Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयबोधिनी टीका पद २३ सू० १२ द्विन्द्रियादिकर्मबन्धस्थितिनिरूपणम् ४२३ वमस्स असंखेजइभागेणं ऊणया' जघन्येन सागरोपमस्य पञ्चाशतागुणितास्त्रयः सप्तभागाः इत्यर्यः पल्योपमस्यासंख्येयभागोनाः, 'उकोसेणं ते चेव पडिपुण्णे बंधंति' उत्कृष्टेन ते चैवसागरोपमस्य पञ्चाशतागुणितास्त्रयः सप्तभागाः परिपूर्णा स्त्रीन्द्रियाः ज्ञानावरणीयं कर्म बध्न न्ति, 'एवं जस्स जइभागा ते तस्स सागरोवमपण्णासाए सह भाणियव्वा' एवं-पूर्वोक्तरीत्या यस्य कर्मणो यावन्तो भागा भवन्ति ते भागास्तस्य सागरोपमपञ्चाशता सह गुणिता भणितव्याः 'ते इंदियाणं भंते ! मिच्छत्तवेयणिज्जस्स इ.म्मस्स किं बंधति ?' हे भदन्त ! त्रीन्द्रियाः खलु मिथ्यात्ववेदनीयस्थ कर्मणः किम्-कियत्कालं यावद बध्नन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'जहण्णेणं सागरोवमपण्णासं पलिओवमस्सासंखेजइभागेणं ऊणगं' जघन्येन सागरोपमपञ्चाशत् पल्योपमस्यासंख्येयभागोना: 'उक्कोसेणं तं चैव पडिपुण्णं बंधंति' उत्कृप्टेन ते चैव सागरोपमपञ्चाशत् परिपूर्णाः त्रीन्द्रिया मिथ्यात्ववेदनीयं कर्म बध्नन्ति, 'तिरिक्खनोणियाउयस्त जहणणं अंतोमुहत्तं' तिर्यायोनिकायुष्यस्य कर्मणो जघन्येन अन्तमुहूर्तम् 'उकोसेणं पुवकोडिं सोलसेहिं राईदियतिभागेण य अहियं बंधति' उत्कृष्टेन पूर्व__ भगवान्-हे गौतम !त्रीन्द्रिय जीव ज्ञानावरणीय कर्म का बन्ध जघन्य पल्योपम का असंख्यातयां भाग कम पच्चीस सागरोपम के भाग का और उत्कृष्ट पूरे पच्चीस सागरोपम के भाग का करते हैं।
इस प्रकार जिस कर्म के जितने भाग होते हैं, उस को पचास सागरोपम के साथ गुणित करके कह लेना चाहिए।
गौतमस्थामी-हे भगवन् ! त्रीन्द्रिय जीव मिथ्यात्य वेदनीय कर्म कितने काल का बांधते हैं ?
भगवान्-हे गौतम! त्रीन्द्रिय जीव जघन्य पल्योपम का असंख्यातयां भाग कम पचास सागरोपम का बंध बांधते हैं और उत्कृष्ट परिपूर्ण पचास सागरोपम का बन्ध करते हैं। तिर्यंचायू कर्म का त्रीन्द्रिय जीव जघन्य अन्तर्मुहर्त का और उत्कृष्ट सोलह रात्रि-दिन और एक रात्रिदिन के त्रिभाग से अधिक पूर्वकोटि
શ્રી ભગવાન-હે ગૌતમ, ત્રીન્દ્રિય જીવ જ્ઞાનાવરણીય કર્મને બંધ જઘન્ય પપમને અસંખ્યાતમો ભાગ એ છે એવા પૂરા પચ્ચીસ સાગરે પમના હૈ ભાગનો કરે છે.
આ પ્રમાણે જે કર્મને જેટલો ભાગ હોય છે તેને પચાસ સાગરોપમ વડે ગુણાકાર કરીને કહેવું જોઈએ. શ્રી ગૌતમસ્વામ–હે ભગવન ત્રીન્દ્રિય જીવ મિથ્યા વદનીયકર્મ કેટલા સમયનું બાંધે છે.
શ્રી ભગવાન - ગૌતમ ! ત્રીન્દ્રિય જીવ જઘન્ય પલ્યોપમને અસંખ્યાતમ ભાગ એ છે એવા પચાસ સાગરેપમનું મિથ્યાત્વેદનીયકર્મ બાંધે અને ઉત્કૃષ્ટ પરિપૂર્ણ પચાસ સાગરેપનો બંધ કરે છે.
તિર્યંચાયુકર્મને બં ધ ત્રીન્દ્રિય જીવ જઘન્ય અન્તર્મુહૂર્તનું અને ઉત્કૃષ્ટ સેળ રાત્રિદિન
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫