितने भागका आहार करते हैं ? (काइभागं आसाएंति ?) कितने भाग का आस्वादन करते हैं ? (गोयमा ! असंखेजइभागं आहारे ति) हे गौतम ! असंख्यातवें भाग का आहार करते हैं (अणंतभागं आसाएंति) अनन्तवे भाग का आस्वादन करते हैं
(पुढविकाइया णं भंते ! जे पोग्गले आहारत्ताए गिण्हंति) हे भगवन् ! पृथ्वीकायिक जिन पुद्गलों को आहाररूप में ग्रहण करते हैं (ते किं सव्ये आहा. न्याना (गंधओ सुभिदुब्मिगंधाइ) यी सुग हुन्धने (रसओ तित्तरसकडुयरस अंबिल- महुगई) २सथी तितरस, ४९२स, ३५१५२स, AARA अने भ७२ द्रव्यान (फासओ कक्खडफास मउयगुरुयलहुयसीयउण्हणिद्धलुक्खाई) २५ यी ४, भू, शु३, बंधु, शीत, B], नि, ३६ (तेसिं पोराणे वण्णगुणे) तमना पहलाना शुशने (सेस जहा नेरइयाणं) शेष 4 नाना (जाव आहच्च नीससति) यावत् ४ायित् निश्वास से छ
(पुढविकाइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हन्ति)-डे मापन ! पृथ्वीयो पुगतान मा २ ३५मा अडए। धरे छे (तेसिं भंते ! पोग्गलाणं)-3 भगवन् ! ते पुगसोना (सेयालंसि कइभाग आहारे ति) मनतम सा मानो माडा२ ४२ छ ?( कइ भाग आसाएंति) ३८ लानु मास्वाहन ४२ छ ? (गोयमा! असंखेज्जइभागं आहारेति)गौतम ! असभ्यातमा मायनो माइ२ ४२ छे (अणंतभागं आसाएंति) मनन्त सानु આસ્વાદન કરે છે.
(पुढविकाइयाणं भंते ! जे पोग्गले आहारत्ताए गिण्हति)-3 सन् ! पृथ्वी यिने प्र०७१
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫