Book Title: Sutrakrutangsutra Dipika
Author(s): Harshkulgani, 
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/090484/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥ ॐ अहम् ॥ सूत्रकृताङ्ग-सूत्र-दीपिका। हर्षकुलगणि-रचिताप्रणम्य श्रीजिनं वीरं, गौतमादिगुरूंस्तथा । स्वान्योपकृतये कुत्र, द्वितीयाङ्गस्य दीपिकाम् ॥ १॥ ___ इह हि प्रवचने चत्वारोऽनुयोगः । तथाहि-चरण करणानुयोगः १, द्रव्यानुयोगः २, धर्मकथानुयोगः ३, गणितानु. योगश्च ४, तत्र प्रथम श्रीमदाचाराचरण करणानुयोगप्राधान्येन व्याख्यातम् । अथेदं श्रीसूत्रकृतास्यं द्वितीयाई द्रव्यानु१ योगप्राधान्येन व्याख्यायते । सूत्रकृताङ्गमिति च क: शब्दार्थः । उच्यते-' सूत्र' स्वपरसमय सूचनं कृतं येन तत्सूत्रकृतं, | तदेवाझमिति । तत्र श्रुतस्कन्धद्वयं, प्रथम श्रुतस्कन्धे पोडशाध्यकनानि द्वितीवे सप्त । तत्र प्रथमश्रुतस्कन्धस्य प्रथमाध्ययने चत्वार उद्देशकाः, तत्रापि पूर्व प्रथमोद्देशकः तस्या[य]मादिश्लोका। बुज्झिज्जा० x x x (सूत्रम्) ॥१॥ व्याख्या-'बुध्येत ' जानीयात् , किं तत् ? बन्ने' बध्यते जीवोऽनेन बन्धनं ज्ञानावरणाद्यष्टप्रकार कर्म बढेको Page #2 -------------------------------------------------------------------------- ________________ मिथ्यात्वादयो वा परिग्रहारम्भादयो वा बन्धनं जानीयादित्युक्तं न च ज्ञानमात्रेण सिद्धिरित्याह । 'तिउद्विजा-परि जाणिआ' परिज्ञाय त्रोटयेत् अपनयेत्, आत्मनः पृथक्कुर्यादित्यर्थः । अथ जम्बूस्वामी शिष्या तुधर्मस्वामिन माह, किमाहेति, श्रीवीरः किं बन्धनं 'आह' उक्तवान् ? किंवा जानन् बन्धनं त्रोटयति ? उत्तरमाह ॥ १ ॥ चित्तमंत० X X X ( सू० ) ॥ २ ॥ व्याख्या---' चितवत् ' सचित्तं द्विपदचतुष्पदादि, अचितं कनकरजतादि यमपि 'परिगृल' परिग्रहं कृत्वा 'कृशमयि' कमपि स्वयं अन्यान् वा ग्राहयित्वा गृहतो वान्याननुज्ञाय एवं दुःखान्त्र मुख्यते परिग्रह एव परमार्थवोऽनर्थमूलमि त्युक्तम् || २ || परिग्रहतचावश्यम्भावी आरम्भस्तमिव प्राणातिपात इति दर्शयति । - सयं० X X X ( सु० ) ॥ ३ ॥ व्याख्या अथवा प्रकारान्तरेण बन्धनमेवाह-स परिग्रहवान् स्वयं आत्मना प्राणान् अतिपातयेत् जीवान् हिंस्यात् अथवा 'अन्यैः ' परैरपि घातयति, मतान्याननुजानीते, तदेवं कृतकारितानुमतिभिः प्राणिवातं कुर्वन् आत्मनो वैरं वर्द्धयति, ततश्व बन्धनान्नमुच्यत इति मात्रः ।। ३ ।। पुनर्वन्धनमेवाश्रित्याह- जंसि कुले० X X X ( सू० ) ॥ ४ ॥ व्याख्या - यस्मिन् कुले जातो यैव मित्रैर्मार्यादिभिर्चा सह संसेभरः तेषु मित्र पितृमातृभार्यादिषु 'ममापी'ति ममत्व Page #3 -------------------------------------------------------------------------- ________________ वान लुप्यते, ममत्वजनितेन कर्मणा बाध्यते 'बालो' मलः, निवेदितवादन्येषु च 'मूर्छितो' ममत्वाल इत्यदः ॥ ४ ॥ किं जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह वित्तं सोयरिआ० x x x (सू०)॥५॥ म्याख्या-'वित्तं' द्रव्य, तच्च सचित्तमचित्तं वा, सौदर्या भ्रात मगिन्यादयः, सर्वमेतद् वित्तादिकं संसारे पीडयमानस्य जन्तोर्न त्राणाय न रक्षणाय भवतीति, एतत् 'सङ्ख्याय' ज्ञात्वा तथा जीवितं स्वल्पमिति सङ्ख्या परिझया ज्ञात्वा । प्रत्याख्यानपरिक्षया प्रत्यारूयाय कर्मणः सकाशात् 'यति ' अपगच्छ यसो, तुनिधये, होदेव, यदि वा 'कर्मणा' क्रियया संयमानुष्ठानरूपया बन्धनात् त्रुट्यति-कर्मणः पृयम् भवतीत्यर्थः ॥ ५॥ स्वसमयं प्रतिपाद्य परसमयं प्रतिपादयितुकाम आइ __एए गंथे. x x x (सू०)॥ ६ ॥ व्याख्या-'एतान् ' पूर्वोक्तान् 'मन्थान् ' सूत्रार्थान् व्युत्क्रम्प' परित्यज्य 'एके' केचित् श्रमगाम गाः, श्रमणाः शाक्यादयो ब्राह्म पाच 'अपाणंता' परमार्थमजानाना 'विउस्तिप्रति विविधनुत्प्रावल्पेन 'सिवा' बद्धाः स्वसमयेषु प्रतिबद्धाः सन्तः कामेषु च सका वर्चन्त इति ।। ६ ॥ साम्प्रतं नास्तिकमतमाश्रित्याह संति पंच० x x x (सु०) ॥ ७॥ Page #4 -------------------------------------------------------------------------- ________________ .. __ उपाख्या-सन्ति पश्चमहाभूतानि इहास्मिल्लोंके 'एकेषां' भूतादिनामाख्यातानि-तवार्थकुनानि, नैर्वा भूतादि- 11 भिर्नास्तिकैराख्यावानि स्वयमङ्गीकृतानि परेको च प्रतिपादितानि, चामूनि 'पुढत्री त्यादि पृथ्वी १ अपो-जलं २ तेजोअग्निः ३ वायुः ४ आकाशं ५१नमे येषां तानि । ननु माइख्यादिभिरपि भूतानि मन्यन्त एव तत्कथं चार्वाकमतापेक्षयेव भूतोपन्यास इति चेदच्यते-पाङ्ख्यादिभिईि प्रधानाहकारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमङ्गीक्रियते, चाकिस्तु भूतव्यतिरिक्तं नात्मादि किञ्चिन्मन्यते इति तन्मताश्रयेणैवायं सूत्रोपन्यास इति ||७|| पाकिमनाङ्गीकास्मेवाह एते पंच x x x (सू०) ॥ ८॥ व्याख्या-एतानि पश्च महाभूतानि 'तेभ्यो' भृतेभ्यः कायाकारपरिणतेभ्य एका कश्चिचिद्रपो भूताऽव्यतिरिक्त त्मा भवति, न तु कश्चिदपर: परलोकयायी जीवारूप: पदार्थोऽस्तीत्येवमाख्यातवन्तस्ते | नु यदि भूतेभ्योऽन्यः कश्चि-|| दात्मा नास्ति कथं तर्हि मृत इति व्यपदेश इत्याशङ्कायामाह-' अह तेसिं 'ति, अथ तेषां भूतानां विनाशेऽपगमे देहिनो। देवदत्तादेविनाशो भवति, ततश्च मृत इत्युच्यते, न पुन जीवापगम इति । अत्रैतन्मतनिर्लोठनयुक्तयो वृत्तितोऽवलेयाः ॥ ८॥ अथ एकात्माद्वैतवादमुद्दिश्याह-- जहा य० x x x (सू०) ॥९॥ व्याख्या-यथा, च शब्दोऽपि शब्दार्थे, स च भिन्नः पृथिव्याः स्तूपः पृथिव्येव वा स्तूपः पृथिवीमहाताख्योऽ- 3 L -1 . Page #5 -------------------------------------------------------------------------- ________________ | वयवी, स च एकोऽपि यथा नानारूपः सरित्समुद्र पर्वतनगरग्रामाद्याधारतया विचित्रो दृश्यते, निम्नोन्नतमृदुकठिनरक्त- |) पीतादिभेदेन वा दृश्यते, न च तावता पृथिवीत्वस्यैकस्य भेदो भवति, एवं मो! इति परामन्त्रण, करस्नोऽपि चेतनाचेतनरूपो लोक एको विद्वान् एक एवात्मा विद्वान् ' ज्ञानपिण्डः पृथिव्यादिभूनाकारतमा नाना दृश्यते, न च तावता । तस्यै कस्यात्मतन्त्रस्य भेदो भवति ॥ २ ॥ अस्योत्तरमाह--- पत्रमेगेति० x x x (सू०) ॥ १०॥ __ व्याख्या-एकमात्माद्वैतवादमाश्रिता एके जल्पन्ति 'मन्दा' जडाः, मन्दत्वं चैतेषां युक्तिविकलजीत्राद्वैतपक्षा॥ श्रयणात् । तथाहि योक एवात्मा स्यात्तदा एके कृषीवलादय आरम्भे जीवहिंसात्मके 'निश्रिता' आसक्ताः स्वयं पापं | | कृत्वा तीवं नारकादि दुःखं निगच्छइ'त्ति आर्ष बाबहुवचनार्थे एकवचनं, निश्चयेन गच्छन्ति, त एवारम्भ सक्का, नान्ये । इत्येतम्भ स्यात् यद्येक एवात्मा स्यात्तदा केनाप्पशुभे कर्मणि कृते सर्वेषां दुःखं स्यान्न चैवं दृश्यते, तस्मादेक एवात्मेति , ] न युक्तम् ।। १० । साम्प्रतं तीव-तच्छरीर-वादिमतं पूर्वपक्षयन्नाह पत्ते कसिणे० x x x (सू०)॥ ११ ॥ व्याख्या--'प्रत्येक ' प्रतिरीरमात्मानः ‘कृत्स्नाः ' सर्वेऽपि ये 'बाला' अज्ञा ये च पण्डितास्ते सर्वेऽपि पृथग् व्यवस्थिताः, नहि एक एवात्मा सर्वव्यापी स्वीकार्य:, बालपण्डितादिविमामाऽभावप्रसङ्गात् । नन्वेवमात्मबहुत्वं जैनैरपि Page #6 -------------------------------------------------------------------------- ________________ स्वीक्रियत एव, तस्किमिति परमतमाश्रित्य सूत्रमिदमुच्यते ? इत्याशायामाइ-'संति 'ति-'मनि' विद्यन्ते जीवाः ।। शरीरं यावत् , शरीराभावे तु न मन्ति, एतदेवाह-'पिचा न ते संति' प्रेत्य' परलोके ते जीवा न सन्ति, तेषां मते शरीराद्भिन्नः परलोकयायी न कश्चिदात्माख्यः पदार्थोऽस्तीति जैनेभ्यो भेदः । किमित्येवं ते मन्यन्त इत्याह-'णस्थि सत्तोवाइआ' औपपातिका-भवाद्भवान्तरगामिनः सचाः प्राणिनो 'नधि ति न संति । ननु भूतवादिनोऽस्य च तजीव -तच्छरीरवादिनः को भेद ? इत्यत्रोच्पने-भूतवादिनो भृतान्येव कायाकारपरिणतानि धावनचलनादिक्रियां कुर्वन्ति, अस्य तु कायाकारपरिणतेभ्यो भूनेम्पवेतनाख्य आत्मोपद्यते अभिव्यज्यते वा तेम्बश्वाऽभिन्न इत्यनयोर्विशेष: ॥ ११ ॥ तन्मतमेवाह नस्थि पुण्णे व० x x x (सू०)॥ १२ ॥ ___ व्याख्या-नास्ति पुण्यं पापं च नास्ति, अतो [नास्ति ] अस्माल्लोकान् परोऽन्यो लोकः परलोको, या धुमपापानुभत्र इति । अत्र हेतुमाह-शरीरस्य विनाशेन देहिन' आत्मनोऽपि विनाशोऽभावो भवति तथा च दर्पते वन्मतलेशो, यथास्वभावादेव जगद्वैचित्रपं, यदुक्तम्-"कस्य च तीक्ष्णत्वं, मयूरस्य विचित्रना। वर्णाश्च ताम्रन्हानां, स्वभावेन भवन्ति हि ॥१॥" इति ॥ १२ ॥ अथाक्रियावादिमाह कुवं च० x x x (सू०)॥ १३ ॥ Page #7 -------------------------------------------------------------------------- ________________ व्याख्या - कुर्वन् काश्यंश्व आत्मा न भवति, आत्मनो व्यापकत्वादमूर्त्तत्याच कर्तृत्वानुपपत्तिः । तत एवं कारयितृत्व मध्यात्मनो न युक्तं, एकच 'एवं' शब्दोऽतीतानागत कर्तृनिषेधको द्वितीयः समुचयार्थः । कर्तृत्व- कारयितृत्व निषेधादन्यापि क्रिया तस्य नास्तीत्याह स ति सच्ची परिस्पन्दादिकां देशदेशान्तरप्राप्तिरूपां कियां कुर्वन् आत्मा न विद्यते, सर्वव्यापित्वेनामूर्त्तत्वेन चाकाशस्येवात्मनो निष्क्रियत्वं साङ्ख्यमते, एवं ' ते उ 'त्ति एवमुक्तप्रकारेण ते साङ्ख्याः प्रगमिताः प्रागल्भ्यवन्तो धार्श्वयन्तो विद्यन्ते || १३ || साम्प्रतं तञ्जीव तच्छरीराकारकवादिनोर्मतं निराकुर्वन्नाह-जे ते उ वाइणो० x X X ( सू० ) ।। १४ ।। व्याख्या - ये तात्रच्छरीरा व्यतिरिक्तात्मावादिनः ' एवं ' पूर्वोकयुक्या भूताव्यतिरिक्त मारमन मम्युपगतवन्तस्ते निशक्रियन्ते, तेषां लोकश्चतुर्गतिभवरूपः सुभगर्भरूपरूपेश्वरद शिव्यादिगत्या जगद्वैचित्र्परूपः कुतः स्यात् है, आत्मानङ्गीकारे पुण्यपापाभावे कथं विवचित्ररूपमित्यर्थः । ते च नास्तिकाप्तमयोऽज्ञानरूपात् तमो यान्ति, ज्ञानावरणावृताः पुनर्ज्ञानावरणरूपं तमः प्रविशन्ति अथवा सद्विवेकांत्रसत्वात्तमो दुःखं तस्मात्तमो - महादुःखं यान्ति यतस्ते मन्दा जडाः परलोकनिरपेक्षत्वाचारम्भनिश्रिताः । अयमेव लोकोऽकारकवादिमतमाश्रित्य किञ्चिद्विव्रियते-ये वादिनोऽकारका :सादूङ्ख्याः सन्ति तेषां लोको जरामरणशोकहर्षादिरू नहरकविर्यगादिरूपो निष्क्रिये सत्यात्मनि ' कुतः कस्माद्धेतोः स्यात् । न स्यादित्यर्थः । तव दृष्टेष्टवावारूपाचमसोऽज्ञानाचे ' दनो' वेदनास्थानं यान्ति । यतो मन्दा आरम्भनित्रि , Page #8 -------------------------------------------------------------------------- ________________ T तावेति साङ्ख्यमतं निरस्तम् ॥ १४ ॥ अथात्मानमाह संति पंच० X X X X ( सू० ) ।। १५ ।। व्याख्या - सन्ति पञ्च महाभूतानि इद्दास्मिन् संसारे ' एकेषां ' आत्मपष्टवादिनां सालानां वैशेषिकाणां च एतदाख्यातं भूतान्याख्यातानि वा । ते पुनर्वादिन एवमाहुः यद्भूतानि आत्मषष्ठानि - आत्मा पो येणं वान्यात्मानि पाश्चिद्वादिनामनित्यानि भूतान्यात्मा च न तथा एपामित्याह-आत्मा लोकश्च पृथिष्यादिरूपः शाश्वतो नित्यः ।। १५ ।। शाश्वतत्वमेवाह दुहतो ते ० x X ( सू० ) ॥ १६ ॥ व्याख्या- 'ते' भूपदार्थ आनपष्ठा उभयतो ' निर्हेतुकसहेतुकविनाशाभ्यां न विनश्यन्ति बौद्धानां नते घटादिवस्तु हेतुं विनाऽपि क्षणे क्षणे विनश्यति, वैशेषिकाणां तु लकुटादियोगेन घटादीनां विनाशः तेन द्विविधेनापि विनाशेन लोकात्मनोर्न विनाश इति तात्पर्यार्थः । यदिवा द्विरूपाचेतनाचेतनस्वभावान विनश्यन्ति, आत्मा चेतनस्व मात्रा विनश्यति, पृथिष्याद्या लोकाचावेतनस्वभावान्न विनश्यतीति न चोत्पद्यतेऽसत्-अविद्यमानं सर्वेऽपि महत्राः सर्वथा नियतिमात्र नित्यत्वमागताः - प्राप्ताः || १६ || अथ बौद्ध मतमाह - पंचखंधे० X X X • X ( सू० ) ॥ १७ ॥ Page #9 -------------------------------------------------------------------------- ________________ व्याख्या-पके बौद्धाः पञ्च स्कन्धान बदन्ति । रूपस्कन्धः १, वेदनाकन्धः २, विज्ञानस्कन्धः३, सज्ञास्कन्धः ४, संस्कारस्कन्धः ५। तत्र रूपन्धः प्रथिवीस्वादयो रूपादयश्च१. बेदनाकन्धः सखटाखा अदाखा विज्ञानस्कन्धो रूपविज्ञानं रसविज्ञानमित्यादि ३, मज्ञास्कन्धः सञ्चा' निमित्तोद्ग्रहणात्मका प्रत्ययः, सविकल्पकं | | ज्ञानमित्यर्थः ४, संस्कारस्कन्धः पुण्यापुण्यादि धर्मसमुदायः ५, न चैतेम्पोऽन्यः कश्चिद्वात्मारूयो पदार्थोऽस्तीति ' बाला' मूर्खास्ते, ते स्कन्धाः किंभूताः ? क्षणयोगिनः, क्षणे क्षणे बिन बरा इत्यर्थः । पूर्ववादिभ्यो व्यतिकमाह । 'अण्णो 'त्ति यथा साङख्यादयो भूनेभ्योऽयमात्मानम श्री कनयन्तः, यथा च चार्वाकाः भूनेभ्योऽन्यमभिनमात्मानमिष्टवन्त तथा बौद्धा नेवाहु!क्तवन्तः नशा देतृभ्यो नातो हेक:--दामामारपरिणत गुननिष्पादितः, तथाऽहेतुको नित्य, इन्त्रं तमात्मानं बौद्धा नाङ्गीकृतवन्त इति ।। १७॥ तथाऽन्ये चतुर्धातुकं जगद्धौद्धा वदन्ती त्याह पुढवी आऊ० x x x (सू०) ॥ १८॥ व्याख्या-पृथिवी धातुः 'आपो' जलं धातुः, तथा ते जोरायुश्चेति धातवः एते चत्वारोऽपि धातवो यदा 'एका उचि एकाकारपरिणतास्तदाकारतया जीवारूपां लभन्ते, एवमाहु 'निकाः' पण्डितंमन्या बौद्धाः ' एवमाहंसु आवरे' इति कचित्पाठः तत्र ' आवरे 'चि अपरे बौद्धा इत्यर्थः ।। १८ ॥ अथ पूर्वोक्तं सर्व दुर्मतीनामफलत्वं स्वदर्शनाङ्गीकारं च दर्शयबाह Page #10 -------------------------------------------------------------------------- ________________ अगारमावसंता वि० x x x (सू०) ॥ १९ ॥ ___ व्याख्या-'अगारं' गृहमावसन्तस्तिष्ठन्तो गृहस्था, आरग्या वा तापपादया, प्रजिताश्व शाक्यादया, अपि सम्मारने, इदं ते सम्भावयन्ति, यथा-इदमस्मदीयं 'दर्शन' मतमापमा-आश्रिताः सर्वदुःखेभ्यो जीरा विमुच्यन्त इति ते बदन्ति ॥१९॥ अथ तेषां निष्फलत्वमाहतेणावि संधि० x x x (सू०)॥२०॥।॥ २१॥ ॥ २२॥ ॥ २३ ।। ।। २४॥ ॥ २५ ॥ व्याख्या-ते पञ्च पश्चभूतवाद्याद्याः सन्धि ज्ञानावरणादि कर्मविवररूपं नापि नैव ज्ञावा, असावा इत्ययः। णं वाक्या ! लङ्कारे यथा जीवकर्मणोः सन्धिभिन्नत्वं भवति तथाऽज्ञात्वा मोवार्थ प्रवृत्ता इत्यर्थः । सन्विििवधः द्रव्यमन्धिः कुल्यादेः भावसन्धिः कर्मविवररूपस्तं उत्तरोत्तरपदार्थपरिज्ञान वा सन्धिस्तं अज्ञात्वा प्रवृत्ताः । ते किं भूना ? इत्याह-'न ते 'नि, ते जना-लोका न सम्यग धर्मविदः, ये तु ते एवंविधवादिनस्ते 'ओयो' भवौधः, संसारात गशीला न आख्वाना जिनः । अग्रेतनाः पञ्च श्लोकाः एवमेव व्यायाः । परं संसार १, गर्भ २, जन्म ३, दुःख ४, मार ५, पारमा च भवन्तीति शेयम् ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥ २४ ॥ २५ ।। ते यत् प्राप्नुवन्ति तदाह नाणाविहाई० x x x (सू०)॥ २६ ॥ । Page #11 -------------------------------------------------------------------------- ________________ व्याख्या -' नानाविधानि ' अनेकप्रकाराणि दुःखानि अनुभवन्ति पुनः पुनः संसारचक्रशले मृत्युव्याधि जराभिशकुले - व्याप्ते ।। २६ ।। तेषां दुःखफलमुपसंहारं चाह उच्चावयाणि० X X X ( सू० ) ॥ २७ ॥ व्याख्या--' उच्चावचानी 'ति अघमोचमानि स्थानानि ' गच्छन्तो ' भ्रमन्तो गर्मागर्म मेध्यन्ति - यास्यन्यनन्तनः । नायपुत्ते 'सि' ज्ञातः ' सिद्धार्थश्वत्रियस्तस्य पुत्रः श्रीमहावीरो जिन एत्रमुक्तवान् इति । ब्रवीमीति सुधर्मास्वामी जम्बूस्वामिनं प्रत्याहेति ॥ २७ ॥ इति श्रीसूत्रकृते द्वितीयाने प्रथमाध्ययने प्रथमोद्देवकन्याख्या सम्पूर्णा ॥ १ ॥ उक्तः प्रथमोद्देशः, अथ द्वितीयोदेशकः कथ्यते । तस्थायमर्थ सम्बन्धः आद्योदेश के भूतवादा[य]दिमतं प्रदर्श्य निराकुर्त इहाप्यवशिष्टं तदेवोपद निराक्रियत इत्यनेन सम्बन्धेनागतस्थास्योद्देशक्रस्य सूत्रं यथा आघायं पुण० X X X ( सू० ) ॥ १ ॥ ? व्याख्या - पुनः 'एकेषां' नियतिवादिनामे तदारूपात आख्यानमित्यत्र मावे क्त प्रत्ययः, उद्योगे च "वा क्लीच " इति कर्त्तरि पष्ठी । ततश्च नियतित्रादिभिरिदमाख्यातमित्यर्थः । किं तदित्याह -' उववण्ण 'त्ति ' उपपत्रा युक्त्या घटमानाः 'पृथक ' अनेके जीवाः जीवसच्चे पञ्चभूततच्छरीरवादिपतं निराकृतं पृथगित्यनेन आत्माऽद्वैतवादिनिरापश्च । Page #12 -------------------------------------------------------------------------- ________________ - तेऽनेके जीवाः सुख दुःख देवनारकादिभवेषु 'वेदयन्ति ' अनुभवन्ति, अनेनाकईवादो निरस्तः । 'अदुवे 'ति अथवा , 'लुप्यन्ते' स्थानात् स्थानान्तरं साम्पन्ते, एतेनोपपातिकत्वमप्युक्तम् ।। १ ।। नियतिरादिमतमेवाह श्लोकदयेन न तं सयं कडं x x x (सू०)॥२॥ न सयं कडं न० x x x (सू०) ।। ३ ॥ व्याख्या-यत्नैः प्राणिभिरनुभूयते सुख दुःख स्थानविलोपन था, न ते तत्स्वयं-प्रात्मना पुरुषाकारेण कृतं दुःखं, IN दुरवस्य चोपलक्षणात्सुखमपि ग्राह्य, सुखदाखानमः पुरुषकारकतो न स्यादित्यर्थः । अनेन कालेश्वरस्वभावकर्मादिना च कृतः कृतं । णमित्यलकारे। कालादिभिरपि न कतमित्यर्थः किन्तु नियतेरेत्र निष्पद्यते सर्वमिति । ततः सुखं सैदिकं, . सिद्धौ-मोशे भवं सैद्धिक, यदि 'वा' दुःखं असैद्धिक-सांसारिक, अथवा सैद्धिकमसद्धिकं च सुखं, यथा स्रक चन्द | नाङ्गनाद्युपमोगक्रिया, सिद्धौ भवं सैद्धिक, आन्तरं सुखमानन्दरूपमसैद्धिकं तथा सैद्भिक मसैद्धिकं च दुःखं, यथा कशा| ताडनानादि क्रियासिद्धौ भवं सैद्धिकं-ज्वशिरोपिशूलादिरूपमझोत्थमसैद्धिकं दुःखं । एतदुभयमपि सुखं दुःखं च न पुरुषाकारकृतं न चान्यैः कालादिभिः कृतं वेदयन्त्यनुभवन्ति पृथग् जीवाः, कथं तर्हि प्राणिनो सुख दुखं च स्थादित्याह- 3 | 'संगहमति सम्यग् स्वपरिणामेन मतिर्यस्य यदा यत्र यत्सुखदुःस्वानुभवनं सा सङ्गतिनियतिस्तस्या भवं सागतिकं, IN नियतिकृतमित्यर्थः ॥ ३ ॥ हास्मिन् सुखदुःखानुभवत्रादे एकेषां नियतिवादिनामिदमाख्यातं यदुक्तं ते:-- Page #13 -------------------------------------------------------------------------- ________________ "प्राप्तव्यो नियतिवलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुमोऽशुभो या।। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥” इति ॥ ३ ॥ अस्योचरमाह एवमेयाणि० x x x (सू०) ॥४॥ व्याख्या-एवमेतानि पूर्वोक्तानि वचन नि जल्दन्तो नियतिवादिनो 'बाला मूर्खाः, पण्डितमानिनः, स्वयमपण्डिता अपि आत्मानं पण्डितं मन्यमानाः । पुनः किम्भूताः १ नियता नियतमजानन्तः, किश्चिन्नियतिकृतमवश्यम्मावि नियतं, आत्मपुरुषाकारेश्वरादिकृतं किश्चिदनियतं, एवं द्विविधं वस्तु अजानन्तो नियतिकृत्तमेवैकान्तेनाश्रयन्तः । अत एवाऽबुद्धिका:-बुद्धिरहिता भवन्ति, पुरुषाकारादयोऽपि वस्तूत्पादकाः, यतः। 'न देवमिति सश्चिन्त्य, त्यजेदुद्यममात्मनः । अनुपमेन कस्तैलं, तिलेम्या प्राप्तुमर्हति ? ॥ १ . " इति । इत्याद्य जावन्तोऽत एवं निर्वृद्धिकाः ।। ४ ।। एतद्वादिनामपायमाह एगमेगे उ० x x x (सू०)॥५॥ व्याख्या एवमेके नियतिवादिनः पार्श्वस्था युक्किममहादहिस्तिष्ठन्तीति पार्श्वस्था: परलोकक्रियापार्श्वस्था वा, | अथवा पाशः' कर्मबन्धनं तत्र स्थिताः, ते भुजो 'त्ति ते भूयो विविधं 'प्रगस्मिताः पार्थोपेवाः, नियतिवादमङ्गीकृत्यापि एवं पुनरपि स्वकार्ये परलोकक्रियासु च प्रवर्तमाना अत एव घाटोपेताः न ते दुःखविमोचकाः आत्मानं -. Pa Page #14 -------------------------------------------------------------------------- ________________ दुःखाम मोचयन्ति ॥५॥ नियतिदिनो गना, अशाऽज्ञानिपतमाह जविणो मिगा० x x x (सू०)॥ ६ ॥ व्याख्या-यथा 'जविनो' वेगवन्तः मन्तो मुगाः परित्राणेन' शरणेन तर्जिना' रहिताः, अथवा परितान' वागुरादिवन्धन, तेन ' ताजा भयम्प्रापिताः मन्तोऽशङ्कितानि धानानि शङ्कने, भयभ्रा पेताः मन्तोऽकितानि स्थानानि शङ्कने, भयभ्रान्ताः सन्तो निर्मयान्यपि । स्थानानि सभयतया मन्यन्ते शङ्कितानि च चागुपदीनि अशङ्कमानाः 'मुम्पर्य यन्त' इत्युत्तरसूत्रेण सम्बन्धः ॥ ६ ॥ परियाणियाणि० x x x (सु०) ॥ ७॥ - व्याख्या-परित्राणं सञ्जातं येषु तानि परित्राणितानि-शरणभूनानि स्थानानि महत्वात् समाना:-मभयानि मन्य. मानाः 'पाशितानि' पाशयुक्तानि अशङ्कमानास्तेषु शङ्कामर्धाणाः प्रज्ञानेन भयेन च 'संविग्ग'त्ति सम्यग् व्याप्तास्तत्र तत्र वागुरादिके बन्धने सम्पर्य यन्ने, समेकीभावेन परिसमान्तात अयन्ते गच्छन्तीति ॥ ७॥ इपमेव दृष्टान्तमाश्रित्याह--- अह तं पवेज० x x x (सू०)॥८॥ व्याख्या--अथानन्तरमसौ मृगस्तद् 'वज्झंति 'वधं' बन्धन कारणं रज्जु गुरादिवन्धं वा यदि 'प्लवैन' उपरिगच्छेत् 'वा' अथवा वर्धस्य अधो प्रजेत् तदा 'पदपाशात ' बागुरादिवन्धनान्मुच्यते, एवं सन्तमपि नमनपरिइरपोपायं मन्दो' जडो न देहती 'तिन पश्यति ॥८॥पाशमपश्यतो याऽवस्था स्यात्तामाह Page #15 -------------------------------------------------------------------------- ________________ अहिअप्पाऽहि० x x x (सू०) ॥९॥ __ व्याख्या-स मृगोऽहितात्मा, तथाऽहिन 'प्रज्ञानं 'बोधो यस्य मोऽहित प्रज्ञानो 'विषमान्तेन 'कटपाशादियुक्नेन प्रदेशेनोपागतः, अथवा ' विषमान्ते ' कूटपाशे आत्मानमनुपातयेत , तत्र चासो बद्धः पदपाशादीननर्थबहुलान् अवस्थाविशेषान प्राप्तस्तत्र बन्धने 'घातं ' मिनाशं 'निसहत 'मायोति ।। २ ॥ यातयोजनामाह ___ एवं तु समणा० x x x (सू०)॥ १० ॥ व्याख्या-' एवं ' पूर्वोक्तमृगदृष्टान्तेन, तुरवधारणे, एके श्रमगाः पाखण्डाश्रिता मिध्यादृष्टयोऽनार्या असदनुष्ठाना अशङ्कितानि धर्मानुष्ठानानि शङ्कमानास्तथा शङ्कितानि-एकान्तपशायणानि अशक्निो मृगा झानर्थ मानः स्पः ।। १० ॥ शङ्किताशक्षितविपर्यासमाह धम्मपण्णवणा० x x x (सू०) ॥ ११ ॥ व्याख्या-'धर्मप्रजापना' शान्त्यादि दशविषधर्मप्ररूपणा या मा प्रसिद्धा तां शङ्कते, अमद्धर्मप्ररूपणेयमिति मन्यन्ते, आरम्भांश्च-पापोदानभूतान् न शन्ते, यतो 'अव्यक्ता' मुग्धाः सदसद्विवे कविकला ' अकोविदाः ' अपण्डिताः सच्छास्त्रावबोधविधुराः ॥ ११॥ तेषां सरकलामावमाह सबप्पगं० x x x (स.). ॥ १२ ॥ Page #16 -------------------------------------------------------------------------- ________________ - ___ व्याया--'सम' लोगाई यु-! ' मनस्त सर्वां नूमति मायां तथा 'अपत्तियं ति क्रोधस्तं च || विधूय ' अकाशः' न विद्यते कर्मा शो यस्य सोऽकांशः स्यात् । अमावस्वं च ज्ञानाद्भवति नाज्ञानादित्याइ-' एय-14 मटुं 'ति एतमर्थ कर्मामावरूपं मृग र मृगो अजानी 'चुए 'चि त्यजेत् ।। १२ ॥ भूगोप्यज्ञानवादिनां दोषमाह जे एतं नाभि. x x x (सू०)॥ १३ ॥ व्याख्या-य एतं कर्मक्षपणोपाय न जानन्ति मिथ्यादृष्टयोनार्यास्ते मृगा इत्र पाबद्धा 'पातं ' विनाश मेष्यन्तियास्यन्ति अन्वेषयन्ति वा, तद्योग्यक्रियाकरणात् 'अनंतनो' निरन्तरम् ॥ १३ ॥ अज्ञानवादिनामेव क्षणान्तरमाह ___ माहणा० x x x (सू०)॥ १४ ॥ व्याख्या-एके ब्रामणास्तथा ' श्रनणाः' परिवाजका सर्वे कमात्मीयं ब्रानं वदन्ति, न च तानि सर्वेषां शानानि, १ अन्योन्यविरोधेन प्रवृत्तिात, तस्मादज्ञानमेव श्रेय इत्याह 'सबलोयंसि 'ति सर्वस्मिल्लोके ये 'प्राणा: ' प्राणिनस्ते 'किचन' सम्यग् न जानन्ति ॥ १४ ॥ अथ दृष्टान्तमाह भिलक्खू० x x x (सू०) ॥ १५ ॥ म्याख्या-यथा ' म्लेच्छो'नार्यः 'अम्लेच्छस्थार्यस्य' यदुक्तं माफ्तिं, तबऽनुमाषते, परमार्यशून्यं तद्भाषित- 12 | मेवानुमापते, न च हेतुं विजानाति ॥ १५ ॥ दार्शन्ति के योजपति Page #17 -------------------------------------------------------------------------- ________________ एवमन्नाणिआ० X X X ( सू० ) ॥ १६ ॥ व्याख्या - एव 'मज्ञानिकाः' सम्यग्ज्ञानरहिताः 'स्वयं आत्मीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्वपार्थं न जानन्ति । इव' यथा म्लेच्छो निश्रयार्थमजानन् परोक्तमनुवदत्येवं तेऽपि ' अबोधिका ' बोधरहिताः, ततोऽज्ञानमेत्र श्रेय इति ॥ १६ ॥ इदानीमेतदूपणा याह अण्णाणिआण० X X X ( स० ) ॥ १७ ॥ व्याख्या - अज्ञानिकानां ' अज्ञानमेव श्रेय इति वादिनां यो ' विमर्शो ' विचारः स अज्ञानेऽज्ञानविषये न निय. च्छति' न युज्यते, यतो ज्ञानं सत्यमसत्यं वेति विमर्शः अज्ञानेन कृतेऽपराधे स्वल्पो दोषः, ज्ञानेन कृते महान् दोष इत्येवंभूतो विचारोsपि तेषां न युज्यते, एवंविवविचारस्य ज्ञानरूपत्वादिति, अज्ञानवादे विचारो न युज्यते । तथा आत्मनोऽपि परं प्रधानमज्ञानवादं ' शासितु' मुपदेष्टुं ' नालं ' न समर्थाः स्वयमज्ञत्वात् कृतो अन्येषां शिष्याणामुपदेष्टुं समर्था भवेयुः ॥ १७ ॥ यथा ते आत्मनः परेशं च शिक्षणेऽसमर्थास्तथा दृष्टान्तेनाह- वणे मूढो० X X X ( सू० ) ॥ १८ ॥ व्याख्या - वनेऽरण्ये यथा कश्चिन्मूढो जन्तुर्मूढमेव ' नेतारं ' प्रापकमनुगच्छति आश्रयति, तदा तौ द्वावपि 'अकोविदौ' मार्गानिपुणौ सन्तौ तीव्रं श्रोतो गहनं शोकं वा 'नियच्छतः ' प्राप्नुतः ॥ १८ ॥ दृष्टान्तान्वरमाह--- Page #18 -------------------------------------------------------------------------- ________________ अंधो अंध x X X ( सू० ) ।। १९ ।। व्याख्या – यथाऽन्धः स्वयमन्यसन्धं पन्थानं नयन् 'दूरमध्वानं वाञ्छितमार्गादन्यं दूरं मार्ग गच्छति । तथा 'उत्पथं' उन्मार्गमापद्यते 'जन्तुः' प्राणी अन्धः । अथवा परं पन्थानमनुगच्छे वाञ्छितम् ॥ १९ ॥ दार्शन्तिकमर्थ पादX X X ( सू० ) ॥ २० ॥ एत्रमेगे० व्याख्या -' एवं ' पूर्वोक्तार्थेन एके भावमूढा 'नियागो' मोक्ष सद्धर्मो वा तदर्थनस्ते किल वयं घर्माषका इति जानन्तो अधर्म पापमेव ' आपयेरन् ' प्राप्नुवन्ति । तथा तेऽमनुवाना आजीविकादयो गोपालक मतानुपारिणोऽज्ञानवादप्रवृत्ताः । सर्वथा ऋजुः सर्वर्जुः प्राप्नुवन्तीत्यर्थः । अथवा 'सर्जुक 4 " न सत्यं अज्ञानान्वा न वदेयुः || २० || दूषणान्तरमाह - एवमेगे० * X X X ( सू० ) ॥ २१ ॥ याख्या -' एवं ' पूर्वोक्तनीत्या 'एकेऽज्ञानवादिनी 'वितर्कामि' मनसाभिः स्वमविकल्पनाभिः परमन्यं जैनादिकं न पर्युपासते न सेवन्ते, स्वमतमेत्र श्रेय इति ज्ञात्वा तदेव सेवन्ते, नान्यं ज्ञानादिवादिनं, तथा 'अपणो'ति आत्मीयैर्वितः सविचारैश्यमस्मदीयो मार्गो' मञ्जु' निर्दोषत्वाद् व्यक्तः स्पष्टः ऋजुर्वा प्रगुणोऽकुटिलः दिर्यस्माचे दुर्मतयस्तव एत्रमाहुः ।। २१ ।। पुनस्तेषामेव दोषमाह - Page #19 -------------------------------------------------------------------------- ________________ एवं तक्काइ० x x x (स.)॥ २२ ।। व्याख्या-एवं पूर्वोक्तन्यायेन तर्कया' स्वकल्पनया 'माघपन्तो' वदन्तो धर्माधर्मयोरकोविदाः दुक्खं ते नातिबोटयन्ति न अतिशयेनापन यन्ति, यथा शनिः पञ्जर-पनी पञ्जरस्थो यथा पञ्जरं बोटायितुं बन्धनादात्मानं मोचवितुं न साथ, एवमपावपि संसारपञ्जरादात्मानं मोचयितुं नालम् ॥ २२ ॥ अथ एकान्तवादिपतं यत्राह सयं सयं० x x x (सू०) ॥ २३ ॥ __ व्याख्या-स्वकं स्वकमान्मीयमात्मीय मतं प्रशंसन्तः । परकीयां वावं गईन्तो निन्दन्ता, यया साङ्ख्या नित्यवादिनी बौद्धं क्षणिकवादिनं निन्दन्ति, तेऽपि मापान , एवमन्यऽपि लेयाः, एवं एकान्तवादिनो ये 'तु' सधारणे, तत्र | नेष्वेव स्वमतेषु विद्वस्यन्ते ' विद्वांस वाचरन्ति । ते संपारं व्युच्छ्रिताः, विविधमने प्रकारमुत्पावल्येन श्रिताः संसारे | सम्बद्धा उषिताः स्युः ।। २३ ।। अथ क्रियावादिमतमाह अहावरं० x x x (सू०)॥ २४ ॥ व्याख्या-अथाऽपरं 'पूर्वमाख्यातं' पूर्वचितं कियात्रादिदर्शनं, किम्भूताः क्रियावादिन ? इत्याह-कम्मचिंत'चि कर्मणि ज्ञानावरणादिके चिन्ता कर्मवित्ता, ततः 'प्रणष्टा' अपगता, यतस्ते चतुर्विध कर्मबन्ध नेच्छन्ति, ततः कर्मचिन्ता. प्रणष्टास्तेषामिदं मतं संसारस्य प्रवर्द्धनं स्यात् ॥ २४ ।। कर्मचिन्तानप्टत्वमेवाह Page #20 -------------------------------------------------------------------------- ________________ X X X ( सू० ) ॥ २५ ॥ जाणं कारणही० व्याख्या - जानन् यः प्राणिनो दिनदिन 'कावेन शरीरेण चा 'डनाकुडी' अहिंसकः कोऽर्थः ! कोपादेर्निमित्तान्मनोव्यापारेण जीवान् इन्ति न कायेन तस्यानत्रयं कर्मोपचयो न स्यादित्यर्थः । तथाऽयुधोऽजानन् कायेन हिनस्ति तस्यापि मनोव्यापाराभावान्न कर्मबन्धः 'पुट्ठोति तेन कर्मणाऽसौ केवल मनोव्यापारकृतेन केवलकाय क्रियोत्थेन वा स्पृष्ट एव वेदयति, स्पर्शमात्रेणैव तत्कननुभवति, न तस्याधिको विपाकः, स्पर्शानन्तरमेव परिघटतीत्यर्थः ॥ २५ ॥ एवं तत्सव कर्म अव्यक्तमेव, न स्पष्टं, कथं तर्हि कर्मोपचयः स्यादित्याह -- संतिभे तउ० X X x ( सु० ) ॥ २६ ॥ व्याख्या - सन्त्यमूनि त्रीणि ' आदानानि ' कर्मोपादानि, यैः पापकर्म क्रियते, तान्याह - ' अभिकाय ' सन्मुखं गत्वा स्वयं हन्ति १, परं प्रेष्य यत्कारयति २, कुर्वन्तं वा मनसाऽनुजानीते ३, एतत्कर्मापादानत्रयम् । अयम्भावः - केवलं मनसा शरीरेण वा न कर्मबन्धः, किन्तु यत्र स्वयं कृतकारितानुमतयः क्लिष्टाव्यवसायश्च तत्रैव कर्मबन्धः ।। २६ ।। एतदेव दर्शयति ( सू० ) ॥ २७ ॥ एए उ तउ० X X X व्याख्या - तुरवधारणे, एतान्येव त्रीणि व्यस्तानि समस्तानि कर्मादानानि यैः पापं कर्म क्रियते । एवं सति यत्र Sarg Page #21 -------------------------------------------------------------------------- ________________ कृतकारितानुमतयः प्राणिहिंसायां न सन्ति, तत्र भावविशुद्ध्या-रागद्वेपरहित बुद्ध्या प्रवर्तमानस्य सत्यपि प्राणातिपाते । केवलेन मनमा मनोव्यापाररहितेन कायेन उमयेन वा विशुद्धबुद्धेनं कर्मबन्धस्तदभावानिर्वाणमभिगच्छति-प्राप्नोति ॥२७॥ भावशुद्धया प्रवर्चमानस्य हिंसायामपि कर्मवन्धो न स्यादित्यत्रार्थे दृष्टान्तमाह पुत्तं पिया० x x x (सू०) ॥ २८॥ व्याख्या-पिता पुत्रं ' समारभ्य ' व्यापाद्य आहारा कस्थाश्चित्तथाविधायामापोदि रागद्वेषरहितो ' असंपतो गृहस्थस्तन्मांसं झुंजानोऽपि, च शब्दोऽप्यर्थे, मेघाकी संयतोऽपि भुजानः कर्मणा नोरलिप्यने, यथा पितुः पुत्रं व्यापाद. यतोऽपि शुद्धमनसः कर्मवन्धो न स्यात्तथा तस्यारक्तद्विष्टस्य प्राणिवधे न कर्मधन्धः ॥ २८॥ एतद्दषयबाह मणसा जे० x x x (सू०) ॥ २९ ॥ व्याख्या-ये कुतोऽपि हेतोर्मनसा 'प्रदुष्यन्ति ' प्रद्वेष यान्ति तेषां वघपरिणतानां शुद्धं चित्तं न विद्यते । एवं च यतैरुकं केवलमनः प्रद्वेषेऽपि 'अनवयं ' पापामाव इति तचेषामतध-मिध्या, यतस्ते न संचारिणः, मनसोऽशुरुत्वात् । तथाहि-कर्मबन्धे मुख्यो हेतुर्मन एव, यथा इपिथेऽनुपयुक्तो गच्छन् कर्मरन्धका, उपयुक्तस्तु सहसाहिसकोऽपि न कर्मबन्धक इति ततः पुत्रं पितेति दृष्टान्तो न समीचीन इति ।। २९ ॥ अथ तेषामनर्थमाह इच्चेयाहिं० x x x (सू०) ॥ ३०॥ Page #22 -------------------------------------------------------------------------- ________________ व्याख्या - इत्येतामिः पूर्वोक्ता मिटमिवैस्त्रे वादिनः सातगौरवनिश्रिताः इदमस्मरणमिति मन्यमाना नराः पापमेव सेवन्ते कुर्वन्ति ॥ ३० ॥ अत्रार्थे दृष्टान्तमाह- जहा अस्साविणि० X X X ( सू० ) ॥ ३१ ॥ व्याख्या -' आश्राविर्णी ' सच्छिद्रां नावं यथा जात्पन्नः समारुन परिमापन्तुमिच्छति स नशे नावो जलस्वात् ' अन्तरा ' मध्ये एव विषीदति जले निमज्जति ॥ ३१ ॥ दार्शन्तिकमर्थमाह एवं तु समणा० X X X ( सू० ) ॥ ३२ ॥ त्तित्रेमि ॥ व्याख्या---एवं नौदृष्टान्तेन एके श्रमणाः शापादयो मिध्यादृष्टयोनार्याः स्वमतानुसारेण संसारपारकायिणोऽपि संसारमेवानु पर्यटन्ति, संसार एवानन्तकाले भ्रमन्ति ॥ ३२ ॥ इति बीमीति पूर्ववत् ॥ इति श्री सूत्रकृताने प्रथमाध्ययने द्वितीयोदेशकः समाप्तः ॥ द्वितीयोदेश के स्वान्यममयप्ररूपणा कृता, तृतीयेऽपि सैवोच्यते इति तस्येदमादिसूत्रम् - जंकिंचि वि० X X X ( सू० ) ॥ १ ॥ व्याख्याय - यत्किञ्चिदाहारजातं स्वयं घनं वा पूतिकृत-माघाकर्मादि मिथेनापि युकं 'सद्धि 'ति' श्रद्धावता भक्तिमतान्येनारागन्तुकान् उद्दिश्य ' ईहितं तं तत्साहस्रान्तस्तिमपि यो भुञ्जीत [] पक्षं गृहस्थपक्षं प्रब्रजितप ' Page #23 -------------------------------------------------------------------------- ________________ च सेवते, अपमर्थः आधाकर्मादिलवेनाऽपि संसृष्टं परकृत्तमल्लाहार यो मायेन् , सोऽपि द्विपक्षासेवी स्यात् , किं पुन: स्वयमाहारं निष्पाद्य ये शाक्यादयो भुजते ते सुतरी द्विपश्चासेक्निः स्युरित्यर्थः। अक्षा द्विपश्मीर्यापथं माम्यायिक वा बद्धनिकाचित मे वा कर्म, तरसेविनः परतीथिकाः सध्या वा स्यूरिति ॥ १ ॥ अथ तगोजिनां विपाकं दृष्टान्ते नाह तमेव अविआणता० x x x (सू०) ॥२॥ उदयस्स xx x (सू०) ॥३॥ व्याख्या-तमाधाकर्माापभोगदोषमविजानन्तो 'विषमे' कर्मचन्थे संसारे वाऽकोविदाः-कथं कर्मपन्धः स्यात्कथं चन स्यात् कथं संसारार्णवस्तीर्यत इत्यत्रानिपुणा दाखिनः स्वः। ग्रान्तमाइ-मत्स्या यथा 'वेसालिअघि विशाला समुद्रस्तत्र मवा विशालारूयजातिमवा या विशाला एक वा वैज्ञालिका-वृहरीरा 'उदकस्य' जलस्याभ्यागमे समुद्रवेलायां सत्यां उदकस्य प्रभावेन नदीमखमागता पुनवेलापगमे जले शुष्कवेगेनाऽअगले सति दरकारेश्च पक्षिविशेरन्यैश्वामिपार्थि भिर्विलुपमानास्ते दुखिनो मत्स्या 'घात' विनाशं यान्ति-प्राप्नुवन्तीति श्लोकद्वयार्थः ॥ २॥३॥ दार्शन्तिकयोजनामाह एवं तु समणा० x x x (सू.)॥ ४ ॥ . व्याख्या--एवमे के श्रमणाः शाक्यादयः स्वगृध्या का वर्तमानमेव सुर्ख इहलोकमुलमाधाकर्माग्रुपमोगजमेषितुं शीलं येषां ते वर्तमानमुलैषिणो शालिका मत्स्था इन 'पातं ' विनाअमेयन्त्यऽनन्तनो यास्यन्ति बहवार संसारे भ्रमिष्यन्ति दुास्वमनुभवन्तः ।। ४ ।। अथापराबानिमतमाह Page #24 -------------------------------------------------------------------------- ________________ X ( सू० ) ॥ ५ ॥ इणमन्नं तु X X व्याख्या - इदं चक्ष्यमाणमन्यत् अज्ञानं, इहास्मिलोके एकेषामाख्यातं । किं पुनस्तैराख्यातमित्याइ - ' देव उत्त 'चि देवेन ' उस: ' कृतं देवोश' देवपुत्रो वयं लोकः ब्रह्मणा उसो बसमा कृतो वार्य लोक इत्यवरे वदन्वीति ॥ ५ ॥ तथाईसरेण० x X X ( सू० ) ॥ ६ ॥ व्याख्या - ईश्वरेण कृतो लोकः अपरे वदन्ति प्रधानादिक्रतो लोकः, सच्चरजस्तमोगुणानां साम्यावस्था प्रकृतिः सैव प्रधानशब्दवाच्या आदिशब्दानित्रयतिकृतो लोक इत्यन्ये, लोको जीवाजीवसमायुक्तः सुखदुःखसमन्वित ।। ६ ।। तथासभुणा० X X X ( सू० ) ॥ ७ ॥ व्याख्या - स्वयम्भुर्विष्णुरन्यो वा स चैकाकी रविं न लभते ततोऽन्या शक्तिः समुत्पन्ना । तदनन्तरं जगत्सृष्टिरभूत् इति महर्षिणा उक्तं । ततः स्वयम्भुवा लोकं निष्पाद्याऽतिसम्भारमयाद्यमाख्यो मास्पतीति मारो व्यधायि तेन मारेण * संस्तुता' कृता माया, तया मायया च लोको म्रियते, न च तत्रतो जीवस्य मृत्तिरस्ति, अतो मायैषा, तेन लोकोऽशाश्वत इति गम्यते ॥ ७ ॥ तथा— X ( सू० ) ॥ ८ ॥ महिनाव X X व्याख्या -- ' ब्राह्मणा ' द्विजातयः, श्रमणादिण्डिप्रमुखा, एके अण्डेन कृतमण्डकृतं अण्डाआतं जगत् 'आहु: ' Page #25 -------------------------------------------------------------------------- ________________ वदन्ति, ब्रह्मणाऽण्डं कृतं, ततो विश्वं जातं । एवंभूते जगति असो ब्रमा तस्वं' पदार्थसमूहमकार्षीत्-कृतवान् , ते च मासणायाः परमार्थानभिज्ञा एवं मृषा बदन्ति ।। ८ ॥ अथ तेषामुत्तरमाइ सतेहिं० x x x (सू०)॥९॥ व्याख्या-स्वकै-निजैः पर्याय-रभिप्रायोकं कृतमब्रुवन् कधितवन्तस्ते 'तत्त्वं' परमार्थ नामिजानन्ति, न च विनाशीः | लोकः कदाचिभिर्मलतः, पर्यायरूपेण विनाश्यपि द्रश्यार्थत या नित्यत्वात् । लोकस्य ईश्वरादिकतत्वनिपेषयुक्तयष्टीतो क्षेयाः ॥९॥ अथ तेषां मृपावादिनां फलमाह अमणुन्न. x x x (सू०)॥ १० ॥ व्याख्या-'अमनोझ' असदनुष्ठानं, तम्मादुस्पादः-प्रादुर्भावो यस्य तत् अमनोजमघुमाद-दुःखं विजानीपात् प्राम, अयमर्थ:-स्वकृतादऽनुष्ठानादेव दुःख मुत्पद्यते, नश्वरादेरिति, ते चे दुःखस्य समुत्पादमजानन्तः कथं दुःस्वस्य संवरं प्रति घातहेतुं झास्यन्ति ? कारणोच्छेदादेव कार्योच्छेदः स्यात् , कारण वाऽनानन्तः कथं दुःखोच्छेदाय यतिष्यन्ते । यत्नवन्तोऽपि दुःखोच्छेदं नाप्नुवन्तीति ॥ १०॥ कृतवादिमतमेवाइ सुद्धे अपावए० x x x (सू०)॥ ११ ।। व्याख्या-अयमात्मा शुद्धो, मनुष्यभव एवं शुद्धाचारो भूत्वा मोक्षेऽपापकः स्यात् , इदमे केषां गोशालमतानुसारिणा | Page #26 -------------------------------------------------------------------------- ________________ माख्यातं, पुनस्यमात्माऽकर्मको भूत्वा क्रीडा प्रद्वेषेण वा तत्र मोक्षस्थ एवापराम्पत्ति-रजमा लिप्यते, तस्य हि स्वशासन-1 पूजामन्यदर्शनपरामामुपलभ्य 'क्रीडा' प्रमोदः स्यात्, स्वशासनपरामप्रदर्शनाच द्वेषा, ततोऽसौ क्रीडा-द्वेषाम्यां कर्मणा वध्यते, ततो भूयः संसारेऽवतरति ॥ ११॥ किश्न-- इह संबुडे० x x x (सू०)॥ १२ ॥ व्याख्या-इह संसारे प्राप्तः सन् प्रव्रज्यामङ्गीकृत्य संवृतात्मा जातः सन् पश्चादपापः स्यात् । यथा 'विकटाम्बु | उष्णोदकं 'नीरजस्कं' निर्मलं सत् वादोद्धृतरेणुयुक्तं 'सरजस्कं' मलिनं भूयः स्यात् । तथाऽयमात्मा त्रैराशिकाणां। मते राशिप्रयावस्था स्यात् । यथा-पूर्व संपारावस्थायां सकर्मका, ततो मोऽकर्मकः पुनः शासनपसमवदर्शनाद् देयो। दयात्सकर्मा स्यादिति ॥ १२ ॥ एतन्मतं क्षयति एआणुचिंति० x x x (सू०) ॥ १३ ॥ व्यास्था-'एतान् । पूर्वोक्तान वादिनोऽनुचिन्य 'मेधावी' प्रनावानेतदवधारयेयधा-न ते वादिनो 'सपर्य' PA संयमानुष्ठाने बसेयुः । यद्यपि ते संयमे स्थितास्तथापि न सम्यमनुष्ठातार इत्यवधारयेत् , पृथक २ सर्वेप्येते 'प्रावादुकाः" । परमतिनः स्वकं स्वकं-आत्मीयं दर्शनमारूपातारा, सोमनत्वेन कथयितारः, स्वदर्शनं शुभं वदन्ति ते, न च तत्रास्था विषयेति ॥ १३ ॥ कृतवादिमतमेव प्रकारान्तरेणाह Page #27 -------------------------------------------------------------------------- ________________ सए सए० x x x (सू०) ॥१४॥ पारगा-हे कुत्तदाहिना हजारे दहे. 'हपाना संगमाघऽनुष्ठाने 'सिद्धि' मोधममिहितवन्तो, नान्यथा, तथा सिद्धि- । प्रारधः प्रागपि 'वशवची' पश्येन्द्रियः स्यात् , अस्मन्मताश्रितः सांसारिकैः स्वभावैर्नाभिभूयते सर्व कामा' अमिलामा 'समर्पिताः' सम्पमा यस्य स सर्वकामसमर्पिता, इहलोके इशः स्यात् । परलोके च मोश्च यायाव इत्यर्थः ।।१४॥ एतदेवाह सिद्धा य ते. x x x (सू०) ॥१५॥ भ्याख्या-तेऽस्मन्मताश्रिताः सिद्धाचारोगाश्च स्युः । अरोगब्रहणात् शारीरमानसानेकदुःखरहिताश्चेति शेयं । इहास्मिलोके एकेषां शैवादीनामिदमाख्यातं ते हि 'सिद्धि' भक्तिमेव पुरस्कृत्याङ्गीकृत्य - स्त्राशये' स्वमतानुरागे 'प्रथिताः' सम्बदा नराः प्रातपुरुषाः पण्डितमन्या हवेत्यर्थः ।। १५ ॥ एतरणायाइ ___असंवुडा० x x x (सू०) ॥ १६ ॥ तिबेमि व्याख्या-ते पाखण्डिनस्तस्यतोऽसंहता अनादिकं संसारं पुनः पुनभ्रमिष्यन्ति, यदि कथञ्चित्तेषां स्वर्गावाप्तिस्तथाऽपि 'कल्पकालं' बहुकालं उत्पबन्ते सम्भवन्त्यासुराः, असुरस्थानोपना अपि न प्रधानाः, किं तर्हि । 'किल्मिपिका ' अधमा | एवेति ॥ १६ ॥ ब्रवीमीति पूर्ववत् ।। इति श्री सूत्रकृताकदीपिकायां प्रथमाध्ययने तृतीयोदेशकः समाप्तः ॥ छः ।। Page #28 -------------------------------------------------------------------------- ________________ हृतीयोदेश के अन्य तीर्थिकानां कृतित्वमिहापि तदेवोच्यत इत्यर्थसम्बद्वस्यास्योदेश कस्येदमादिसूत्रम् - एते जिआ X X X ( सू० ) ॥ १० ॥ व्याख्या - एतेऽन्यमतिनो 'जिता' अभिभूता रागद्वेषादिभिः, मो इति शिष्यामन्त्रणं, एवं त्वं जानीहि यथा- एते शरणं कस्यचित्राणाय न समर्थाः । ' अन्थ 'ति यत्राज्ञाने बालोऽज्ञो लग्नः सन् अत्रसीदति । तत्र ते व्यवस्थिताः 'बालापण्डिमाणिणो ' इति क्वचित्पाठस्तत्र 'बाला' निर्विवेका अपण्डिता अपि पण्डितमानिनः कस्यापि न त्राणाय स्युरित्यर्थः । तत्कुत्यमाह ' हिन्वा णं 'ति' हिरवा त्यक्त्वा पूर्वसंयोगं वनस्वजनादिकं णमिति वाक्यालङ्कारे, सिताबद्धाः परिग्रहारम्येष पुनः स्थिताः कन्यं कार्य पतनादि, तस्योपदेशं गच्छन्ति इति कृत्योपदेशमा । अथवा 'सिया' इत्यास्वात् स्युर्भवेयुः । ' कृत्यं' सावधानुष्ठानं तत्प्रधानाः कृत्या-गृहस्पास्तेषामुपदेशः - 4 ' "" संकप्पो० X X X ( सू० ) ॥ १ ॥ " संरम्भ समारम्मरूपः स विद्यते येषां ते कृत्योपदेशिकाः, प्रवजिता अपि कर्तव्यैर्गृहस्थेभ्यो न भिद्यन्त इत्यर्थः ॥ १ ॥ एवम्भूतेषु तीर्थषु सत्साधुना यत्कर्चभ्यं तदाइ - X X X तं च भिक्खू० ( सू० ) ॥ २ ॥ व्याख्या—' तं ' पाखण्डिलोकं ' परिज्ञाय सम्यग् ज्ञात्वा 'भिक्षुः संयतो विद्वान् तेषु न मूर्च्छयेद, तैः सह , 7 Page #29 -------------------------------------------------------------------------- ________________ सम्बन्धं न कुर्यात् । किं तर्हि कुर्यात् इत्याद-अनुत्कर्षवान्, उत्कर्षो मदस्तं अकुर्वन् तथा अप्रलीनोऽ-सम्बद्धस्तीर्थिषु गृहस्थेषु पार्श्वस्थादिषु वासं श्लेषमन् ' मध्येन' रागद्वेषयोरलेन पाप-त्मानं वर्त्तयेत् तेषु निन्दां स्वस्य प्रशेषां च परिहरन् माधुर्मध्यस्यवृम्या चरेदित्यर्थः ॥ २ ॥ कथं तीर्थंकास्त्राणाय न स्युरिस्याद— सपरिगहा य० X X X ( सु० ) || ३ ॥ व्याख्या -' सपरिग्रहा' धनादियुक्ताः, धनाद्यभावेऽपि शरीरोपकरणादौ पृच्छन्तिः सुपरिग्रहा एक तथा 'सारस्मा' साबधन्यापाशी ती विचारे एकेषां आख्यातं यथा-किमनया शिरस्तुण्डमुण्डन्दादिकियया गुशेरनुग्रहाद्यदा परमाक्षग वाविति तदा मोक्षः स्यादेवं भाषमाणास्ते न त्रागाय स्युः । ये त्रातुं समर्थास्ताना' अपरिग्रहा धर्मोकरणं विना शरीरोपभोगाय स्वल्पोऽपि न विद्यते परिग्रहो येषां तेऽपरिग्रहा अनारम्याथ तान् ' भिक्षुः साधुः शरणं 'परिव्रजेत् ' गच्छेत् तेषां शरणं यायादित्यर्थः ॥ ३ ॥ परिहारम्भवर्जनं यथा स्यात्तथाह - , " कडेसु घास X X X ( सू० ) ॥ ४ ॥ व्याख्या--' कृतेषु' गृहस्थैः स्वायं निष्पादितेषु ओदनादि पिण्डेषु प्रासमाहारं ' एषयेत् ' याचेत इति षोडशोद्रमदोषत्यागः सूचितः तथा 'विद्वान्' संगमनिपुणो 'दतं ' परैराशंसादोषरहितैर्निश्रेयसबुद्ध्या वितीर्ण, तंत्र पण - ग्रहणैषण चरेत् । दमित्यनेन षोडशोत्पादनादोषाः एषणां चरेदित्यनेन दश एषणादोषाच सूचिताः, एतदोषत्यागेन पिण्डं गृह्णीया Page #30 -------------------------------------------------------------------------- ________________ दित्यर्थः । ' अगृद्धो 'मूच्छितो 'विप्रमुक्तो' रागद्वेषरहितच आहारे स्यादिति पञ्चग्रासैषणादोषत्यागयुक्तः । स एवम्भूतो भिक्षुः परेषामपमानं परिवर्जयेत् तपोमदं ज्ञानमदं च न कुर्यादित्यर्थः, आत्मनः सकाशात् परान् हीनान् न पश्येदिति तात्पर्यम् || ४ || स्त्रमतं प्रख्याप्य पुनः परमतं दर्शयति 5 लोगवा० X X X ( सू० ) ॥ ५ ॥ व्याख्या— लोकानां पाखण्डिकानां वादमङ्गीकारं 'निसामिज्जा ' निशामयेत् जानीयात् । तद्दर्शयति इद्द संसारे केषाञ्चिद् इदमाख्यातं यथा 'विपरीता मिध्या या प्रज्ञा, तथा 'सम्भूतं ' उत्पन्नं विपर्यस्तबुद्धिप्रथितमित्यर्थः । तथा अन्यैरविवेकिभियेदुक्तं ' तदनुगं ' तत्सदृश, अविवेकिजनवाक्यसदृशमिति ॥ ५ ॥ लोकवादमेवाह अणते णितिए० X X X ( सू० ) ॥ ६ ॥ व्याखपा- न विद्यते अन्तो यस्येत्यनन्तः नित्यः शाश्वतो निरन्वयनाशेन न नश्यति यो याहमिह भवे स परभवेऽपि area एवं पुरुषः पुरुष एव अङ्गना अङ्गनैवेति । अथवाऽनन्तो ऽपरिमितो निरवधिकस्तथा 'नित्यः' अच्युतानुत्पन्नस्थिरैक रूपः । तथा शाश्वतः कार्यद्रव्यं भवदपि प्रान्ते परमाणुत्वं न त्यजति । तथा न विनश्यति दिमात्माकाशाद्यपेक्षया । तथा अन्तवान् लोकः, सप्तद्वीपा वसुन्धरेति परिमाणोक्तास्ताहरू परिमाणो 'नित्यः' इति ' धीरः' साइसिको व्यासादिश्तीव पश्यति || ६ || किश्व ܫܚܫ Page #31 -------------------------------------------------------------------------- ________________ अपरिमाणं० X X X ( सू० ) ॥ ७ ॥ व्याख्या - न विद्यते परिमाणमियता क्षेत्रतः कालवो वा यस्य तद्-अपरिमाणं विजानाति कश्वितीर्थिक अपरिमित ज्ञोऽसौ अतीन्द्रियदृष्टा न पुनः सर्वज्ञः यद्वाऽपरिमितज्ञोऽभिप्रेतार्थातीन्द्रियदर्शी, न पुनः सर्वदर्शी । यदुक्तम् , " सर्व पश्यतु या मा वा दृष्टमर्थं तु पश्यतु । कीटसङ्ख्या परिज्ञानं तस्प न कोपयुज्यते ॥ १" इति । इह केषां सर्वज्ञाववादिनामिदमाख्यातं तथा सर्वत्र क्षेत्रे काले वा ' सपरिमाणं परिमाणयुक्तं, श्री-बुद्धिस्तया राजते इति धीर, इत्येवमसावतीत्र पश्यति दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति तावत्कालं न पश्यति किञ्चिद, पुनस्तावन्तं काल जागर्त्ति तत्र पश्यति एवं बहुधा प्रवृत्ती लोकवादः ॥ ७ ॥ अस्योत्तरमाह जे केइ तसा पाणाο x X X ( सू० ) ॥ ८ ॥ 4 व्यापा-ये केचित्रताः प्राणिनस्तिष्ठन्ति अथवा स्थावराः, तेपरं स्वकर्मपरिणत्वाऽयं पर्यायोऽस्ति, अंजु 'चिप्रगुणोऽव्यभिचारी, तेन पर्यायेण ते त्रयस्थावराः स्युः । त्रसत्वमनुभूय कर्मपरिणत्या स्थावराः स्थावरत्वमनुभूप त्रसाथ भवन्तीति, ततो यो यादगिहम स परभवेऽपि तादृगिति नियमो न युक्तः ॥ ८ ॥ अत्र दृष्टान्तपाद उरालं जगओ० X X X (सू० ) ॥ ९ ॥ व्याख्या – 'उदारे' स्थूलं जगतो गोमें, औदारिकाः प्राणिनो गर्न कललार्बुदरूपादवस्थाविशेषाद्विपरीतं बालकुमार - यौन Page #32 -------------------------------------------------------------------------- ________________ स - - नादिकं उदार योग परिसमन्तात् 'अयंते' गच्छन्ति संपर्य यन्ते । असमर्थः । औदारिकशरीरिणो मनुष्यादेालकुमाराद्यवस्था विशेषाः प्रत्यक्षेण दृश्यन्ते. न पुनर्वाहक प्राक तागेव सर्वदेति । एवं सर्वेषां स्थावर जङ्गमानामन्यथा भवनं ज्ञेयं । तथा आ. क्रान्ता पीडिता दुःखेन सवें जन्तवस्ततस्ते अहमिना भवन्ति तथा कार्य । अथवा'ऽकान्त' अप्रियं दुःखं येषां तेऽकान्तदुःखाश्वशब्दाव प्रियतखाश्च, अतः सर्वान हिंस्यादिति दृष्टान्तो दर्शित उपदेशश्च दत्तः ॥ ९॥ किमर्थ ससान्न हिंस्यादित्याह एवं खु नाणिणो० x x x (सू०)॥ १०॥ - व्याख्या-खुनिश्चये, एतदेव ज्ञानिनः सारं यकिश्वन प्राणिजातं न हिनस्ति । 'अहिंसा समता चैव' एतावत् विजानीयात् । कोऽर्थः । यथा मम मरणं दुःखं चाप्रियं एवं सर्वस्य प्राणिलोकस्यापीति, एवं ज्ञात्वा न हिंस्यात्प्राणिनः उप लक्षणान्मृषा न ब्रूयान्मादसं गृहीयानाऽना सेवेत न परिग्रहं कर्यादिति ।। १० ।। मूलगुणानुक्त्वोत्तरगुणानाह उसिए य० x x x (सू०) ॥ ११ ॥ व्याख्या--विविधमनेकधा 'उषितः' स्थितो दवविधसामाचार्या व्युषितः, विगत। आहारादौ गृद्धिर्यप स विगतमृद्धिः | साधुा, आदीयते प्राप्यते मोक्षो येन तत् आदानीयं-सानादित्रयं, तत्सम्यग् रक्षयेत् । तथा पर्यापनशच्यासु, चर्या-गमनं | | आसनं-निषीदनस्थानं शय्या-वमतिः, संस्तारको वा, तेषु तथा भके पाने चाऽन्तः सम्यगुपयोगरता भायं । अयमर्थः । कार्यामाषणादाननिक्षेपप्रतिष्ठापनसमितिषु उपयुक्तेनाऽन्तको भक्तपानं यावमिर्दोषमन्वेषणीयं ॥ ११ ॥ पुनरुत्तरगुणानाह Page #33 -------------------------------------------------------------------------- ________________ एते हि तिहिं० X X X ॥ १२ ॥ व्याख्या - एतानि त्रीणि स्थानानि यथा - ईर्यासमितिरित्येकं स्थानं १, आसनं शथ्येत्यादानमाण्डमा निक्षेपणा समितिरिति द्वितीयं २, मक्तं पानमित्येतेन एक्षणासमितिः, मक्तपानार्थे च प्रविष्टस्य भाषणासम्भवाद्भापासमितिशक्षिप्ता, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावात् प्रतिष्ठापन समितिरध्यायात इति तृतीयं स्थानं ३, एतेषु त्रिषु स्थानेषु सम्यग् यतः संगत, आमोश्याय परिव्रजेदित्युत्तरश्लोकेन सम्बन्धः तथा सततं मुनिः 'उत्कषों' मानः 'ज्वलनः ' कोषः 'णूमंति गहनं मायेत्यर्थः, संसारमध्ये सर्वदा भवतीति । मध्यस्थो' लोभ, च समुच्चये, एतान् मानादीन् कपायान् 'विर्गियए'चि विवेचयेदात्मनः पृथक्कुर्यात् । ननु क्रोध एवादी सर्वत्र स्थाप्यते, अत्र तु कथं मान १ इति चेदुच्यते-माने सत्यsareभावी क्रोधः क्रोधे च सति मानः स्यान्मवेत्यर्थस्य दर्शनाय क्रमोलनमिति । १२ ॥ उपसंहारमाह 4 समिए य० X X X ( सू० ) ॥ १३ ॥ तिबेमि ॥ व्याख्या - पश्चसमितिभिः समितः साधुः पञ्च महाव्रतोपेतस्वात् पञ्चप्रकार संवरसंवृतः च शब्दाद्गुप्तिगुप्तस्तथा गृहपाशादिषु 'सिता ' बद्धा गृहस्थास्नेषुरसितो न बद्धो न मूच्छितो भिक्षुर्मात्रभिक्षुः आसमंतात् मोक्षाय परिसमंतात् बजे, संयमानुष्ठानस्तो भवेस्त्वमिति शिष्यस्योपदेशः । इतिः समाप्तौ ब्रवीमीति पूर्ववत् ।। १३ ।। इति तपागच्छाधिपश्री हेम विमलसूरीश्वर शिष्यहर्षकुलप्रणीतायां श्रीसूत्रकृताङ्गदीपिकायां प्रथमं समयाध्ययनं समाप्तम् ॥ ॥ श्रीरस्तु ॥ Page #34 -------------------------------------------------------------------------- ________________ सूक्ष्मदर्शी अतोऽस्मान् पोषय अन्यथा त्दा प्रपा पहलाविश लोकला अस्मत्परिपालनत्यागाच परलोकमार त्वं जहासि-त्यजसि ॥ १९॥ अभन्नेहि सुच्छता असंवता नरा मोह यांति सदनुष्ठाने च मुसन्ति । तथा विपमैरऽसंयतैषिमं असंयम ग्राहिता असंयमे | | प्रवर्तितास्ते पापैः कर्मभिः पुनः प्रगलिभता धृष्टताङ्गताः ॥ २० ॥ तम्हादविइक्रख पंडिर पावाओ चिरतेऽमिनिचुडे। पणए बीरे महावि सिद्धिं पहं णेआउअधुवं ।। २१ ।। तम्मा दृष्यमतो मक्तियोग्यं पण्डितः सन ईश्वस्व-विचारय पापाद्विरतः अभिनिर्वतः क्रोधादित्यागात शीतीभतः || | तथा बीराः कर्मविदारणसमर्था महावीथि महामार्ग प्रणताः प्राप्ताः नान्ये महावी थिं किम्भूना सिद्विपथं शानादिमागे प्रतिनेतारं प्राय वमन्यभिचारं इति श्रात्वाऽसंयमप्रगल्भेर्न माव्यमिति ॥ २१ ॥ वेतालिश्रमग्गमागतो मणक्यमा काएण संवुडो । वित्तावित्तं च नायओ आरसं च सुसंबड़े चनिमामि तिबेमि !! ___ कर्मणां वैदारिकं विदारणसमर्थ मार्गमागतो मनोवाकायसंवृत्तस्त्यक्त्वा विसं घने ज्ञातीन् स्वजनान् सायद्यारम्भं च सुसंवत इन्द्रियैः संयमे चरेत इति प्रवीमीति पूर्ववत् ॥ २२ ॥ वैतालियाख्यद्वितीयाध्ययनस्य प्रथमोदेशकः ।। Page #35 -------------------------------------------------------------------------- ________________ अथ सप्तमाध्ययनमारभ्यते ॥ अस्य च नालन्दीयमिति ना, तस्थायमर्थः- नालन्दा - राजगृहनगरे बाहिरिका, तस्यां सर्व नालन्दीयमिति । पूर्वसकलेन सूत्रकृताङ्गेन साध्वाचारः प्ररूपितः अत्र तु श्रावकविधिरुच्यते । तस्येदं सूत्रम् - देवं कालेनं देव उमएम राय नाम नगरे होत्था ( इत्यादि) जावप डिवा (सू० ) ॥ १ ॥ व्याख्या - वस्मिन् काले तस्मिन् समये-सरे राजगृदं नाम नगरमभवत् रिद्धिस्फीतं समृद्धं वर्णको वाच्यः यावत् ' प्रतिरूपं ' अनन्यसदयं । तस्य नगरस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दानाम बाहिरिकाऽऽसीत् सा चानेकमवनतस त्रिfaer नैगृहसङ्कीर्णेत्यर्थः ॥ १ ॥ तत्थ णं नालंदा बाहिरियाए लेवे नानं गाहावई हुत्था ( इत्यादि) अपरिम्ए आविहोत्था ( सू० ) ॥ २ ॥ व्याख्या - तस्यां नालन्दायां लेगो नाम 'गृहपतिः' कुटुम्पिक आसीत् । स च आढयो 'दीप्तस्तेजस्वी 'वित्तो' विख्यातो विस्तीर्णविपुल वनशयनासनयानवाहना कीष्ण बहुधनो बहुजातरूपरजत 'आयोगा' अर्थोपायाः 'प्रयोगा' प्रयोजनानि, तैः सम्प्रयुक्त ' संयुतः इनश्वेतच विक्षिप्तप्रचुर भक्तपानो बहुदास्यादिपरितो बहुजनस्यापरिभूत आसीत् ॥ २ ॥ " सेणं लेवे नामं गाहावई समणोत्रास याविहुधा (हत्यादि) अप्पाणं भवेमाणे एवं व णं विहरद्द ( सू० ) || ३ || व्याख्या - स लेपो नाम गृहपतिः श्रमणोपासकोऽभिगतजीवाजीन इत्यादि, 'निग्गंथे 'ति आईते प्रवचने निःशङ्कितः Page #36 -------------------------------------------------------------------------- ________________ निष्काङ्क्षितोऽन्यमतनिराकाङ्क्षि:, ' विचिकित्स: ' चिचप्लुतिर्विद्वज्जुगुप्सा वा तद्रहितो निर्विचिकित्सो ' लब्धार्थो ' ज्ञाततत्रः 'गृहीतार्थः ' स्वीकृतमोक्षमार्गः विशेषतः पृष्टोऽर्थो येन स पृष्टार्थः पृष्टार्थत्वादेव विनिश्चितार्थ 'अभिगतः प्रतीतोर्थो तथा प्रेमानुरागेण रक्तोऽत्यन्तं सम्यक्त्ववासितचित्त इत्यर्थः । केनचिद्धर्म पृष्टः प्राह-अयमायुष्मन् ! जैनधर्मोऽर्थः सत्यं परमार्थरूपः, शेषः सर्वोऽप्यनर्थः । ' कसियफलिह 'ति ' उच्छितं प्रयात स्फटिक निर्मलं यशो यस्य ' अप्रावृत्तं ' अस्थमिदं द्वारं गृहस्य येन सोऽप्रावृतद्वारा परतीर्थिकोऽपि गृहं प्रविश्य धर्म यदि वदेत्, तदनुमतस्य परिजनोऽपि सम्यक् तचाश्चालयितुं शक्यते, तद्मीत्या न द्वारप्रदानमित्यर्थः । प्रीतिकारी राजा अन्तःपुरेऽपि प्रवेशो यस्य स तथा कोऽर्थः ? राजान्तःपुरे हि कोऽपि न प्रवेश्यस्तत्राप्यसौ प्रतीद्गुणत्वेन प्रवेशयोग्य इत्यर्थः । तथा चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टातु महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रसिद्धासु तथा पौर्णमासीषु च तिसृष्वपि चातुर्मासिकतिथिषु एवंभूतेषु धर्मवित्रसेषु 'सुष्ठु' अतिशयेन प्रतिपूर्ण सम्पूर्ण माहारशरीर सत्कार व्यापाररूपं पौषधमनुपालयन् तथाविधान् सद्गुणान् धमणान् एवणीयेन शुद्धेनाशनादिना प्रतिलाभयन् बहुभिः शीलत गुणविरमणप्रत्याख्यान - पौषधोपवासेरात्मानं भावयन् । एवं पूर्वोक्तप्रकारेण च समुच्चये णं वाक्यालङ्कारे, विहरति आस्ते ॥ ३ ॥ तस्स णं लेवल गाहावइस्स नालंदाए बाहिरियाए ( इत्यादि) किण्डे, वण्यओ वणसंडल्स ( सू० ) ॥ ४ ॥ व्याख्या - तस्य लेपस्य गृहपते। सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि गृहोपयुक्तशेषषेण कृता [ इति शेषद्रव्यानाम् ] उदकशालाऽऽसीदने कस्तम्भचतमनिविष्टा प्रासादीया यात्रत्प्रतिरूपा तस्याश्रोचरपूर्वदिग् मागे हस्तियामाख्यो Page #37 -------------------------------------------------------------------------- ________________ वनखण्ड आसीत्, कृष्ण इत्यादि वर्णको वनस्खण्डस्य च ॥ ४ ॥ तस्सिं चणं पिएसमि मयवं गोयमे विरह ( इत्यादि) उदए पेढालपुत्ते भयवं गोयमं एवं वयासी ( सू० ) ॥ ५ ॥ व्याख्या - तस्मिन् वनखण्डे गृहप्रदेशे भगवान् गौतमो विहरति, तस्मिन्नारा में स्थितः । अथ उदकारव्यो निर्ग्रन्थ पेढालपुत्रः पार्श्वापत्यस्य पार्श्वशिष्यस्यापत्यं शिष्यः । स च मैदार्यो गोत्रेण 'जेणेव'त्ति यस्यां दिशि गौतमस्तत्रागस्येदं तं प्राह- आयुष्मन् भो गौतम ! अस्ति मम कवित्प्रदेशः पृष्टव्यः तं प्रदेशं मम यथाश्रुतं त्वया यथादर्शितं श्रीवीरेग तथा ' व्यागृणीहि ' कथय, स चायं भगवान् यदि वा सह वादेन संवादं पृष्टस्तमुदकं पेढाललघुपुत्र मेवमवादीत् । अपि चानुष्मन् उदक! श्रुत्वा स्वदीयं प्रश्नं निशम्य चावधार्य गुणदोषविचारेण सम्यम् ज्ञास्येदं तदुच्यतां विश्रब्धं त्वया स्वाऽभिप्रायः ' मचायें' ससद्वार्थ वा उदकः पेढालपुत्री गौतम एवं अवादीत् ॥ ५ ॥ उस गोयमा ! अखिल कुमाम्पुत्तियानाम समणा निमांथा ( इत्यादि) तेर्सि च णं यावर कार्यसि उववण्णाणं ठाण मे यं वचं (सू० ) || ६ || व्याख्या - मो गौतम !' अस्थि' सन्ति कुमारपुत्रा नाम निर्धन्धा युष्मदीयं प्रवचनं प्रवदन्तः तथाहि - ' गृहपति श्रमणोपासक उपपन्न नियम ग्रहणोद्यतं प्रत्याख्यापयन्ति-प्रत्याख्यानं कारयन्ति । तद्यथा- प्रसेषु ' दण्डं' हिंसां निहाय त्यक्त्वा प्राणातिपातनिवृत्ति कुर्वन्ति । ' नमत्थत्ति' नान्यत्र स्वमतेरन्यत्र गजाद्यभियोगेन यः प्राणिघातो न नत्र निवृचिरिति, तत्र स्थूलप्राणिविशेषणान्येषां जीवानां हिसानुमतिदोषः स्यादित्याशङ्कावान् प्राह - ' गाहा वह चोर 'ति, स्पार्थोऽये भावायेष्यते । ' एवं 'त्ति, उदक एवाद पदमिति वाक्यालङ्कारे । एवं प्रत्याख्यानं कुर्वतां श्राद्धानां १९ - Page #38 -------------------------------------------------------------------------- ________________ .. - दुष्प्रत्याख्यातं भवति, प्रत्याख्यानमासद्भावात्तथा एवं प्रत्याख्याप यता प्रन्याख्यानं कारयायनीनो'साघम्दष्टे प्रत्याख्यानदानं भवति, एवं प्रत्यारूपानं कुर्वन्ना कारयन्ताको प्रतिक्षा करना महिला पनि 'कस्म णं तं हे' अकस्माद्धेतोरित्यर्थः । प्रतिज्ञाभङ्गकारणमाइ-'संमारिया' इत्यादि, सांसारिकाः खलु प्राणिनः स्थावर अपि प्राणिन लसतया प्रत्यापान्ति साश्च स्थावरत्वेनाते । एक सति प्रतिज्ञालोप: स्यान, गथा नागरिको न नव्य' इति प्रतिज्ञा येन कता स यदि उद्यानस्थं नागरिकं हन्यात्तदा तस्य किं प्रतिज्ञालोपो न स्यात् । एवमत्रापि, येन प्रसानिवृत्तिः कृता म यदि तमेव संस्थावरकायस्थितं हन्ति तदा तम्य किन भवेद प्रतिज्ञालोप: भवत्येवेन्यथः, त्रसकापान्मुच्यमानाः स्थावरकाये उत्पद्यन्ते स्थावरकायान्मुच्यमानास्तु त्रसकाये, न च किश्चिल्लिमस्ति येन ज्ञायतेऽयं प्रसोऽ स्थावरो वेति । | 'तेसिं च णं' तेषां प्रसानां स्थावर काये उत्सबानां श्रावस्यारम्भवतः 'स्थानमिदं' स्थानराख्यं पात्यं स्यात् एवं नागरिक दृष्टाम्तेन प्रसमेत्र बनतेः प्रतिज्ञालोप: स्यात् ॥ ६॥ उदकः पुनः स्वाभिप्रायमाह-- एवंई पचक्खंताणं सुपञ्चक्खायं भवई, पञ्चक्खावेमाणाणं सपञ्चाक्लावियं भवइ (इत्यादि) अवियाई आउसो गोयमा तुम्भंपि एवं रोई (मू) व्याख्या-एवं प्रत्याख्यानं कुर्वतां सुप्रत्याख्यानं भवति, एवं प्रत्याख्यापयन्तां च तदेव, एवं प्रत्याख्यानं कुर्वतां कार| यतां च न स्वप्रतिधालोपा । 'णपणत्थेत्यादि, एवं गृहस्थः प्रत्याख्याति-प्रसस्तेषु वर्तमानकाले प्रसत्वेनोत्पभेषु प्राणिषु 'दण्ड' व 'निहाय'त्यक्त्वा प्रन्याख्यानं करोति, तदिह भूतत्व विशेषणात् स्थावरपर्यायप्राप्तस्य वधेऽपि न प्रतिक्षालोपः, नापत्राऽमियोगेन राजाद्यमियोगादनपत्र प्रत्याख्यानं गृहपतिचौरविमोक्षणतयेति सम्यगुक्तं, तस्माद्भूतत्वविशेषणावीकारे Page #39 -------------------------------------------------------------------------- ________________ पथा क्षीरचिकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतित्रामा, तथा प्रसभूता न हंतच्या इति प्रतिज्ञावतः स्थावरहिंसाया• IN मपि न प्रत्याख्यानातिचारः, एवं विद्यमाने सति 'भाषायाः' प्रत्याख्यानवाचः पराक्रम-भूतविशेषमादोपपरिहारसामर्षे एवं दोषपरिहारोपाये सति केचन क्रोधाद्वा लोमाद्वा श्रावकं निर्विशेषगमेत्र प्रत्याख्यापयन्ति तेषा मृषावादः स्वात्, गृहना च व्रतलोपः । तदेवमयमपि नोऽस्मदीयोऽङ्गीकारा । किं भवतां नो 'नैयायिको न्यायोपपत्रो भवति ! अपि च आयुष्मन् गौतम ! एष पवस्तुभ्यमपि रोचते ॥ ७॥ सवाय भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी (इत्याद) तेसिं च णं तसकायंसि उत्रवन्नाणं ठाणमेयं भवत्त (५०) ॥८॥ व्या-संवादं पास नौवहनं सापक हासपुर एवमवादीत्-आयुष्मन् उदक ! नो खलु अस्मभ्यं एतद रोवते, यदिदं त्रसकायविरतौ भूतत्वाविशेषणं तदस्मभ्यं न रोचत इत्यर्थः । एवं सति ये श्रमणा वा बाह्मगा वा एवं आरूयान्ति ते यथार्थी भाषां न मापन्ते किन्तु अनुतापिनी भाषा भाषन्ते, अन्यथा भाषणे हि परस्यानुतापो भवति, ते अभ्याख्यान्ति श्रमणोशमकान, असद्भुतदोषप्रकटने नाम्याख्यानं ददते 'जेहिति येवपि अन्येषु जीवेष ये 'संयमयन्ति' संयम र्वन्ति । तद्यथा-' ब्रामणा मया न हन्तव्या' इत्युक्त स यदा वर्णान्तरे तिर्यक्षु वा स्थितस्तद्वधे ब्राह्मणघ आपद्यते, भूतशब्दविशेषणाभावात् । एवं शूकरादिन हन्तव्य इत्यादि विशेषत्रतानि तेऽम्याख्यान्ति' क्षयन्ति, कस्माद्धेतोः १ यस्मात्सांसारिका | प्राणास्त्रमा स्थावरत्न स्थावरात्र मत्वेन प्रत्यायान्ति, सकायासदायुकेन मुच्यमानाः स्थावरकाये, स्थावर कापाच तयोग्य- . कर्मणा मुख्यमानासपकाये उत्पधन्ते, तेषां त्रसकाये समुत्पमानां स्थान मेतत्त्रसकायारूपमवात्य-अधाताई भवति, स्थूल- Page #40 -------------------------------------------------------------------------- ________________ प्राणिघातनिवृत्तः श्राद्धस्ताच्या च प्रसस्थानमघात्यं स्यात्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्च स्थावरकायाच्चानिवृत्त इति तत् स्थानमस्य चात्यमिति ॥ ८ ॥ उदक आह टे सवार्थ उदए पेढालपुत्ते भगवं गोयमं एवं वयासी अन्नदा ( इत्यादि) अपि भेदो से नो ने आउए भवइ ( सू० ) ॥ ९ ॥ व्याख्या - उदको गौतममगहीन आयुष्मन् ! नए कतरान पाणिनो यूयं वदध सप्राणिन इति अथ सहाचं गौतम उदकमवादीत्-आयुष्मन् उदक! यान् प्राणिनो यूयं वदथ सभूतान् सत्वेन वर्तमाना नावीता नाध्येष्याः, तानेव वयं वदामखसा इति, ये( 3 ) यान् वयं वदामस्त्रसहितान् यूयं वदथ त्रसभूतान् एते द्वे स्थाने तुल्ये एकार्थे एव, नात्र कश्चिदर्थभेदः, एवं सति अयं युष्मदीयः पक्षः किं 'सुपनीत तशे ' युक्तियुक्तः ? त्रसभूताः प्राणा इत्ययं तु पक्षी दुष्प्रणीततरोऽयुक्तः प्रतिभासते, कोऽयं व्यामोहो भवतां ? वेन शब्दभेदादिकं पक्षमाकोशथ द्वितीयं स्वभिनन्दथ, इत्ययं देशातीकारो भवत नो नैयायिको न न्यायोपपश्चः उभयोरपि पक्षयोस्तुल्यत्वात् ॥ ९ ॥ कुमतनिषेधमाह - भगवं च णं उदाहु-संतेगइया मणुस्सा भवंति ( इत्यादि) तंपि तेर्सि कुसलमेव भवइ ( सू० ) ॥ १० ॥ व्याख्या - भगवान् गौतमः पुनराह मन्ति 'एक' केचन मनुष्याः येषां साधोर्धर्मकथकस्य पुर इदमुक्तं भवति यथा न खलु वयं 'मुण्डा भवितुं प्रव्रज्यां ग्रहीतुं शक्नुमः, अगारादनगारितां प्रत्रजितुं त्रयं ' आनुपूब्र्येण ' क्रमेण क्रमेण 'गोत्रं' साधुत्वमनुष्लेषयिष्यामः । कोऽर्थः १ वयं देशविरतिं पालयामः ततः क्रमेण चारित्रं, तव (१) एवं ते 'सदाँ व्यवस्थां श्रावयन्ति - प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, ते एवं व्यवस्थां स्थापयन्ति सुपस्थापयन्ति च नान्यत्राभियोगेन, अभियोगो Page #41 -------------------------------------------------------------------------- ________________ राजाभियोगादिस्तेन प्रसं नतोऽपि न व्रतमन, तथा गृहपति-चौरविमोक्षणतयेति । अस्याः कथागम्या, सा चेय-रत्नपुरे रत्नशेखरराबा स्वान्तःपुरादित्रीणां स्त्रैरक्रीडारूप: कौमुदीमहोत्सवोऽनुशाता, | पुरुषेण केनापि नगरमध्ये न स्थेय मित्याचोषणा कारिता, नृपादयः पुरुषाः सर्वेऽपि उद्याने सायं जगमः। एकसए वणिजः | षट् पुत्राः क्रयविक्रयादिव्यग्राः पुरमध्ये एव तस्थुः, स्थगितानि गोपुराणि, ततो निष्क्रान्ते महे राक्षारक्षकाण्यामु-पक्ष्यात नगरे कोऽपि नरोऽस्ति न वेति ? तर्विलोकयद्भिः पदपुत्रास्ते दृष्टा, राज्ञो निवेदिताः, राजा कुपितेन पणामपि वधः समादिष्टस्ततस्तपिता शोकाकुलो राजानं विज्ञापयति म, देव! मा कृथाः कुलक्षयमस्माकं, सबेधन गृह्मनां मुळगता पुत्राः । एवमुक्तेऽपि राजा कथमपि न मुश्चति पुत्रान , ततः पिना सर्वपुत्रघातप्रऋचं राजानं ज्ञात्वा पञ्चानां मोननं याचितवान् , | राजा पश्चापि न मुञ्चति, ततश्चत्वारो याचिता तथाऽपि न मन्यते नृपस्ततस्त्रयो याचितास्तेऽपि न मुक्तास्ततो द्वौ मार्मिनौ, तावपि अमुश्चन्तं नृपंमेकं पुत्रं याचितः, समग्रपौरजनविज्ञतो नृपः पुत्रमेकं ज्येष्टं मुक्तवान् । अत्रेयं दृष्टान्तयोजना । सम्यक्त्ववान् श्राद्धः सर्वप्राणातिपातविरति कर्त्तमशक्तो नृपस्थानीयषट्कायपितृतुल्येन साधुना प्रेरितोऽपि सर्वविति नामीकुरुते, पडपि जीवकायान्मोचयति साधुः, श्राद्धस्तु षण्णां मोचनेऽशक्ती ज्येष्ठ मेकं त्रसकायं मश्चनि, पाल यतीत्यर्थः साधुरेकमोचनेनाऽपि कृतार्थमात्मानं मन्यते । यथा च तस्य वणि जो न शेष पश्चपुत्रवधानुज्ञा एवं साघोरपि न शेषप्राणिवधा नुमतिः किन्तु यदेव व्रतं गृहीत्या पानेव स्थूलसच्चान् सङ्कल्पवधनिवृत्तो रक्षति श्राद्धः, तनिमितं कुशलानुबन्ध एवेत्याइ'तसेहि' सेम्यो दण्डं' हिंसा त्यक्त्वा यावद्विरमति तावत्तस्य कमलं पुन्य मेवेति ॥ १०॥ Page #42 -------------------------------------------------------------------------- ________________ तसावि वुचति तसा (इत्यादि) ते महाकाया ते चिरविइया (सू०) ॥११॥ ध्याख्या-नसा अपि द्वीन्द्रियादयोऽपि त्रमा उच्यन्ते । समास्तमसम्भारकृतेन कर्मणा स्युः, सम्मारो नाम कर्मगो| ऽवश्यं विपाकानुभवेन बेदनं, तच्च प्रसनाम प्रत्येकनाम इत्यादिकं त्रमत्वेन संबद्धं यदापुष्कं उदय प्रासं स्यात्तदा सनामादि। कर्मणा त्रमा उच्यन्ते, सायुर्यदा क्षीणं स्यात्र पकायस्थितिश्च क्षीणा स्यात् , साच जधन्येनान्तर्मुहतः उत्कृष्टतः सातिरेकसहस्रदयसागरमानास्ततस्ते वसायुस्त्य नित, अन्यायाधिस इनरकाजि स्वागः स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि तथैत्र कर्मणा स्थावरत्वेनोल्पद्यन्ते, एवं सति स्थावरकार्य नतः श्राद्धस्य कथं स्थूलप्राणातिपातनिवृत्तिवतमा ? इति । किन 'थावर आउँ"ति, यदा स्थावरायूष्कमपि क्षीणं स्यात्तथा स्थापरकायस्थितिच, सा जघन्येनान्तर्मुहूर्चम् , उत्कृष्टतोऽनन्तकाल. मसख्येयाः पुद्गलपरावर्ताः, ततस्ते स्वायुः परित्यज्य 'भूयते' पुनरपि परलोकत पा स्थावर कावस्थितेरमावासामास्वसत्वेन प्रत्यायान्ति, ते प्रसाः प्राणा अप्युच्यन्ते त्रमा अप्युरूपन्ते महाकायास्ते योजनलक्षप्रमाणशरीरविकृर्वणान् । चिरस्थितिकास्ते भवस्थित्यपेक्षया त्रयस्त्रिंशत्मागारायुकभावान् । नतस्त्र पनितिरेव श्राद्धेन कता न तु स्थावराणा, नागरिकदृष्टान्तोप्ययुक्तः, नागरिको न हन्तव्य इति प्रतिज्ञा कृत्वा बहिःस्थितं वमेव पर्यापापन्न धनतो तभङ्ग इति तत्पक्षः, स चायुक्तो, यो हि नगरधरुपेतः स बहिःस्थोऽपि नागरिक एकातः पर्यायान इति विशेषण मयुक्त, सर्वथा नगरधर्मत्यागे. | तु तमेवेति नोपपद्यते, स चान्य एवेति । तथा प्रसत्वस्यागाचदा स्थावरत्वं प्रातस्तदाऽन्य एकायमिति, नतो न तमः ॥ ११॥ पुनरुदका पाह Page #43 -------------------------------------------------------------------------- ________________ + सायं उदर वेदालपुचे भयवं गोयमं एवं क्यासी (इत्यादि) तेसि च णं भावरकासि उवषण्णाणं ठाणमेयं बसं ( सू० ) ॥ १२ ॥ व्याख्या -सवादमुदको गौतममवादीत हे गौतम | नास्ति स कश्चित् पर्यायो यस्मिनेकप्राणातिपात विरमणेऽपि श्रमणोपासकस्य दण्डो' बधो 'निक्षिप्तः परित्यक्तः स्यात् । कोऽयः १ श्रद्धेन ममुद्दिश्य प्रत्याख्यानं कृतं संसारिण चान्योन्यमनसम्भवात् श्रसाः सर्वेऽपि स्थावरत्वं प्राप्तास्तदा श्रमानाममात्रानिर्विषयं प्रत्याख्यानमित्यर्थः ' कट्स णं 'ति केन हेतुना इदमुच्यते १ सांसारिकाः खलु प्राणाः स्थावरापतया त्रमा अपि स्थावरतया प्रत्याख्यान्ति, स्थावरकायाद्विमुच्यमानाः स्वायुषा ' सर्वे निश्वशेषकामकाये समुत्पद्यन्ते सकायादपि तदावृषण मृच्यमानाः सर्वे स्थानरकाये समुत्पद्यन्ते तेषां त्रसानां स्थावर कायोत्पन्नानां स्थानमेतद्वात्यं यथा केनचित् प्रतिज्ञातं मया नगर निवासी न हन्तव्यः तश्च उद्वसितं नगरं ततो निर्विषयं प्रत्याख्यानं, एवमत्राऽपि श्रनानाममावानिर्विषयत्वमिति ॥ १२ ॥ अथ गौतमः प्राह - सद्वाचं- सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी (याद) अयंपिं मेरे से जो नेवाउए भवद ( सू० ) ॥ १३ ॥ १ व्याख्या - सद्वाचं गौतम उदकमनादीन, अस्माकमिति मगधदेशे सर्वजनप्रसिद्धं संस्कृतमेवोच्चार्यते चैव पठितं तदे चमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनं, किन्तर्हि ? युष्माकमेवानुप्रवादेन एतद्सोमनमिति, अस्मद्वक्तव्येनास्य चोधस्वानुत्थानमेव । तथाहि नैतद्भूतं न च भवति नापि च भविष्यति यत्सर्वेऽपि स्थावरासत्वं प्रतिपद्यन्ते स्थावरामानंस्यात् श्रसानां चासयेयत्वेन तदाधारत्वं न युक्तं त्रता अपि स्थावरत्वं न प्रतिपन्ना न च प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते न च Page #44 -------------------------------------------------------------------------- ________________ - - - - कदाचित्रसशून्यः संसार: स्यादिति भवदाक्षेपो बुथैत्र अस्त्ययं पर्यायो यन्छुमणोपासकस्य सर्वप्राणिभित्रमत्वेन भूतैरुत्पः | नैर्दण्डो निक्षिप्तो-वधस्त्यक्तः, केन हेतनेत्याइ-'संसारिया' इत्यादि, पूर्ववत् , यावत् त्रसकाये उत्पमानां स्थानमेतदघात्यं । स्यात् । ते च त्रसाः प्राणा उच्यन्ते असा अप्युच्यन्ते, ते महाकायाश्विरस्थितिकाः, ते सा वहयो, यैः श्राद्धस्य सुप्रत्पारुयातं मवति, भवदभिप्रायेण मस्थावराणां प्रसत्वेनोत्पत्तेः, तेऽल्पतरका यः श्राद्धस्याप्रत्याख्यानं भवति, अल्पशब्दोऽभाववाचकः, न सन्त्येव स्वदभिप्रायेण ते जीवा येषु अप्रत्याख्यानमिति । एवं 'से' तम्प श्राद्धय महतवसकाया उपशान्तम्प विस्ताप दिति । एवं सति यद्ययं वदथ अन्या व वदति यत्रात्स्यनौ पर्याय इत्यादि सुगम । यावत्रो नेपाऊए । भवति ॥ १३ ॥ अथ प्रसानां स्थावरत्वं प्राप्तानां वधेऽपि न ब्रतभङ्गः स्यादित्यत्र दृष्टान्तत्रयमाह भगवं च प उदाहु नियंठा खलु पुच्छियमा (इत्यादि) से एवमायाणितव्वं ( सू०) ॥ १४ ॥ व्याख्या--भगवान् गौतम 'उदाइ' उक्तवान् निर्ग्रन्थाः पृष्टव्याः, निर्ग्रन्थानां सर्वेषामप्येतत्सम्मतमिति द्वाफ्नाय निर्ग्रन्थप्रश्नः । किमुक्तवानित्याह-शान्तिप्रधाना इह केचिन्मनुष्याः स्युः, तेषां एकमुक्तपूर्व भवति-अयं व्रत ग्रहणविशेषः स्यात् । यथा-ये इमे मुण्डाभूत्वाऽगाराचिनत्यानगारिता प्रतिपन्नाः, एतेषामुपरि मया मरणान्तो दण्डो निक्षिप्तो-बधस्त्यक्तः, कोऽर्थः ? केनापि यतीनाश्रित्य व्रतं गृहीतं, यथा-यावजीवं मया यतयो न इन्तव्या इति, ये च इमे 'गारं' गृहमावसन्ति तेषां दण्डो न त्यक्तः, गृहस्थानां हिंसा न प्रत्याख्याता इत्यर्थः । तत्र केचित श्रमणाः कियन्तमपि कालं प्रव्रज्या प्रतिपाल्प, कालमानमाह-वासाणि "चि, बर्षाणि चत्वारि पश्वा षड् दश वा, अस्योपलक्षणादन्योऽपि कालविशेषो शेयस्तमेवाइ Page #45 -------------------------------------------------------------------------- ________________ अस्पतरं प्रभूततरं च कालं तथा 'देसं दूइजित्त'ति विहत्य कर्मोदयाद्देह पावसेर्गृहस्था भवेयुः, एवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति प्रष्टा निर्ग्रन्या प्रत्यूचुः हन्त गृहवासं व्रजेयुः । 'तस्य च' यतिवधगृहीततस्य तं गृहस्थं धनतः किं व्रतभङ्गो मवेत उत नति ? ते आहर्नेति, एवं श्राद्धस्य सनिवृत्तस्य स्थावरत्व प्राप्तं वसं नतो न स्याद्वतमङ्गः ॥ १४ ॥ अथ द्वितीयं दृष्टान्तं प्रत्यारूपाविषयगतं दर्शयन्नाह-- भगवं च गं उदाहु नियंठा ' खलु' पुच्छयब्बा ( इत्यादि) से एश्मायाणियव्वं ( स० ) ।। १५ । व्याख्या-भगवान् गौतमः प्राह-निर्गन्धाः प्रष्टव्याः, इह खलु गृहपनयो चा गृहपतिपुत्रा वा तथाप्रकारेषु श्रेष्ठलेषु | उत्पद्य धर्मश्रवणार्थमागच्छेयुस्तेषां धर्म आख्यातव्यः ? इति पृष्टे श्रमणा आहुः-ईत आख्यातव्यः । किं ते तथाप्रकार शुद्धं धर्म श्रुत्वा एवं वदेयुः । इदमेव निर्ग्रन्थसम्बन्धि प्रवचनं सत्यं यावत् सर्वदुःखपहीणमार्गः 'इत्थंति अत्र स्थिता जीवा सिद्ध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छामस्तथा चेष्टामहे यावत् तथा ' उत्थया' प्रयत्नेन प्राणिनां । 'संयमेन ' हिंसानिया ' संयमामो' संयमं कर्मों, यथा जिनाबा, एवं ते वदेयूः ? इति पृष्टे श्रमणा आहुः-हंत बदेयुः । पुनः श्रमणान पृच्छति-किं ते तादृशयोग्याः कल्पन्ते प्रवायितुं श्रमणा आहु-ईन्त कल्पन्ते इत्यादि । तेसिं च णं' तैस्तथाविधैः सर्वजीवेभ्यो दण्डस्त्यक्ता एवंविधास्ते विहरन्तो वर्षाणि चत्वारि पञ्च वा षड् दश चा अल्पतरं बहुतरं वा | कालं देशपामादावुद्यत्तविहारेण विहृत्य पश्चात्पतितपरिणामास्सन्तोऽगार व्रजेयुः । गृहस्था भयरित्यर्थः । निर्ग्रन्या पृष्टोपरमाहुर-इन्त व्रजेयुः तेषां सर्वप्राणिभ्यो दण्डो नो निधिला, तेषामवस्थात्रयमाह-पूर्व गृहस्थत्वे सर्वजन्तु वयो न त्यक्ता, Page #46 -------------------------------------------------------------------------- ________________ | अथ यः स साधुत्वे सर्वजन्तुबधस्तेन त्यक्तः, पुना साधुत्वं सुस्त्वेदानीं गृहस्थे जाते सर्वजन्तुवधो न त्यक्ता, पूर्वमसंयत १, आरतः संयतः २, इदानीमसंयतः ३, असंयतस्य सर्वजन्तुवधो न त्य:, तदेवं जानीत निर्ग्रन्थास्तदेवमासातव्यं । एवं | यथाऽवस्थात्रयेऽप्यन्यथावं स्यात् एवं श्रमशारयोरपि प्लेषम ॥ ५॥ अथ तृतीयं दृष्टान्तं परतीथिकानुद्दिश्याह भगवं च णं उदाडु नियंडा खल पुच्छियवा (इत्यादि) से एवमायाणि यवं (पू.) ॥ १६ ॥ मार्थमिदं सूत्रम । तात्पर्यास्त अयम, पूर्व परिव्राजकादयः सन्तोऽसम्भोग्या साधनां. ग्रहीतश्रामध्याच साधूनां सम्भोग्याः पुनः श्रामण्यत्यागेऽसम्मोग्याः, एवं पर्यायान्यथात्वं प्रसस्थावराणामपि पोज्यं ॥१६॥ एवं दृष्टान्तत्रयेण || निर्दोषां देशविरति प्रसाध्य पुनरपि तद्गतमेव विचारमाह भयवं च णं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि ) जाव मयंपि मेदे से नो नेयाउए मवर (सू०) ।। १७ ॥ व्याख्या-मगवान् गौतम उदकं प्रत्याह-शान्तिप्रधाना एके श्रमणोपासका भवन्ति, तेषां च इदमुक्तपूर्व मवति, यथा-न खलु वयं शक्नुमः प्रवज्यां गृहीतुं, किन्तु चयं चतुर्दश्यष्टम्यादिषु तिथिषु सम्पूर्ण पोपत्रं सम्यगनुपालयन्तो | विहरिष्यामः । तथा स्थूलप्राणातिपातमृपावादाद तादानमैथुन परिग्रहं प्रत्याख्यास्यामो द्विविधं कृतकारित मेदात् , श्राद्धस्य अनुमतेरनिषिद्वत्वाद । 'त्रिविधेन ' मनोवचनकाय: 'मा' निषेधे, पौषधस्थस्य मम कुनै किश्चित् पचनपाचनादिकं मा कार्ट परेण मा कारयत, सर्वथाऽसम्मविनो वस्तुनोऽनुमतेरपि निषेधस्तत्रापि प्रत्यारूपास्यामः । ते श्रावका प्रवाऽपीत्वा Page #47 -------------------------------------------------------------------------- ________________ searer च पौषधयुक्तश्चादा सन्दीपीठिकातः प्रत्यारुह्याऽवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवन्तस्ते किं सम्यकृतकाला उतासम्यक् ? एवं पृष्टैनिर्ग्रन्यैरवश्यमेवं वक्तव्यं-ते सम्यक्का लगना, एवं कालगतानामवश्यं भावी देवलोकोत्पादस्तत्रो पाच ते सा एव ततश्च विषये ॥ १७ ॥ पुनः भाद्धोद्देशेन प्रत्याख्यानविषयं दर्शयतिभगवं चणं उदाहु संतेगश्या समणोवासगा भवंति ( इत्यादि) जाव अपि मेरे से णो णेयाउए भवद्द ( सू० ) ॥ १८ ) व्याख्या - गौतमः प्राह - ' सन्ति 'विद्यन्ते 'एके' केचन श्रमणोपासकास्तेषामेतदुक्तपूर्व भवति, यथा न शक्नुमो वयं प्रवां ग्रहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया संलेखनक्षणया क्षतिकायाः, यदि वा 'संलेखनजोषणया ' सेवनया 'जोषिताः' सेविता, उत्तमार्थगुणैरेवम्भूताः सन्तो भक्तपानं प्रत्याख्याय 'काल' दीर्घकालमन कालमाणा विहरिष्यामः । कोऽर्थः १ न खलु वयं दीर्घकालतं पालयितुं समर्थाः किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखित कायाश्चतुर्विधाहारत्यागेन जीवितव्यं कुसमयों । इति सूत्रेणेवाह - 'सव्वं पाणाइबाय' मित्यादि, या तथाकालगताः, किं वक्तव्यमेतत्स्यात् ? सम्यक ते कालगता इति पृष्टश निर्ग्रन्था आहुर्यथा ते सन्मनसः श्रोभनचित्ताः कालगता इति । ते कालं कृत्वा सुरलोकेषूत्पद्यन्ते तत्र चोपन्ना यद्यपि इन्तुं न शक्यन्ते तथापि त्रसत्वाचे श्राद्धस्य सवधनिवृतिप्रत्याख्यानस्य विषयाः स्युः ॥ १८ ॥ पुनः प्रत्याख्यानचिषथमाह भगवं चणं उहु संगया मणुस्सा भवति तं जहा ( इत्यादि) मेरे से जो बाउर भवद्द ( सू० ) ॥ १९ ॥ Page #48 -------------------------------------------------------------------------- ________________ व्याख्या-~भगवानाह एके केचन मनुष्या एवम्भूता भवन्ति तद्यथा-महारम्भा महापरिग्रहा इत्यादि सुमम-पावधैरदानं प्रथमवतग्रहणं. तत आरम्य मरणान्तं यावदंडो निक्षिप्तस्त्वतः ते च तस्माद्भवात् स्वायुषं जहति, त्यक्त्वात्र सजीवित स्वकं पापमादाय-गृहीत्वा दुर्गतिगामिनः स्युः, महारम्मपरिग्रहत्त्वाचे मृता नरके नारकत्रसत्वेनोत्पन्नाः सामान्येन प्राणिन उच्यन्ते, विशेषतस्तु वसा महाकाया इत्यादि पूर्ववत् ॥ १९ ॥ पुनः प्रत्याख्यानविषयं दर्शयति भगवं च णं उदाहु संतेगड्या मणुस्सा भवंति, तं जहा इत्यादि) जाव णो णेयाउए भवद (सू०)॥२०॥ व्याख्या-पूर्वोक्तम्यो महारम्भादिभ्यो विपरीता: सुशीला साधवः, एते व सामान्य श्रावकारतेऽपि त्रसेवेव देषेष. स्पधन्ते, ततोऽपि न निर्विषय प्रत्याख्यानम् ॥ २० ॥ किश्व भगवं च णं उदाह संतेगड्या मणुस्सा भवंति तं जहा (इत्यादि) जाब नो नेय उप भवद (सू०) || २१ ॥ व्याख्या-सुगममिदं सूत्रम् | एते चारपेच्छादिविशेषणा अवश्यं प्रकृतिभद्रतया सद्गतिगामिरवेन प्रसेघूत्पधन्ते है। ॥ २१ ॥ किश्चान्यत् __ भगवं च णं उदाहु सतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवइ ( सू० ) ॥ २२ ॥ व्याख्या-एके मनुध्या एवम्भूताः स्युः 'आरण्यका' अरण्यवासिनः, आवासथिका ग्रामनिमन्धिकाः 'केण्हुइ रहस्सिया' क्वचित्कार्ये रहस्यकाः, एते सर्वेऽपि तीथिकविशेषाः, ते च नो बहुसंयताः किथासु, नो बहु प्रतिविरताः सर्व Page #49 -------------------------------------------------------------------------- ________________ RA or • जन्तुवधान निवृत्ताः, सत्यामृषाणि वाक्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुञ्जन्ति एवं विप्पडिवेदेति' करचिन् पाठः, एवंविध-प्रकारेण प्रतिवेदयन्ति-ज्ञापयन्ति, यथा-अहं न इन्तव्योऽन्ये इन्तव्या, अहं नानापयितव्योऽन्य आज्ञापयितव्या इत्यादीन्यपदेशवाक्यानि ददति । एवम्भतास्ते कामाप्तताः किश्चिदज्ञानतपःपराः काल कत्वाऽन्यनरेधनुरीयेषु स्थानेषु । | किरिवषिकेषु असुरदेवाधमेषु उत्पद्यन्ते, अथवा प्राण्युपधातकोपदेनदातारो मोगमच्छिता 'अमूर्येषु ' निन्यान्धकारेषु । किल्विषप्रधानेषु नरकस्थानेषु समुत्पद्यन्ते ते च देवा नारका वा प्रसस्त्रं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यमाणानिपातो न सम्भवति तथापि भावप्राणातिपातस्य विरतेविषयता प्रतिपद्यन्ते । ततो देवलोकाचपुता नारकादुत्ता वा क्लिष्टपञ्चेन्द्रिय तिर्यक्षु हीन मनुष्येषु वा एडमूकतया तमोरूपतया अन्धवधिस्त या प्रत्यायान्ति, ने चाअस्थायेऽपि त्रसत्वं न व्यभिचरन्ति, | ततो न निषियं प्रत्यारूयानं, एषु च द्रषप्राणातिपातोऽपि सम्भवति ॥ २२ ॥ अथ प्रकटमेव विरतिविषयमाह __ भगवं च णं उदाहु संतेगइया पाणा दीहाउया, ( इत्यादि ) जाब नो नेयाउए भवइ (सू० ) ॥ २३ ॥ __व्याख्या-भगवानाइ-यो हि प्रत्याख्यानं गृहाति तस्मात् दीर्घायुष्काः पाणिनस्ते च नारकमनुष्यदेवा द्विवि. | चतुष्पश्चेन्द्रियास्तियञ्चश्व सम्भवन्ति ततः कथं निर्विषयं प्रत्याख्यानमिति । शेपं सुगमम् ॥ २३ ।। __ भगवं च णं उदाहु संतेगइया पाणा समाउया, (इत्यादि) जाब नो नेयाउए भवई (सू० ) ॥ २४ ॥ व्याख्या-इंदं समायुष्कसूत्रं पूर्ववत् ॥ २४ ।। भगवं च णं उदाहु संतेगड्या पाणा अप्पाउया (इत्यादि) जाव नो नेयाप (सू०)॥२५॥ Page #50 -------------------------------------------------------------------------- ________________ व्याख्या-इदमल्पायुष्कसूत्रमपि स्पष्टं । नवरं यावचे न म्रियन्ते तापत् प्रत्याख्यानस्य विषयः, असेषु वा समुत्पन्नाः संतो विषयतां प्रतिपद्यन्ते ॥ २५ ॥ पुनः श्रावकाणां दिग्वताश्रयेण प्रत्याख्यानविषयं दर्शयति । भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, (इत्यादि) जाव अयंपि भेदे से० (सू० ) ॥ १ ॥ २६ ॥ व्याख्या-सुगम, नवरं- देसावगासिय'ति पूर्वग्रहीतस्प दिगवतस्य योजनशतादिकस्य यत्प्रतिदिनं सक्षिप्त योजनमतव्रतादिमानं करोति, तद्देपावकाशिकमुच्यते, तथाहि-'पुरत्थापाईण 'मिति, 'पुरस्थ 'ति प्रातरेव प्रत्या. ख्यानावसरे दिगाश्रितमेयम्भूनं प्रत्याख्यानं करोति, यथा- प्राचीनं' पूर्वाभिमुखं पूर्व दिशि एतावन्मयाऽद्य गन्तव्यं 'प्रतीचीन पाश्चमायां दिशि दक्षिारया उदोच्या उत्तरम्यां एतावद् गन्तव्यं, एवं प्रत्यहं प्रत्याख्यानं करोति, तेन च व्रतेन गृहीतपरिमाणात् परेण दंडो निक्षिप्तो-व घस्त्यक्तः, ततश्च स श्रावकः सर्वजीवेषु क्षेमकरोऽहमस्मीत्य ध्यवसायी स्यात्, तत्र गृहीतपरिमाणे देशे ये पारेण त्रसाः येषु श्रावकस्वादानतः प्रथमत्रतादारभ्यामरणान्तं दण्डस्त्यक्ता, ते त्रसाः स्वायुष्कं परित्यज्य तत्रैव गृहीत मानदेश एवं त्रसत्वेन प्रत्यायान्ति, गृहीतपरिमाणदेशे वसायुकं परित्यज्य त्रसेप्योत्पद्यन्ते, ते श्राद्धस्य सुप्रत्याख्यान स्यादुभयथापि त्रसत्वमद्भावादिति । शेष सुगमम् ॥ २६ ॥ तथ आरेणं जे तसा पाणा (इत्यादि) जाब अयंपि भेदे से णो० (सू०) ॥ २ ॥ २५ ॥ व्याख्या-अब आराद्देशवर्तिनस्त्रमा आराद्देशवर्तिपु स्थावरेणु उत्पद्यन्ते ॥२७॥ Page #51 -------------------------------------------------------------------------- ________________ तस्थ जे पारेणं तसा पाणा (इत्यादि ) (सू०) ॥ ३ ॥ २८॥ ध्यारया ---प्रमादेशतिनवा मृहीतपरिमाणाद्देशाद् बहिर्ये वसा स्थावराश्च तेवृत्पद्यन्ते ॥ २८॥ तस्थ जे आरेणं थावरा पाणा (इत्यादि) अयंपि मेदे से णो० (सू० ) ॥ ४ ॥२९॥ ध्याख्या-आराद्देशतिनो ये स्थाव रास्ते आराद्देशतिनो ये त्रसास्तेपूत्पद्यन्ते ॥ २९ ।। तत्थ जे ते भारेण जे धायरा पाणा (इत्यादि) मयपि भेदे से गो.(०)॥५॥ ३० ॥ व्याख्या--आराद्देश वर्तिनो ये स्थात्र रास्ते तेषु तद्देशवर्तिध्वेव स्थावरेत्पद्यन्ते ॥३०॥ तत्थ जे ते मारे थावरा पाणा ( इत्यादि ) जाव अयंपि भेदे से णो० (सू०)॥ ६ ॥ ३१ ॥ व्याख्या-परदे( ? आरादे शवर्तिनो ये स्थायरास्ते गृहीतपरिमाणस्थे (परदेशवर्ति )षु सस्थावरेस्पधन्ते ॥ ३१ ॥ __ तत्थ जे ते परेणं तसा थावर। पागा ( इत्यादि ) जाच अयंपि भेदे से णो गेयाउए भवद (स.)।। ७ ।। ३२॥ व्याख्या-परदेशतिनो ये वसाः स्थावरास्ते आरादेशवर्तिषु त्रसेपृत्पद्यन्ते ॥३२॥ तस्थ जे ते परेणं तसा थावरा पाणा ( इत्यादि ) जाव अयपि भेदे से गो० ( स०)॥८॥ ३३ ॥ व्याख्या-परदेशवर्तिनो ये त्रमाः स्थावराः प्राणास्ते आरादेशवर्तिषु स्थावरेस्पद्यन्ते ॥ ३३ ।। तत्य जे ते परेण तसा थावरा पाणा इत्यादि जाव अयंपि मेरे से नो नेयाउए.भवह ( सू०)। ९ ॥ ३४॥ व्याख्या-परदेशवचिनो ये साः स्थावरास्ते परदेशवार्चष्वेव त्रसस्थावरेस्पद्यन्ते । एवं नवापि सूत्राणि मणितानि, Page #52 -------------------------------------------------------------------------- ________________ तत्र यत्र प्रसास्तत्रादानशः प्रथमवनग्रहणादारभ्य भात्रकेणामरणान्तो दण्डः परित्यक्त इति योज्यं, यत्र तु स्थायरास्त पार्याय दण्डो न निक्षिप्तो-न त्यक्तः, अनर्थाय च दण्डः परित्यक्त इति । शेष सुगमम् ।। ३४ ॥ तदेवं बहुदृष्टान्तः श्रावकप्रत्याख्यानस्य सविषयतां प्रसाध्याधुना परप्रश्नस्यात्यन्तासम्बतां दर्शयन्नाह भगवं च ण उदाहु न एयं भूय न एवं भयं न एयं भविसंत (इत्यादि) जाव नो नेयाउए भवई (सू० ) ॥ ३५ ॥ __ व्याख्या-गौतमस्वामी उदकं प्राह-नैतद् भूतं नैतद् भाव्यं नेतद् भविष्यं यत् प्रसाः सर्वथा उच्छेत्स्यन्ति स्थावरा | एव भविष्यन्ति, तथा स्थावरा उच्छेत्स्यन्ति प्रसा एव भविष्यन्ति, प्रतवयं न मम्भवति, नहि कदाप्येवं मम्भवोऽस्ति यत् प्रत्याख्यानिनमेकं विहायान्येषां नारकाणां द्वीन्द्रियादितिवां मनुष्याणां देवानां च सर्वथापभावः। एवं दिवसप्रत्याख्यानं निर्विषयं स्यादि प्रत्याख्यानिनो जीवत एव नारकाद्यास्त्रसाः ममुच्छिद्यन्त, न चायं प्रकार सम्मवी, था- IA वराणां पाऽनन्तत्वाभासहरूयेयेषु सेवृत्पादसम्भवः, एवं मति यद् बदत ययमन्यो वा वदति, तद्यथा नास्त्यऽसौ पर्यायो यत् श्राश्कस्यै कत्रसविषयो दण्डत्याग इति, तदेवं त्वदीयं प्रेयं सर्वमशोभनमिति ॥ ३५ ॥ अथोपसंहारमाह--- भगवं च णं उदाहु आउसंतो उदगा ! जे खलु समणं वा माइण वा परिभासेह ( इत्यादि ) निर्सि पहारेत्थ गमणाप (पू) ॥ ३६॥ ___ व्याख्या-गौतमस्वाम्याह-आयुष्मन् उदक ! जे खलु श्रमण' यथोक्तकियाकारिणं 'माहनं वा' सब्रह्मचर्योपेतं |' परिमापते ' मैत्री मन्यमानोऽपि निन्दति । सम्यग शानं दर्शनं चारित्रं च 'आगम्य ' प्राप्य पापानां कर्मणामकरणाय Page #53 -------------------------------------------------------------------------- ________________ उत्थितः स खल तुच्छ प्रतिः पण्डितमन्यः परलोकस्य सदतेः 'पलिमन्थाय' विधाताय तिष्ठति । सागरवद्गम्भीरः श्रमणादीन परिमापते ' न निन्दति, तेषु च परमां मैत्री मन्यते सम्यग् ज्ञानादीन्यनुगम्य पापकर्मणा मकान पोस्थिता सब कोविशुद्धमा विति, अनेन वाक्येन परनिन्दावर्जनाद्यथास्थितार्थकथनेन श्रीगौतमः स्वौद्धत्यं परिहरति स्म, एवं श्रीगौतमेन यथास्थितार्थज्ञापितोऽप्युदको यदा गौतममनाद्रियमाणो यस्या एवं दिशः प्रादुर्भुतस्तामेव दिशं गमनाय प्रधारितवान-चितितवान् ॥ ३६॥ तदा गौतमः प्राह भगवं च णं उदाहु आउसंतो उदगा! इत्यादि) जाव कल्लापं मंगलं देवयं चेइयं पज्जुवासह (सू०) ।। ३७॥ व्यारूया-भगवान गौतम आह-हे आयुष्मन उदक ! यः खलु तथाभूतस्य श्रमणस्य त्राह्मणस्य वा 'अन्ति के समीपे एकमप्यायं धार्मिकं सुवचनं श्रुत्वा निशम्याऽवधार्य आत्मन एव तदनुत्तरं योगक्षेमपदमित्यवगम्य सक्षमया बुद्ध्या प्रत्युपेक्ष्य विचार्य अहमनेन योगक्षेमपदमनुत्तरं ' लम्भितः' प्रापितः सन् सोऽपि तावलौकिकोऽपि तमुपदेशदातारमाद्रियते-पूज्योऽय मिति जानाति कल्याणं मङ्गल देवतां चैत्यमिव पर्युरास्ते, प्राकृत जनोऽपि चेद्वितोपदेशदातारं पूजयति तदा किं पुनर्वाच्य | मनुत्तरधर्मापदशकपृजाया विवकिजनस्यति भावः ॥ ३७॥ तए णं से उदए पेढालपुते भगवं गोयम एवं बयासी (इत्यादि ) एवमेव जहा गं तुझे वयह ( सू० ) ॥ ३८ ॥ व्याख्या-उदको गौतमस्वामिनमाह, यथा-एतेषां पदानां पूर्वमज्ञाततयाऽश्रवणतया अनाकर्णनेन अबोध्या' श्रवणेप्यनवबोधात् ' अभिगमेन' बोवेऽपि सम्यगप्रतिपच्याऽदृष्टानामश्रुतानामविजातानां 'अनिसृष्टानां ' गुरुणाऽदत्तानो Page #54 -------------------------------------------------------------------------- ________________ निदानां स्थिरताsस्थापितानां ' अनुपचारितानां ' अनवघारितानां निर्णीतानां न श्रद्धानं कृतवान् न प्रत्यारूपानरुचि च कृतवान् । इदानीं तु युष्मदन्तिके श्रुत्वा झारचा च दृष्टान्तादिविशेषणविशिष्टानां पदानां एनमर्थं श्रद्धधेऽहं रुचि च करोमि एवमेदद् यथा यूयं वदथ ।। ३८ ।। तणं भगवं गोयमे उदयं पेढालपुत्तं एवं बयासी - (इत्यादि) धम्मं उपज्जिताणं बिइरिखए ( सू० ) ॥ ३९ ॥ व्याख्या----ततः श्रीमदम उदकवादी अस्मिन श्रद्धानं कुरु हे आर्य : प्रत्ययं रुचि च कुरु, एवमेतद्यथा वयं वदामः तथा त्वं प्रत्येहि । ततः स उदकः श्रीगौतम मेवमवादीत् - इच्छाम्यहं मदन्त ! युष्मत्समीपे चातुर्यामिकाञ्चतुत रूपाद्धर्मात् पञ्चयामिकं पञ्च महाव्रतरूपं मप्रतिक्रमणं धर्ममुपसम्पद्य स्वीकृत्य विहर्तुमिति ॥ ३९ ॥ तणं से भगवं गोयमे उदयं पेढालपुचं गद्दाय जेणेव समणे भगवं महावीरे तेणेव उवागच्छङ्ग ( इत्यादि) सपदिकमणं धम्मं उवसपजिवाणं बिहाइ तिबेमि ( सूत्र ) ॥ ४० ॥ || नालंदइज्जे सत्तमं अज्ञयणं समत्तं ॥ व्याख्या -- ततो भगवान् गौतमन्तं प्राक्प्रतिपन्न श्रीर्श्वशासनव्रतमुदकं गृहीत्वा यत्र श्री वीरो भगवांस्तत्रैवोपा गच्छति । ततः स उदकः श्रमण भगवन्तं श्रीवीरं त्रिःकृत्वा आदक्षिणं प्रदिक्षिणं करोति, तिस्रः प्रदक्षिणाः करोतीति, कृत्वा च वन्दते नमस्यति, बन्दित्वा नमस्त्विा च एवमवादीत् इच्छामि भदन्त ! युष्मदन्तिके चातुर्यामाद्धर्मात्पञ्चमहाव्रतिकं धर्ममुपसम्पद्य विहर्तुमिति । ततः श्रीवीर स्वमुदकमेवमवादीत् यथासुखं देवानुप्रिय 1 मा प्रतिबन्ध - धर्मान्तरायं Page #55 -------------------------------------------------------------------------- ________________ का रिति । ततः स उदकः श्रीवीरान्ति के पञ्चमहात्रतिकं ग्रहणायोस्थितः, भगवतापि तस्य सप्रतिक्रमणः पञ्चमहाव्रतिको धर्मोऽनुज्ञातः, स च धर्ममुपसम्पद्य-स्वीकृत्य विहरति । इति परिममाप्त्यर्थे धीमीनि पूर्ववत् । सुधर्मास्वामी स्वशिष्यानिदमाह-तद्यथा सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति ॥ ४० ॥ नालन्दीयाख्यमिदं समाध्ययनं समाप्तम् ।। तत्समाप्तौ च समाप्तोऽयं द्वितीयः श्रुतस्कन्धः । तत् सम्पूर्ती च सम्पूर्णेयं श्रीसूत्रकृताङ्गदीपिका ॥ on M अथ प्रशस्तिः । निस्तन्द्र चन्द्रचारुणि, चन्द्रकुले चरण चातुरी भाजः। विख्यानतपेत्याख्या, जगति जगच्चन्द्रसूरयोऽभवन् । तेषां दोशंशमुषां, मन्ताने सुकुनमश्चविताने । श्रीसोमसुन्दर गुरू-तमा अमासङ्गमा अभवन् तत्पदृस्कुटकमला-भाले काले गतिल कपाशाः । श्रीमुनिसुंदर गुरवः, कामित सम्पत्तिसुरतस्वः वाक्येऽपि मास्तीति-रुदपादि वादिवर्गे येः। श्रीजयचन्द्रमुनीन्द्राः, पारीन्द्रास्ते परगजेषु तस्पदविशदस्थाने, स्थाने शृङ्गारमारतां भेजुः। श्रीरत्नशेखरा इति, जगति पतः ख्यातिमापुस्ते तेषामनंकपड़े, गुणसवै प्रभावकपपट्टे । प्राप्ताधिकनिष्ठाः, श्रीलक्ष्मीसागराः शिष्टाः ॥६॥ Page #56 -------------------------------------------------------------------------- ________________ - - मसितकलिकालुष्याः, शिष्यास्तेषां यथार्थनामानः । श्रीसुमतिसाधुगुरवो लक्ष्मीसुरभी कारमधन गुरवः ॥७॥ | तत्पट्टे प्रवादेप्सित-पूरणचिन्तामणीयमानानाम् | लब्धाधिकमानानां, सुहेमविमलाभिधानानाम् ॥८॥ सूरीन्द्रगच्छनायक-पदवीप्राप्तप्रभाप्रतिष्ठानाम् । शिघ्याशुर्गुणशासन-जननीतिथि सम्मिते (१५८३ ) वर्षे ॥९॥ विबुधविन्पुथै चंच्या(?)x स्वस्य स्मृतये परोपकृतये च । सूत्रकृताङ्गस्यैता, हर्पकुलो दीपिकामलिखत् ॥१० काश्चित्प्रमाणयुक्ती-प्रथयं नात्र सुगमताहेतोः। तस एन जैव विदित, स मग वापि ॥११ सूत्रासङ्गनमत्रा-वादि कथञ्चिन्मया यदजतया ! तन्छोधगन्तु सुधियः, कृपया मात्सर्यमुत्साय ॥१२॥ ग्रन्थमितिरनुमिताऽत्र च, सप्तपहस्राणि किश्चिनानि 1 विवुधवनवाच्यमानोऽयं, ग्रन्थोऽयं जगति जयतु चिरम् ॥१३ ।। = - = = x“विबुधनामकशिष्यः" इति मुदितायाम् । Page #57 -------------------------------------------------------------------------- ________________ श्रेष्टि-पेन्दलना - मेदपुस्तकोवारे प्रन्धाङ्कः १०९ पञ्चम गणभृच्छ्रीमत्सुधर्मस्वामिप्रणीतं स्वरतरगच्छ गगनाङ्गण भास्कर पाठकप्रवर श्री मत्साधुरङ्गगणसङ्कलितया दीपिकया समलङ्कृतं श्रीसूयगडाङ्गसूत्रम् । ( आद्यश्रुतस्कन्धात्मकः प्रथमो विभागः ) सम्पादक:- क्रियोद्धारकश्रीमन्मोहनलालजीमुनिवरविनेयविनेय- स्व० अनुयोगाचार्य - श्रीमत्केशरमुनिजी जिवरविनेयो बुद्धिसागरो गणिः । प्रकाशक:- सुरत वास्तव्य श्रेष्ठ देवचन्द्रलालभाई जैनपुस्तकोद्धारकोशस्य कार्यवाहको मोतीचंद मगन भाई चोकसी शाके १८८१ वीराब्दाः २४८५ विक्रमाच्दा २०१५ खिस्ताब्दाः १९५९ प्रतय: ५०० प्रथमं संस्करणम् निष्क्रयं रूप्यकत्रयम् - ayo Page #58 -------------------------------------------------------------------------- ________________ अहं नमः । वन्दे वीरं सुखोदधिम् । जअ - मि - म - तर निन्य-प्रचचनमें जैन दर्शनकी सांस्कृतिक परम्परा अक्षुण्णरूपसे अङ्कित मिलती है। निर्ग्रन्थ-प्रवचनको जैनसाहित्यरूपसे माना जाता है। मौलिक जैन-साहित्यरूपमें अंग-तपांग-आवश्यक आदि सूत्रोंको “आगम" नामसे प्रसिद्धि प्रात्र है। जंग सूत्रोंपाहा श्रीआचारांग है, तो दूसरा हमारे हाथमें रहा यह श्रीसूयगडांग सूत्र है। इसमें दो श्रुतस्कन्ध है, और तेईस अध्ययन । इस पर चौदह पूर्वधारी झुनकेवली श्रीभन्याहुस्वामीजीने नियुक्तिकी रचना की है, और भीशीलांक-0 सरिजी महाराजने विस्तृत और विशद संस्कृत व्याख्या की है । जो श्रीआगमोदय समितिद्वारा प्रकाशित अभी अप्राप्य है। इसमें अन्यान्य दर्शनों के सिद्धांतोंका सुविशद विश्लेषण हुआ दीखता है, जो जैनदर्शनके अभ्यासियोंके लिये अद्भुत है। बौद्ध पिटक ग्रन्थों की भाषा जहां पाली होती है, वहां जैनागमोंकी भाषा अर्धमागधी । इसमें बिहार-बंगालकी प्राकृत भाषाका मूल रूप प्रचुर मात्रामें मिलता है। साधारण जन जो अर्धमागधीको नहीं जानते. वे उसे (अर्धमागधीको) प्राकृत | ही बता देते हैं। पर ऐसा एकान्तिक नहीं है। कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य महाराज सिद्धहम अष्टमाध्यायके चौथे. पादमें सूत्र नंबर २८७ में स्वोपज्ञ वृत्तिमें "पोराणमद्धमागहमासानिययं सुत्तं" अर्थात् प्राचीन सूत्र अर्धमागधी भाषामें नियत-निरूपित हैं। ऐसा सूचन करते हुए चे ही वहीं "प्रायोऽस्यैव विधानात"-लिख कर मागधी के समान ही अर्धमागधी । Page #59 -------------------------------------------------------------------------- ________________ का विधान करते है। इससे स्पष्ट होता है कि-अर्धमागधीके रूप पाहतसे भिन्न होते है । जो स्वयं उन्हीने अपने सिद्धहममें "अत एत्सौ पुसी मागण्यां"। ८-४-२८७ मूत्रमें और उसके बादके 4-४-३०१ सूत्र सकमें प्रतिपादन करते हैं। आगमोदय समितिद्वारा प्रकाशित श्रीशीलोकमूरिकृत टीकाबाले श्रीसूयगडांगसूत्र में और इस दीपिका टीकावाले सूयगडांग• सूत्र में इस प्रकार भाषाभेद देखा जाताहे-"बुज्झिजत्ति तिउट्टिा -किमाह बंधणं वीरो"। श्रीशीलांकमूरि वृत्तिवाली प्रतिमें ऐसा पाठ है । तब दीपिकावृत्तिवाली प्रतिमें-" बृाझेच तिनजा-किमाह बंधणं वीरे" इस प्रकार दोनों प्रतियों की पहिली ही गायाने कितना रूपान्तर है। पूर्व प्रदर्शित पाठ जहां प्राकृत में प्रवेश करता है तो अनन्तर दीपिका सूचित पाठ अर्धमागधीके रूपोंको सुरक्षित करता है। यहां यदि सारे सूत्रको गाथाओंके पाठभेदके उदाहरण लिखे जायें तो एक लम्बासा प्रकरण बन सकता है। आगम प्रकाशन करनेवाले महानुभावोंने प्राकृत और मागधीमें जो भेद था उसकी ओर गजनिमीलिका न्याय स्वीकार किया दीखता है । श्रीशीलांकसूरियाली प्रतिम प्रथमाके एक ववनगत-'वीरे-को वीरो' कर दिया है। श-का तो प्रयोग ही कहीं नहीं दीखता, जो मागधीमें होना चाहिये । वीरो-प्रयोग गळत तो नहीं कहा जा सकता पर भाषाके इतिहासकी दृष्टिसे खेदजनक जरूर हुआ है। प्राकृत भाषाके साथ सौरसेनी-पैशाची-मागधी आदि भाषाओंके लियेभी कलिकालसर्वज्ञ श्रीहेम. चन्द्राचार्यने-जैनविद्वान् पण्डित श्रीचण्डने-ऐदयुगीन स्थानकवासी स्वर्गीय शतावधानी सन्त श्रीरतचंद्रजी स्वामीने-पण्डित वेचरदासजीने-पण्डित प्रभुदासभाईने एवं जैनाचार्य श्रीमद विजयविज्ञानसूरिजीके शिष्यरल श्रीविजयकस्तरसूरिजीने विशेष २ प्रयत्न किये दिखाई देते हैं। Page #60 -------------------------------------------------------------------------- ________________ जैन साधु साध्वी संस्कृत भाषाके अधिकतर अभ्यासी देखे जाते हैं, पर संस्कृतसे अति सरल जैनत्वको मातृभाषा [!! कही जानेवाली प्राकृत और अर्धमागधीके अभ्यासमें उदासीन देखे जाते हैं. अभ्यास-प्रवृत्ति बढ़नी चाहिये | सरकार की ओरसे चलनेवाली युनिवर्सिटियोंमें संस्कृत-पालीके लिये जहां डिग्रियां दी जाती हैं, वहां प्राकृत-मागधी की प्रवृत्ति नगण्य है। जिसके लिये विचारवान जैनसंघने प्रयत्नशील होना चाहिये, अस्तु । भाषाशास्त्रियों की खोजसे उनके अभिमतोसे पता चलता है कि श्वेताम्बर जैन आगमोंकी भाषा बाज से २५०० वर्ष प्राचीन मानी जाती है। अर्धमागधी भाष' योना गात देगर पड़ी ना तो पढ़ी सरल मालूम देती है। स्थानकवासी समाजकी ओरसे अन आगमों पर अपने साम्प्रदायिक ढंगसे नई २ टीकाओंका निर्माण हो रहा है। यदि उसके निर्माचा साम्प्रदायिक दुरापइसे रहित हों, तो अधिक यांच्छनीय होना। इस दीपिकावृत्तिके साथ जो सूयगडांग मूल छपा है उसमें मागधी प्रयोग सुरक्षित दीखते है, जो अभ्यासीके लिये ध्यान देनेकी वस्तु है। शीलांकसूरिकी वृत्ति विस्तृतरूपसे वस्तुस्वरूपकी चर्चा करती है, वहां यह दीपिका अति संक्षिप्त रूपसे सिद्धान्तोंका प्रतिपादन करती है। दोनों विस्तृत और संक्षिप्त टीकाओंको गुरुगमसे पढनेवाले ही जैन दर्शनकी सर्वोदयमावी सर्वतोमुखी | स्थाद्वाद चैलिका सही मूल्यांकन कर सकेंगे। इसके सम्पादन करनेवाले एवं प्रकाशन करनेवाले धन्यवाद के पात्र है। इसके पठन-पाठनसे वस्तुस्वरूपकी हेय ज्ञेय उपादेय विशेषताको यथायोग्य ढंगसे आत्मपरिणत करे यही प्रार्थनीय । सबका कल्याण हो। उपाध्याय कवीन्द्रसागर Page #61 -------------------------------------------------------------------------- ________________ किञ्चित्प्रास्ताविकम् । विपाठकानां करकमले समर्प्यते मानन्दमेषः सूत्रकृताङ्गदीपिका या आयतस्कन्धात्मकः प्रथमो विभागः । सवितारो या दीपिकायाः सुगृहीतनामधेया विद्वज्जनवरिष्ठाः श्रीमत्साघुरङ्गोपाध्यायप्रवराः । एते पाठकपत्रः कदा कतमं विषयं ज्ञातिं कुलं वा मामे नगरं पावयामासुः श्वजनुषा ? इत्यारे कायाः समाधाने नावाप्ता कापि साधनसामग्रथयावन्मया अतो न निर्णेतुं शक्यते, यदि च सम्प्राप्स्यतेऽतः परं किचित्साधनं तर्हि निवेदयिष्यते द्वितीये विभागे । या याः प्रतिकृतयोऽस्या संशोधने उपयुक्ता मया तासां परिचयोऽपि तत्रैव दास्यते । सङ्कलनसमग्रादिकस्त्वस्याः स्वयं दीपिकाकारमहानुभावैरे बोलिखितमस्य श्रुतकस्य प्रान्ते, यथा--- " " 'श्रीजिनदेवसूरीणा-मादेशेन चिरायुषाम् । उपजीव्य बृहद्वृर्त्ति कृत्वा नामान्तरं पुनः ॥ १ ॥ श्रीसाघुरोपाध्यायै - द्वितीयाङ्गस्य दीपिका । संक्षेपरूचिजीवानां हिताय सुखबोधिनी ॥ २ ॥ " " लिलिखे वरलूग्रामे, निधिनन्दशरैक (१५९९ ) वत्सरे + (सौम्ये) । " + अनुष्टुभां लक्षणानुसारेणात्रैकस्य 'क' वर्णस्यैव त्रुटिरभूत्परं मुद्रणसमये नैतरस्फुरितमत आर्यायाः पूर्भु रेशेन लिखिता एक बिहान्तर्गताः शब्दाः, किन्तु तृतीयचरणान्ते एकस्यैव 'क' वर्णस्य वर्धनाजायते श्रोत्रमूर्तिस्तद्यथा--- “लिलिखे वरलूमामे, निधिनन्दशरक ( के१५९९ ) । वत्सरे कार्तिके मासे, चतुर्मास क्रपर्वणि ॥ २ ॥ एतदेव समीचीनमाभाति । Page #62 -------------------------------------------------------------------------- ________________ कार्तिके (हि) मासे, ( मुदा ) चतुर्मासकपर्वणि ॥ ३ ॥ त्रिभिर्विशेषकम् । परिज्ञायतेऽनेन पद्मत्रयेण यदुत - खरतरगच्छाचार्य श्रीमनि देव सूरीणामादेशतः श्रीमत्साघुरङ्गोपाध्यायप्रवरैर्विक्रमामवनवत्यत्रिकायां पञ्चदशशताच्यां कार्तिकचातुर्मासिकाहि सङ्कलितेयं दीपिका मरुधरीयवरलूमाम इति । यद्यपि श्रुतस्कन्धद्विस्य संखानमेव प्रकाशनेच्छाप्राक् परं बहुकाल पादिकारणवशादयं प्रथम एव श्रुतरकन्धः प्रकाश्यasyना, द्वितीयोऽपि स्वल्पेनैव समयेन प्रकाशमेध्यतीति वर्त्तव्या धीरिमा तावत्कालं श्रीधनैः पाठकैः 1 कृतेऽप्याया से प्रूफसंशोधने छद्मस्यसुलभा अनाभोगादिजन्या याः काचन स्खलनाम्टयो वा दृष्टिपथमवसरेयुस्ताः सम्मामीयाः सहज पाहृदयैः सब्वनेरित्यभ्यर्थयते- पोडशाधिके द्विसहसे वैक्रमे पाद लिसपुरे - कल्याणभवने } स्वर्गीयानुयोगाचार्य पंन्यासप्रवर श्रीमत्केशरमुनिजिद्गणिवरचरणाकमधुकरो बुद्धिसागरो गणिः । oefeo — Page #63 -------------------------------------------------------------------------- ________________ परिशिष्ट नं. १ मूलसूत्राणामकाराबनुक्रमः। | अह पास विवेगमुट्टिते। २९ | अप्पेगे पछियंतसि० । अग्ने अहिं मुछिया. अहिले पुमा संगा। | अहिगरणकडास भिक्खुमो०। ३७ अप्पेगे नाचगा दिस्स। खिणिहे सहिते सुसंवुडे | अहिले संति बापट्टा । | अगं वणिएहिं आहियं। अभयंता व लूहेणं। अवक्खुब ! दस्खु आदितं । ४२ अह ते परिभासेजा। अम्भागमितमि वादहे। अमुंजिया नमी विदेही । २३ अभविसु पुरा वि भिक्खयो। श्रणागयमपस्संता। अप्पेगे खुधित भिक्खु.। अह तत्थ पुणो नमयति । २५ । अप्पेगे पडिभासंतिः। अह सेऽणुतप्पती पच्छा। बह वं पवेव बझं। बहियप्पा अहियापमाणे। अनाणियाण वीमंसा अंधो अंधं पर निसो०॥ अहापरं पुरक्खाय। अमणुनसमुप्पाय। असंवुद्धा अणादीयं० । अणते नितिए लोए । अपरिमाण विवागाइ। 45-45-Sahsik २५ Page #64 -------------------------------------------------------------------------- ________________ ६८ अवि धूयराहि सुण्हाहि । अदु पाइणं च सुहीणं वा । अनि हत्यापागलेदार ! अदु कण्णनासच्छेजें। अनं मणेण चितितिः। अदु साविनापवाए । अह तं तु भेदमावमं० । अह णं से होई सवलतो.।। अदु जणि अलंकार। असूरिय नाम महाहितावं.। अप्पेण अप्पं इह पंचता। अहावरं सासयदुक्खधम्म० । अयं व तत्तं जलिय सजोय। अभिजुंजिया सहअसाहुकम्मा०। ८३ | अट्ठावयं न सिक्खिनः । अणासिया नाम मदासियाला०। ८४ बकुसीले सया भिखू०। अणुचरं धम्ममिण जिणाण०। अणुस्सुओ उरालेस। अणुचरं धम्ममुईरहता। अगिड़े सरफासेसु०। अणुत्तरगं परमं महेसी०। अङ्माणं च मार्य च। अस्सि च लोए अदुवा परस्था०। ९५ अहाकर चेव निकाममीणे । ११८ अपविक्ख दिलृ ण हुए व सिजी०।१०० बहाकरं वा न निकामना.। ११९ अनस्स पाणस्सिहलोइयस्स० । १०२ | बरई रईप अभिभूय भिक्खू०। अनायपिंडेणऽहियासपत्रा० १०२ १२०-१४६ अवि इम्ममाणो फलगाव ठा०।१०३ अणुप्रवेण महाघोरं । अणु माणं च मायं च०। १०६ अतरिस तरिगे। १२० अतिकमति वायाए। | बहावरे तसा पाणा० । १२१ | अप्पपितासि पाणासि । । अतिमाणं च मायं च । १२४ Page #65 -------------------------------------------------------------------------- ________________ ११० पाहणं वयमावनं। १३. | अबओ गवं नस्थिः । अनाणिया ता कुसलावि संता० । १३१ । अणुसासणं पुढो पाणी। अपोवर्सखा इति ते उदाहु। १३२ अणेलिमाम वेगने अत्ताण जो जाणइ जो य लोग०। १३९ अंताणि धीय सेवेतिः । अट्ठो वि सत्ताण विउट्टणं च०। १३९ अंतं करिति दुस्खाण। अहातहियं तु पचेयइसं० । १४० अणुत्तरे य से ठाणे। अहो य राओ य समुट्टिएहि । १४० समविसु पुरा धोरा। अह सेण मुद्रेण अमूढगस्त। १५२ अहाह भगवं-एवं से दंते०। अस्सि सुठिबा तिविहेण तायी। १५३ आ अणुगकछमाणे वितहं बियाणे । १५५ आगारमावसंता विक अहा बुझ्याई सुसिक्खरज्जा। १५६ आघायं पुण एरोसिन अलसए नो पच्छन्नभासी०। १५६ वायदंडसमायारा। अंतए वितिगिच्छाए। १५७ | माइंसु महापुरिना । १५८ / बासिले देविले चेक । आमंतिय ओसविया । १६. आसंदियं च नवमुच। १६० आयतटुं सुझावाय। साधाय किश्चमाहेयं । १६२ श्राणिमक्खिरागं च । आसंदी पलियके य०। ११३ १ आघं मईममणुवीय धम्म०। ११६ आदीणवित्ती वि करेति पावं। ११८ | आर्य न कुजा इइ जीवियही । ११९ ११ आउक्लयं चेव अबुझमाणे०। १२१ १८ मायगुत्ते सश यंते । आहातहियं तु पडेयइम्सं०। १४० ५८ Page #66 -------------------------------------------------------------------------- ________________ Pाहचहीयं समुपेहमाणे । AN AMA १२९ इसेयाहिं दिट्ठीहि । इणममं तु अन्माण । इह संदुडे मुणी जाए। इहलोगदुहारहं विदू०। इह जीवियमेव पासहा। इणमेव खणं वियाणिया। वेव णं सुसेइंतिः । इवेवं पडिलेइंति। इमं च धम्ममादायक। इहमेगे इ भासंतिः। इस्रकमाह से वीरे। १४८ | इंगालरासि जलियं सजोति०। ५ उट्टियमणगारमेसणं । इहेगमूढा पवयंति मोक्खा ९८ उवणीयतरस्स ताइयो । इत्थीस या आरयमेहुणा १०। १२० सिणोदगतत्तभोरणो। इमं च धम्ममादायक। उत्तर मणुयाण आहिया । इस्पीयो जे ण सेवंति। १५९ उत्तरा महुललावा.। इओ विद्धंसमाणस्स। रहमहे तिरियं वा. ६१-१०७ इति विरए सापायकम्मे हि। १६३ महेयं तिरिय दिसामु०। ८७ उबालओ पाणतिवातपजा। ५० | ईसरेण कडे लोए । उदएन जे सिद्धिमुदाहरंति। उदयं जइ कम्ममलं हरिजा०। ९९ उरावयाणि गच्छंता। उद्देसियं कीयगड । जदगस्स पभावेणं। १२ । सञ्चार पासवर्णः । | रालं जगतो जोग। चटुंबहे विरियं । ५४ 'उ Page #67 -------------------------------------------------------------------------- ________________ com एवं तु समणा एगे। असिमावि इस्थिपोसेसु०॥ एवाणुचिति मेधावी०। एते जिया भो ! न सरणं०। पए गये विउम्म। एवं ख नाणियो सारं । एए पंच महाभूगा। एतेहिं सिहि ठाणेहि । एवमेगेत्ति जंपति। एरो चरे ठाणमासणे०। एवमेयाणि जपता। | एवं लोगम्मि ताइणा० । एषमेगे पासस्था०। १२-५९-६० एवं मत्ता महंतर०। एवममाणिया माण। एवं कामेसणं विऊः। पवमेगे नियागट्ठी । एवं से उदाहु अणुप्तरनागी। एवमेगे वियचाहि. एवं सेहे वि अपुढे । एवं तकाइ साहिंता। एते सहे अचार्यता। एएच तउ आयाणा १८ | एवं विपडियनेगे । एए मो! कसिणा फासा। २२ | पहिताय ! धरं जामो०। २३ । एते संगा मसाणः । एवं निमंतणं उद्ध। एवं तु समणा एगे। एवं समुद्विर भिक्खू०। एवं तुम्मे सरागत्या । एरिसा भो! वई एसा०1 एते पुख्व महापुरिसा। एए ओघ तरिसंति. एवं बहूहि कयं पुर्व। १७ एवं बु तासु विमपं०। एवं भयं ण सेयायः । Page #68 -------------------------------------------------------------------------- ________________ एवं मए पुट्टे महाणुभावे० । एयाई फासाई फुसंति बाले० । एयाणि सोचा णरगाणि धीरे० । एवं तिरिक्खे मणुग्रामरेसुं० । एयाई कायाई पवेदिताई० । एयं सम्मविरियं० । एवमादाय मेहावी० । यमहं सपेहाए० । एतेहिं छ िकाएहिं० । एवं उदाहु निम्गंथे० | एतेसु वाले य पचमाणे० । एगत्तमेवं अभिपत्थमज्जा० । एयं खु नाणिणो सारं० । ७३ ८५ ८५ ८६ ** १०५ १०५ ११० १११ ११३ ११७ ११९ १२५ एवं तु समणा एंगे० एकूण उसे पलेति ० । एवं ण से होइ समाहिपत्ते० । एताइं मयाई विर्गिच धीरे० । एवं तु सेपि अधम्मं० । एवं तु से वि अट्टम्मे० । एत्थ विणे अणिस्सिवे १२८-१२९ १४३ १४५ ओ ओए सदा न रखेना० । १४६ १४९ १५२ अनिया० १६४ एत्थ वि भिक्खु अणुन विणीय० । १६४ एत्थ वि निग्गंथे एगे एगचिऊ ओखाणमिच्छे भणुए समाहि० । १४९ क कुरुवं च कारयं देव० । कडेसु घास मेसिज्जा० । कामेहि संभवेहि य० । कुजए अपराजिए जहा० । को जागा ? विज्ञातं । कुवंति संथवं वाहि० । शांति पावगं कम्मं० । कुटुं अगर तगरं च० । कीलेहि विजयंति साइकम्मा० । केसि च धिगले सिळा ओ० । ६९ कंदूसु पखिप्प पति बाबं० । बुद्धे० । १६४ ६ २४ २८ ३८ ५४ ६५ ६८ ७० ७५ ०६ ८१ Page #69 -------------------------------------------------------------------------- ________________ कहं च णाणं कह दमणं से०। ८६ कोई च माणं च तहेव माय०। ९२ | स्वेयनर से कुसले महेसी०। ८७ चित्तमंतमचित्तं चा। किरियाकिरियं विणयाणुवायं०। ९३ चिरं दुजमाणसः। 11 कम्मं परिन्नाय दर्गसि धीरे०। १०१ | गारं पि य आवसे नरे। चोइया भिक्खुचरियाए। a कुलाई जे धावइ साउगाई। १०६ | गंतुं ताय ! पुणो गच्छे । चंदाळगं च करगं च०। कम्ममेगे पवेदिति । १०३ | गिरीषरे वा निसहाययाणे०। ९० चत्तारि अगणीओ समारभिता । ७६ कडं च कजमाणं च । गमाह मिति बुयाऽबुवाणा० । ९. चिया महंतीउ ममारभित्ता०। ८२ J कयरे धम्मे अखाए ?।। गंधमल सिणाणं च १११ चिश्चा वित्तं च पुत्ते स०। ११० कयरे मग्गे अक्खाए ? । १२३ गिहे दीवमपासंता। चत्तारि समोसरणाणिमाणि। १३१ केसिंचि तकाइ अबुझ भाव०। १४७ गुत्तो चईए य समाहिपत्तो०। १२० कम्मं च छंदं च विनिय धीरे। १४५ गंध विहाय इह सिक्खमाणे. १४९ छंदेश पले जमा पया। कालेण पुच्छे समियं पयासु०। १५३ छन्नं च पसंस णो करे। कुतो कयाइ मेधावी। १६१ / घडिगं च सर्डिहिमयं च । १ | छिदिति बालाय खुरेण नक० । - Page #70 -------------------------------------------------------------------------- ________________ - - - अस्सि कुले समुप्पमे०। जहा य पुढवी थूभे०। जे से बाइपो एवं। जविणो मिगा जहा संता। जे एयं नाभिजाणति। जाणं कारणऽणाइट्टी। जहा बस्थाषिणी नावं०। किषि प्रतिकडं० । जे केइ वसा पाणा। जमिणं जगती पुढो जगा । जेयावि बहुस्सते सिया। जह वि य नगिणे किसे घरे। ज [य]इतं (?) विहराहि जोगव०१२९ | जो तुमे नियमो चिष्णो० । जइ कालुणियाणि कासिया । ३१ | जा वि[4] काहि हालिया। हे न संगाकास्मि । जो परिभवइ परं जणं । जहा गंवं पिलागं वा । जेयानि अणायगे सिया० जहा मंधाद(णे)ए (?) नाम०। ६० अत्यऽथमिए अणाउले० । बहा पिगमा सिंगा। जे एयं चरंति आहियं०। . जेहि काले परित जे इह विनवणाहि अजोसिया। जहा नई देयरणी। जे ६ साताणुमा नरा। जेहिं नारीण संजोगा। जे इह आरमनिस्सिया। जे मायरं च पियरं च.. जया हेमंतमासम्मि। जे एवं उंछं अणुगिद्धा० । जं कि चि अणगं तात!। जुवती समणं बूया। जहा रक्खं वणे नायं। | जउकुंभे जोइ उचगूदे। THA २९ FES Page #71 -------------------------------------------------------------------------- ________________ ar se[at]ine भिक्खु० ! ६९ जाए फले समुत्पन्ने । ७२ जे के वाला इह जीबियो० । ક ७५ जसे सुगा वेयरणीऽभिदुगं० । मंदिर अल्पाइरहे जर ते सुता लोहितपूयपाई० । जं जारिखं पुष्ठुमकासि कम्मं० । जहा सयंभू बहीण सेहे ० । जोहेसु णाए जह वीससेणे ० । जातीपक्षं अणुपरिवमाणे० । से मायरं वा पियरं च हिवा० । आचि दुई व विणासयंथे० । जे धम्म विणिहाथ मुंजे० । ७९ ૧ ९१ ९२ ९४ ९५ १०० जे मायरं च पियरं च हिवा० । १०१ जं विक्रमं जाणे० । १०६ जहा कुम्मे सगाई० । १०६ जे अबुद्धा महाभागा | tes व बुद्धा महाभागा० । १०८ जसे किसि सिलोयं य० । ११३ जेणेहूं निवहे भिक्खू० । ११३ जे केइ लोगंमि के रिआया० | १२० जहाहि वित्त पसको य सचे० । १२१ १२३ १२४ १२७ १२७ जइ जो केइ पुच्छेना० । जह वो केइ पुच्छेजा० । जेलि तं वकपति० । ई जे. व दाणं पसंसंति० । जहा ढंका य कंका य० । १२८ हा सावपि नावं० । १२९ जे य बुद्धा अतिकंता० । १३० जहा हि अंधे सह जोतिणा वि० । १३४ जे रक्खसा वा जमलोइया य० । १३७ जमाडु ओहं सलिलं अपारगं० | १३७ जे आयओ परको दावि नचा० । १३९ जे आणि पुट्ठा परिचयंति० । जे कोहणे होति जगट्टभासी० । जे विग्गीए अन्नायमासी० | १४१ १४२ १४२ जे आवि अप्पं वसुमति मत्ता । १४३ जे माहणे स्वतियप्राय वा० । १४४ ने मासवं भिक्खु सुम्राहुवादी० | १४४ Page #72 -------------------------------------------------------------------------- ________________ १५७ . ॥ १६२ | जहा दियापोवमपञ्चजाय। १४९ । डहरे य पाणे चुढे य पाणे० । १३८ जे ठाणओ य सयणासणे य० १५० ढहरेण बड़ेणऽणसासितो उ०। १५१ | तेणावि संधि णचाणं । ( गाथा जमतीतं पदुष्पन्ने। २० थी २५)। १० जीवितं पिट्ठो किना। णो पिहे णावपंगुरे। तमेव अचियागंता। जे धम्मं सुद्धमक्खंति। जो काहर होज संजए । तं च भिक्खू परिनाय। जं मयं सबसाहूर्ण। हि णूण पुरा अणुस्मुतं० । तम्हा दावि इक्ख पटिए । गय संखगमा जीवियं। तवसं व जहाइ से रखें। झाणजोगं समाङ । णाइचो उएति ण अस्यमेति । १३४ तिरिया मणुया य दिन्वगा। ३६ ण तेसु कुज्झे ग य पबहेजा। १५१ तिविहेण वि पाण मा हणे. ठितीण सिट्टा व्यसत्तमा वा०। ९२ गेता जहा अंधकारसि राओ०। १५२ | तत्थ दंडेण संवीते। ठाणी विविठाणाणिः । णो छायए णो वि य लूसपज्जा ।१५४ तं च भिक्खु परिमाया ण मिजद महावीरे। डहरा बुद्धा य पासह । तमेगे परिभासंति । Page #73 -------------------------------------------------------------------------- ________________ १२८ | सुम्मे मुंजह पापमु० । |समेव अविजाता। तसेण अणुसिहा ते । ते बबीओदगं चेक०। १८ दुहयो है पविणासंतिः। तत्म मंदा विसीयंति। ते एवमक्खंति अबुझमाणा| १३४ । देवा गंवरक्खसाल। तम्हा न पाए इत्थी। ते एक्मक्खंति समिब लोग०। १३५ | दूर अणुपस्सिया मुणी। सहि पते लोळणसंपगारे । से एवमक्खंति समिखमलोग। १३६ दुक्ती मोरे पुणो पुषो। ते हम्ममाणा नरगे पद्धतिः । से पक्खुलोगसिह गायगा..। १३६ दारुणि सागपागाए। | से तिष्पमाणे तळसंपुखम्व०। ९. वेऽतीयमुप्पसमणागयाई। १३८ दाणाण से अभयप्पयाणं । ते संपमादसि पत्रमाणा। ८१ | मेव कुधति न कारविति०। १३८ दुहावयं सुअक्खाय० । सिक्खादि सूसाहिऽभितावयंति०। ८२ निउ मेहावी०। १५८ विर बंधणुम्मुके। तेसिपि तवो मुद्धोः । डाणट्टया य जे पाणा। तथिमा तखिया भासा। तुहलो वि ते न भासंति। तं मगं गुसरं सुखं । १२३ । पणिय व सहाण अणुसरे ४०। ९१ वहा गिर समारम्भ.। १२६ । वर्णति खुप्पंति वसंति फम्मी०।१०० | धम्मपनवणा बा था। Page #74 -------------------------------------------------------------------------- ________________ घुणिया कुलियं व लेव। धम्मस्स य पारए मुणी। धम्मपन्नवणा एमा० । घोयण रयणं चेव। नीवारमेयं बुझिना। ६८ | निसम्म से भिक्खुसमीहियई । १५३ ।। नंदीचुण्णगाई पाइराहिः। .. नीबारे पण लीएज्जा। निषं तसे पाणिणो थावरे य० । ७४ निद्वियट्ठा व देवा वा। नो चेव ते वय मसी भवंतिः । ७४ | न कुववी महावीरे। निक्खम्म दीणे परभोयणम्मि। १०१ नेयाज्यं सुअक्खाय० । १०५ | पत्तेयं कसिणे भाया। नमत्थ अंतराएणं०। पंच खंधे वयंतेगे। निक्सम्म गेहाउ निराककखी. १२३ पुढवी आऊ,वेऊ य। निवाणं परमं बुद्धा। १२७ परियाणियाणि संता० । म कम्मुणा कम्म खर्वेति वाला० । १३७ पुत्तं पिया समारम्भः। न वस जासी व कुळं व ताणं । १५४ पुरिसोरम पावकम्मुणा । निकिंचणे मिक्खमुलहजीवी०। १४४ पण्णसमत्ते नया अए। १३ | न पूयण देव सिलोयकामी०। १४८ पलिमयमहं बियाणिया। नरिय पुने व पावे वा। नाणायिहाई दुक्खाई। न तं सयं कई दुक्खं० । न सयं कर न भन्नेहि | नवि ता अमेव लुप्पए । | नो अभिखेज जीवियं०। | न य संखयमा जीवियः । नो वासु चक्खू संविना। : : Page #75 -------------------------------------------------------------------------- ________________ २८ बाला बळा भूमिमणुकमंता०।८१-८३ | मिलक्खू अमिलक्खुस्स. मणसा वयसा व. मणमा जे परस्संवि०। माहणा खचिया बेस्सा। | भंजति बाळस्स बहेण पुट्ठीं। ८३ मायाहि पियाहि लुपती. माया पिया गुसा माया०। १ मजति गं पुखमरी सरोसे। महता पलिगोषजाणिया । मुसावायं पहिलं प०। भारस्न जाता मुणि मुंजएज्जा.। १० मा पेह पुरा पणामए । मुस न बूया मुणि अतगामी० । १२२ भासमाणो न भासेना०। ११३ मा पच्छ असाधुवामचे। माहणे सिवा समणे तिवा० । १६३ भूयाई समारम्भ। १२६ मायर पियरे पोस। मिक्खु मुय तह दिधम्मे । १४६ मुडुचाणं मुहूत्तस्स०। भूताभिसेका दुगुंछमाणे १५४ मा एपमयमभंता । रायाणो रायमचा थ.। भूएहिं न विहोना। १५८ मणधणेहि णेगेहि। रागहोसामिभूतप्पा०॥ भावणाजोगसुखप्पा १५८ | महीइ मझमि ठिठे णगि। ८९ रामो वि मट्टिया संता० । मच्छा य कुम्मा य सिरीसिबा य० । ९९ रहिरे पुणो समुस्सियंगे। माहणा समणा पो०। १४-२१ | माइगो गढ मायालो । १.४ | खेसु णाप जह सामसी बा०। ९१ Page #76 -------------------------------------------------------------------------- ________________ ल डोगवायं निसामेखा० । लिया विद्यामिता देणं० । ये कामे ण परथेना० । व विशं सोयरिया देव० । वणे मूढे जहा जंतू । बुसिए य विगयगिद्धी० ॥ विरमा वीरा समुट्टिया० । वेयालियममाग भो० । वितं पसवो य नाईओ० । विनद्धो नातिसंगेहि० । वत्यगंध मलंकारं । २४ बत्याणि च मे पडिद्दि० । वेतालिए नाम महाभितावे० । वेराई कुमई घेरी० । ५५ ११५ वेशणुगिछे णिचयं करेति० । पण पाणा० । ३ १५ २६ ३० ३.२ ४३ ५१ ५२ वयं सयं पर्सा | संति मे तर आयाणा० । सभुणा कडे लोप• । सर्दि परियाप० । सुखे अपार आया । स स वाणे० । सिद्धाय ते बरोगा य० । सपरिग्मा य सारंभा० । संयुज्झह कि न बुज्झ० । समिते उ सदा साहू० 1 २ सीज पंसूगुडिया० । ३-७ सेहंसि य णं ममाइणो० । १४ | सम बरंभि संजमे० । ७० ८४ १०४ ११८ १२७ fare गामधम्मेहि० । १२९ विसोहियं ते अणुकायंते ० । १४१ १५१ पिणं समवाणुसिट्टि० । षणंसि मूढदस जहा अमूढा० । १५१ स सयं सिवाय पाणे० । संति पंच महम्भूया० । विउकस्स० । १६ २० २१ २१ २२ २२ २४ २७ २७ ३० ३१ २३ Page #77 -------------------------------------------------------------------------- ________________ " - ४४ सीतोदगाडिदुर्गछियो। संवुटकम्मरस मिक्खुणो । । सोचा भगवाणुसासणं । सनमा महिए। सधे सयकम्मकप्पिया। 'सूरं ममंति अप्पाण। सदा दत्तेसणा दुक्ख। संत्रता केसलोषणं । संबद्धसमकप्पा ०। सवाहि अणुजुत्तीदि। संखाय पेस धम्म० मुटमेणं तं परसम्म सयणासणेहि जोगगेहि । ३. | भी जहा व रुणिमहि । ४० | समणं पि वहुवासीगं० । सुद्धं रखा परिसाए। सयं दुक्कडं च न बदति। सुतमेयमेवमेगेसि । ४५ संलोकणिजमणगा। सुफणिं च सागपागाए । संडासगं च फणिहं च। सुषिसुद्धलेसे मेहावी०। संतच्मणं नाम महाहिताव। ५५-६२ से सुन्दर नगरवहे व सद्दे०। सदा कसिणं पुग पम्मठाण। ६३ । समजिणित्ता फलुसं अणब्रा० | समूसियं नाम विथूमठाणं०। ८२ ६५ समूसिया तस्य विसूणियंगा। ८२ सदा जलं नाम निहं महंत०। ८२ सदा कसिणं पुण घम्मठाणं०। ८३ संवाहिया दुकडिणो पणति । ८४ मयाजला नाम नदीभिदुग्गा०। ८४ से सम्बदंसी अमिभूय नाणी। ८७ से भूतिपझे अणिए चारी।८८ से पन्नया अक्खयसागरे वा०। ८ | से वीरिपणं पडिपुत्रधीरिए। ८८ ७७ सयं सहस्साण य जोययाण । ७८ से पव्वए सहमहप्पगाले०। ८९ 'सुरसणसेव जसो गिरिस्सः ।। ४८ Page #78 -------------------------------------------------------------------------- ________________ HE १०४ से वारिया इरिध सराइभत्र । ९३ । सव्वं जगं तू समयाणुपेही । ११८ | से पेसले सुहमे पुरिसजाए। १४५ सोचा य धम्म अरिहंतभासिय ९३ सीह जहा खुरमिगा परता. १२२ सयं समिधा अदुवा वि सोचा। १४७ संबुझह जंतषो 1 माणुसचं०1 ९. | संबुलमाणे उ गरे मतीमं० । १२२ सहाणि सोचा अदु भेरवाणि । १५० साई संगाई बच धीरे । १०२ । सुद्धे सिया जाए न दूसएजा। १२२ | संखाए धम्म च वियागरंति०। १५३ सत्यमेगे उ सिक्खंति। स्वादिसुदीई रे कितभाष मिक्खू । १५५ संपराइयं नियच्छति । संखुडे से महापन्ने। १२५ समालवेजा परिपुणभासी०। १५५ सहसमईए गया। १०६ । सुदं मग विराहिना १२९ से सुखसुसे उबहाणवं च। साहरे हत्थपादे य.। | संघर साधम्म प० । १३० से चक्खू मणुस्माण। संपसारी कयकिरिए। ११२ | संवृड़े से महाप० । १३० सुस्सूसमाणो उबासेज्जा। सचं असचं इति पिंयंताः। १३२ हत्थऽस्सरहजागेहि । सुयक्खातधम्मे वितिगिच्छ. मन्मिस्स भावं सगिरा महीए० । १३२ इण छिदइ भिदह णं दंठेहः । सिण्णे०। ११७ संवच्छर सुविणं लक्खणं च । १३५ इत्थेहि पादेहि य पंघिऊणः । सविविवामिनिम्बुडे पयासु०। ११७ सदेपुरूदेसु असज्जमाणे०। १४० | इत्थीम एरावणमाहु णाए। Page #79 -------------------------------------------------------------------------- ________________ | हरियाणि भूतागि विलंबगाणिः । ९६ | होलावायं सहीवायं०। हुएण जे सिद्धिमुदाहरति । ९९ ! हम्ममाणो न इप्पेबा। ११४ । हणं नाणुजाणेजा। १२६ ११५ | हास पि जो संपति पावषम्मे० । १५४ ' = पारोशेष्ट नं. २ दीपिकागत सुभाषित गद्य-पद्यसंग्रहः । पत्राक "धस्स मिच्छविरह-मायनोगत्ति हेयको परो।" २ | "जीवो कायपह-पणा य तेसि बहेण बंधोचि ।" [हसि विणासे ३. विणासो होइ देहिणं ।" "एम बलु गंथे, एस खलु मोहे, एस खलु मारे, एस |"एक पर हि भूतात्मा, देहे हे व्यवस्थितः।। खलु निरए, इस्पं गढिए लोए।" एकचा बहुधा वैव, दृश्यते जलन्द्रवत् ।।१॥" ४-५ "यं नाणं कियाहीणं, या बमाणिणो किया । बस्छिनीमीळणमिच, नस्थि सुई दुक्खमेव अणुपर्छ । पासंतो पंगुको पड़ो, घाबमाणो म धमो ॥ १ ॥" . नरए नेइयाणं, बहोनिसि पबमाणाणं ॥१॥" " सेजोगसिद्धीइ फळबयंति" " सहि देवा वंतरिया, परतणीगीयमयरवेणं। । Page #80 -------------------------------------------------------------------------- ________________ डान का -11 " , १७ " कालो सहावनियई, पुढकथं पुरिसकारणे पंच । समवाये सम्मतं, एगंते होइ मिच्छतं ॥ १ ॥ " प्रोणी प्राणिज्ञानं, घातचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः, पञ्चभिरापद्यते हिंसा ॥ १ ॥ " अट्ठवि कम्माई अहे, बंधइ पकरेइ चिणइ उवचिणइ । कमियभोई साहू, जं भणियं भगवईए फुडं ॥ १ ॥ " " आग्रही बत निनीषति, युक्ति तत्र यत्र मतिरस्य निविष्ठा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " २३ १९ परिप्रहारम्भमना-स्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ १ ॥ " 46 किं ताए पढियाए ?, पयकोडीए पलालभूयाए । जत्थित्तियं न नायं परस्स पीडा न कायना ॥ १॥" जं अज्जियं चरितं, देसूणाए य पुव्वकोडीए । + "6 १२ २४ २६ " तंपि कसाइयमितो, हारए नरो मुहुत्ते || १ || " " जं अज्जियं समीखल्लएहिं तवनियमबंभ मई एहि । माहुतयं कलहंता, छड्डे अह सागपत्तेर्हि || २ || " पुप्फफलाणं च रसं, सुराए मंसस्स महिलियाणं च । जाणता जे विरया, ते दुकरकारए वंदे || १ || ४० हा मातम्रियत इति, त्राता नैवास्ति साम्प्रतं कश्चित् । किंवा शरणं मे स्थादिह दुष्कृतचरितस्य पापस्य || १ ||” ४२ " रिद्धी सहावतरला, रोगजराभंगुरं इथं सरीरं । 39 46 दोपि गमणसीलाणं, किञ्चिरं होज्ज संबंधो ? ॥ १ ॥ " ४४ " मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा ? ॥२॥" ४४ " स्वाध्यायध्यानकृच्छ्राणि, भिक्षाभ्रमण एव च । प्रायः पौरुषहीनानां, जीवनोपाय कौशलम् ॥ १ ॥ ” ३७ ३७ ४६ Page #81 -------------------------------------------------------------------------- ________________ "युद्धस्य हि गतिर्देवी, कस्तत्र जयनिश्चय ।" बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुमति ॥ १॥" ६५ " गृही दानेन शुद्धयति" ५६ | “ जइ वि न से वयभंगो, तहवि कुसंगाओ होइ अववाओ। "पुराणं ( शास्त्रं ) मानवो धर्मः, साङ्गो वेदैश्विकित्सितम्। । दोसनिहालणनिठणो, सम्वो पायं जणो जेण ॥ २ ॥” ६५ ।। __ आशासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥१॥” ५६ | " मुण्डं शिरोवदनमेतदनिष्टगन्धं, " अकोसहणणमारण-धम्मभंसाण बालसुलभाणं। भिक्षाटनेन भरणं च हतोदरस्य । __ लाभ मन्नइ धीरो, जहुत्तराणं अभावम्मि ॥१॥" ५७ गात्रं मलेन मलिनं गतसर्वशोभ, "सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ति। | चित्रं तथापि मनसो मदनेऽस्ति वांछा ॥१॥" ६५ तस्मात्सुखार्थी सुखमेव दद्यात्, सुखप्रदाता लभते सुखानि ।/"५९ | " न य लोणं लोणिज्जइ, ण य तुप्पिजइ घयं व तिल्लं वा। "कीरति जाइजुठवण-मएण अवियारिऊण कज्जाई। | किह सक्को ? बंचेउं, अत्ता अणुहूयऽकल्लाणं ॥१॥" ६६ । वयपरिणामे सरियाई, ताई हियए खुडुकंति ॥ १॥" ६० | " अच्छिनिमेलणमित्तं पि, नस्थि सुहं दुक्खमेव अणुबद्धं । " हतं मुष्टिभिराकाशं, तुषाणां खण्डनं कृतम् । ] नरए नेरईयाण, अहोनिसं पञ्चमाणाणं ॥ १॥ यन्मया प्राप्य मानुष्यं, सदर्थे नादरः कृतः ॥२॥" ६० " मया परिजनस्यार्थे, कृतं कर्म सुदारुणम् ।। “ मात्रा स्वस्रा दुहित्रा वान विविक्तासनो भवेत् । एकाकी तेन दोऽई, गतास्ते फलभोगिनः॥२॥" Page #82 -------------------------------------------------------------------------- ________________ ..... .. - | "दिति कसाया भवमणतं ।" ५ । " विसप्पे सध्यमओ धारे, बहुपाणविणासणे । NI"दीयते म्रियमाणस्य, कोटि जीवितमेव वा। नत्थि जोइसमे सत्ये, तम्हा जोई न दीवए ॥३॥" ९६ | धनकोटिन गृहीयात, सर्वो जीवितुमिच्छति ॥१॥" ९२ | " जायतेयं न इच्छंति, पावगं जलइत्तए । "रुक्खा गुच्छा गुम्मा, लया य बल्ली य पव्वगा चेव । तिक्खमन्नयरं सत्यं, सवयो वि दुरासयं ॥ १॥" ९६ तणवलयहरियओसहि-जलहहहणा य बोधव्या ॥१॥" ९४ | " पाईणं पडिणं वा वि, उर्दु अणुदिसामवि । | " वबंधअभक्खाणा-दाणपरभणविलोयणाईणं । अहे दाहिणओ वा वि, दहे उत्तरओ वि य ॥२॥" ९६ सव्वजहन्नो उदओ, दसगुणिमो इकसि कयाणं ॥१॥" ९५ | " भूयाणं एसमाधाओ, हव्ववाहो न संसओ। " तिव्वयरे य पोसे, सयगुणिओ सयसहस्सकोडिगुणो। । तं पईवपयावट्ठा, संजया किंचि नारभे ॥ ३ ॥" ९६ | कोडाकोडिगुणो वा, हुज विवागो बहुतरो वा ॥२॥" ९५ | " तम्हा एयं वियाणित्ता, दोसं दुग्गइवढणं । " तहेव भत्तपाणेसु, पयणे पयावणेसु य । अगणिकायसमारंभ, जावज्जीवाह वजए ॥ ४॥" ९६ पाणभूयदयट्ठाए, तम्हा मिक्ख न पए न पयावए ॥१॥"९६ | " सो एसो जस्स गुणा, वियरंतिऽणिवारिया दसदिसासु। " जलनिस्सिया जीवा, पुढवीकट्ठनिस्सिया । इहरा कहासु मुम्वसि, पञ्चक्खं अन दिहोसि ॥१॥” १०२ हम्मति भत्तपाणेसु, तम्हा मिक्खू न पयावए ॥२॥" ९६ | " अशाश्वतानि स्थानानि, सर्वाणि दिवि चेह वत् । Page #83 -------------------------------------------------------------------------- ________________ 39 देवासुरमनुष्याणा - मृद्धयश्च सुखानि च ॥ १ ॥ " धर्म एको हि शाश्वतः । 46 " कषाया यस्य नो छिन्ना, यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि प्रव्रज्या तस्य जीवनम् ॥ १ ॥ " १०८ कंसेसु कंसपाएसु, कुंडमोसु वा पुणो । ܕܕ 66 भुंजतो असणपाणाई, आयारा परिभस्सइ ॥ १ ॥ ११३ " गंभीरविजया एए, [ पाणा दुप्पडिलेहगा | Xxx] ११३ 64 गोपविट्टो उ, न निसीएज कत्थइ । कहं च न पबंधेज्जा, चिट्ठित्ता ण व संजय ॥ १ ॥ " तिण्हमन्नयरागस्स, निसेज्जा जस्स कपई । जराए अभिभूयस्स, वाहियस्स तवसिणो ॥ जीवेण भंते ! इसमाणे वा उस्सुयमाणे वा कइ कम्म पगडीओ बंधइ ?, गोयमा ! सत्तविहबंधए वा १०५ १०५ १ ॥ ܕܕ ११३ ११४ अट्ठधि वा " ११५ 39 " जेण परो दूमिज्जइ, अवराहो होइ जेण भणिएन । अप्पा पडइ किलेसे, तं न हु जंपति गीयत्था ॥ १ ॥ " एगो मे सासओ अप्पा, नाणदंसणसंजुओ । "" सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥१॥ " अकर्त्ता निर्गुणो भोक्ता, आत्मा का पिलदर्शने । "क्रियैव फलदा पुंसां, न ज्ञानं फलदं स्मृतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥ १२१ 66 अजरामरवद्वाल, क्लिश्यते धनकाम्यया । शाश्वतं जीवितं चैव मन्यमानो धनानि च ॥ १ ॥ 19 १२१ सामन्नमणुचरंतरस, कसाया जस्स उक्कडा हुंति । 66 ११९ ११९ १२१ मन्नामि उच्छुपुष्कं व निष्फलं तस्स चारिचं ॥१॥" १३० " पढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए । अनाणी कि काही ?, किं वा नाही ? छेयपावगं ॥१॥” १३६ Page #84 -------------------------------------------------------------------------- ________________ " नाणरस होइ भागी, थिरयरओ दंसणे चरिते य । धना आवक हाईं, गुरुकुलवासं न मुंचति ॥ १ ॥ "9 "पावं काऊण पुणो, अप्पाणं सुद्धमेव वाहरइ | १४२ दुगुणं करेइ पावं, बीयं बालस्स मंदत्वं ॥ १ ॥ ११ " ब्राह्मणं डोडमिति ब्रूयात्" तथा " वणिजं किराट " मिति १४२ " ज्ञानक्रियाभ्यां मोक्षः " १४४ " अन्यैः स्वेच्छारचिता- नर्थविशेषान् क्र[अ] मेण विज्ञाय । कृत्स्नं वाङ्गमयमित इति, खादत्यङ्गानि दर्पेण ॥ १ ॥ १४५ एकः प्रकुरुते कर्म, भुनक्तम्येकश्च तत्फलम् । 66 ," १४६ जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥ " नहि भवति निर्विगोपक- मनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपाश्चाद्भागं पश्यत नृत्यं मयूरस्य ॥ १ ॥ " १५० " सो अत्थो वत्तव्वो, जो भन्नइ अक्खरेहिं थोवेहिं । जो पुण बहुअक्खरेहिं सो होइ निस्सारो ॥ १ ॥ १३९ १५५ 66 दग्धे बीजे यथाऽत्यन्तं [ प्रादुर्भवति नाङ्कुरः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्कुरः ॥ १ ॥ ' पत्र पृष्ठ ४ २ १ ५७ १ ९५ ९५ २ ९८ १ १०४ १ १११ १ ११५ १ १० सामान्य शुद्धिपत्रकम् । पंक्ति १ ९ १३ २ ११ १२ ६ ७ ७ ४ अशुद्ध मेगेत्ति चाणं आको ●णाइणि 'नादी नि लवण विहूणा सिखंति "लसिणाणं उस्सूयमाणे शुद्ध मेगेति चाणं अक्कोस नाई १६१ नादीनां sarfar सिक्खति "लं सिणा रसुयमाणे Page #85 -------------------------------------------------------------------------- ________________ इति श्री पाठक प्रवरश्रीमत्साधुरङ्गगणिवरविहितया दीपिकया समलंकृतः श्रीसूयगडांगसूत्र-प्रथमश्रुतस्कन्धः I Page #86 -------------------------------------------------------------------------- ________________ श्रेष्ठि देवचंद्रलालभाई जैन पुस्तकोद्धारे ग्रन्थाङ्क १०९ ॥ ॐ ह्रीँ अहं नमः ॥ परम सुविहितश्री मत्खरतरगच्छवि भूषण महोपाध्याय श्रीमत्साधुरङ्गगणिवर्यगुम्फितया दीपिकया समलङ्कृतं । सूयगडाङ्गसूत्रम् । Defec. नमः श्रीवर्द्धमानाय, स्वामिने परमात्मने । यदीयदर्शनादेव, परानन्दो विजृम्भते ॥ १ ॥ नानालब्धिप्रधानाय निधानाय महौजसाम् | अज्ञानध्वान्तविध्वंस- दक्षाय श्रुतवेधसे ॥ २ ॥ श्री वीरस्वामिनः शिष्य - राजाय गुणधारिणे । संयमश्रीपवित्राय, गौतमस्वामिने नमः || ३ || युग्मम् || सज्ज्ञानसुधया हार्द, चक्षुर्यैर्विमलीकृतम् । भवन्तु गुरवस्ते तु सुप्रसन्नदृशो मयि ॥ ४ ॥ श्रीसाघुरङ्गोपाध्यायै - द्वितीयाङ्गस्य दीपिका । संक्षेपरुचिजीवानां हिताय सुखबोधिनी ॥ ५ ॥ [ विरच्यत इति शेषः ] जिनप्रवचनं नौमि, श्रीमदर्हत्प्रकाशितम् । यानपात्रायितं येन, जन्तूनां भवसागरे || ६ || नत्वैतान् परमाभीष्टान् स्तुत्वा च श्रुतदेवताम् । सम्यक्त्वदीपिकां कुर्वे, द्वितीयाङ्गस्य दीपिकाम् ॥ ७ ॥ Page #87 -------------------------------------------------------------------------- ________________ तथाहि बुज्झेज तिउद्देजा, बंधणं परिजाणिया। किमाह ? बंधणं वीरे, किंवा जाणं तिउद्दई ? ॥१॥ व्याख्या-सूत्रमिदं सूत्रकताङ्गस्यादौ वर्तते, अस्य श्रीमदाचाराङ्गेन सहायं सम्बन्धः, श्रीआचाराङ्गे चैतत्प्ररूपितंINT "जीवो छक्कायपरूवणा य. तेसिं वहेण बंधो"त्ति । जीवषटकायानां च वधेऽष्टकोण बन्ध: स्यात् " एस खलु । गंथे, एस खलु मोहे, एस खलु मारे, एस खलु निरए, इचत्थं गढिए लोए" इति वचनात् । यदि षण्णां जीव- | निकायानां वधेऽष्टकर्मणां बन्ध इत्येतत्सर्व बुद्ध्येत, यदि वा केषाश्चिद्वादिनां ज्ञानादेव मुक्तिः, अपरेषां तु क्रियया मुक्तिः, जैनानां तूभाभ्यां निःश्रेयसाधिगमः, तत्रापि ज्ञानपूर्विकैव क्रिया फलवती, नहि केवलेन ज्ञानेन मुक्तिः केवलया क्रियया वा मुक्तिः । यता-" हैयं नाणं कियाहीणं, हया अन्नाणिणो किया। पासंतो पंगुलो दड्डो, धावमाणों य अंधओ ॥ १॥" तर्हि कथं मुक्तिः स्यादस्योचरं-" संजोगसिद्धीइ फलं वयंती" त्यादिवचनप्रामाण्यादुभाम्यांज्ञानक्रियाम्यामेव मुक्तिः, इत्यादि बुद्ध्येत अनेन ज्ञानमुक्तं, त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो--'बुद्ध्येत' अवगच्छे- | द्रोधं विदध्यात् । किं बुद्ध्येत ? 'पंधणं' बन्धनं ज्ञानावरणाद्यष्टप्रकारं कर्म तद्धेत वो वा मिथ्यात्वाविरत्यादयः, मिथ्या १ एष खलु ग्रन्थ एष खलु मोह, एष खलु मार एष खलु निरय, अत्रार्थे गृद्धो लोकः । २ हतं ज्ञानं क्रियाहीनं, हता अज्ञानिनः क्रिया । पश्यन् पडलो दग्धो, धावमानश्चान्धकः ॥१॥ ३ संयोगसिद्ध्या फलं वदन्ति । Page #88 -------------------------------------------------------------------------- ________________ स्वादयो हि चत्वारो ' हेतव: ' कर्मबन्धकारणानि । “वर्धस्स सिच्छअविरइ - कसायजोगत्ति हेयवो चउरो " इति वचनात् परिग्रहारम्भादयो वा । न च बोधमात्रादभीष्टार्थसिद्धिः, अतः क्रियां दर्शयति-' परिजाणिया ' बन्धनं परिज्ञाय विशिष्टया क्रियया संयमानुष्ठानरूपया ' त्रोटये' दपनयेत् - आत्मप्रदेशेभ्यः कर्म पृथक्कुर्यात् । एवमुक्ते जम्बूस्वाम्यादिको विनेयो बन्धादिस्वरूपं पृष्टवान् -' किमाह ? बंधणं वीरे ' श्रीवीरो भगवान् किं बन्धनमुक्तवान् १ येन ज्ञातेन बन्धनं त्रोटयति, किमुक्तं भवति ? षट्कायवधे बन्धं विज्ञाय बन्धनं - अष्टकर्मलक्षणं परिज्ञाय त्रोटयेत् । एवं श्रीसुधर्मस्वामिनाऽभिहिते श्रीजम्बू प्रोवाच- किमाह बन्धनं वीरः १ यदवगच्छतस्तद्बन्धनं त्रोटयतीति गाथार्थः ॥ १ ॥ बन्धनप्रश्ननिर्वचनायाहचित्तमंतमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खाण मुच्चई ॥ २ ॥ व्याख्या—अस्मिञ्जगति ज्ञानावरणीयादिकर्मबन्धनं ज्ञेयं, कर्मबन्धकारणं च आरम्भपरिग्रहावेव तत्र पूर्वं परिग्रहस्वरूपं दर्शयति-' चित्तमंतमचित्तं वा' + सचित्तमचित्तं वा ' कृशमपि ' स्तोकमपि परिग्रहं परिगृह्य 'अन्नं व अणुजाणाइ' करणकारणानुमतिप्रकारैः परिग्रहं ' परिगृह्य' स्वीकृत्य एवं दुःखयतीति दुःखं अष्टप्रकारं कर्म तत्फलं वा असातोदयादिरूपं, तस्मान्न मुच्यते । किमुक्तं भवति १ सचित्ताचित्तरूपं वा परिग्रहं परिगृह्य अन्यान्वा ग्राहयित्वा गृहतो वाऽन्याननुज्ञाय दुःखात् अष्टप्रकार कर्मरूपात्तत्फलभूतादसातोदयादिरूपाद्वा न मुच्यत इति गाथार्थः ॥ २ ॥ अथ यत्र परिग्रहस्तत्रारम्भः यत्रारम्भस्तत्र प्राणातिपात एव, एतदेव दर्शयति १ बन्धस्य मिथ्यात्वाविरतिकषाययोगा इति हेतवश्चत्वारः । + द्विपदचतुष्पदादि । X कनकरत्नादि । Page #89 -------------------------------------------------------------------------- ________________ सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणतं वाऽणुजाणाइ, वेरं वड्डइ अप्पणो ॥ ३ ॥ व्याख्या--स परिग्रहवानसन्तुष्टः सन् भूयस्तदर्जन परः समर्जितोपद्रवकारिणि च द्वेषमुपगतः प्राणिनः प्राणानतिपातयति पुनः स परिग्रहाग्रही लोभाभिभूतः सन् स्वयं व्यापादयति अप[रैरपि ]शनपि (१) घातयति, त[न] तश्वान्यान् समनुजानीते, तदेवं कृतकारितानुमतिभिर्जीवोपमर्दनेन जन्मान्तरशतान्यात्मनो वैरं वर्द्धयति, ततश्च दुःखपरम्परारूपबन्धनान्न मुच्यते । किमुक्तं भवति ? परिग्रहारम्भनिरतो जन्तुर्लोभाभिभूतः सन् स्वयं प्राणिनः अतिपातयति, अपरैर्घातयति नतोऽन्यान् समनुजानीते, ततश्च जन्मान्तरशतान्यनुबन्धि केवलं वैरमेव वर्द्धयति, उपलक्षणार्थत्वान्मृषावादादयोऽपि बन्धहेतवो द्रष्टव्या इति गाथार्थः || ३ || पुनर्वन्धमेवाश्रित्याह जसि कुले समुत्पन्ने, जेहिं वा संवसे नरे । ममाई लुप्पई बाले, अन्नमन्नोई मुच्छिते ॥ ४ ॥ मनुष्यः व्याख्या - यस्मिन्कुले राष्ट्रकूटादौ समुत्पन्नः, यैर्वा समं वसति पांशुक्रीडादिकं करोति, एवंविधो 'नरो ' पितृमातृभ्रातृभगिनीभार्यापुत्रादिषु 'ममत्ववान् ' ममतां कुर्वन् स्वपरिवारे स्निन् बालोऽज्ञो लुप्यते, ममत्वजनितेन कर्मणा 'लुप्यते ' विलुप्यते, कुत्र ? संसारे-नारकतिर्यग्मनुष्यामरलक्षणे ' बाध्यते ' पीडयते । इदमुक्तं भवति - 'बालो 'ऽज्ञो 'नशे' मनुष्यः स्वपरिवारममतोद्धान्तचेताः सँश्चातुर्गतिके संसारे सदसद्विवेकशून्यः सन् परिभ्रमति, ततश्च तिर्यग्नरकादिषु असातवे दनया पीडयत इति गाथार्थः ॥ ४ ॥ किं वा जानन् बन्धनं त्रोटयतीत्यस्योत्तरमाह - 6 Page #90 -------------------------------------------------------------------------- ________________ वित्तं सोयरिया चेव, सबमेयं न ताणए । संखाय जीविउं चेव, कम्मुणा उ तिउ ॥ ५ ॥ व्याख्या-' वित्तं ' सचित्तमचित्तं वा ' सोदर्याः ' भ्रातृभगिन्यादयः संसारान्तर्गतस्यासुमतो दुस्सहा - अतिकटुकाः शारीरमानसा वेदनाः समनुभवतो न ' त्राणाय ' रक्षणाय भवन्ति, इति ' सङ्ख्याय ' ज्ञात्वा जीवितं च मितं प्राणिनां ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सचित्ताचित्तपरिग्रहं प्राण्युपघातस्वजनस्नेहादीनि बन्धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुट्यति-अपगच्छति - कर्मणः पृथग् भवति, यदि वा 'कर्मणा ' क्रियया संयमानुष्ठानरूपया बन्धनानुय्यति । इदमुक्तं भवति - जीवस्य संसारसागरान्तर्भ्रमतो दुस्सहा वेदनाः समनुभवतो वित्तं सोदर्याश्च त्राणाय न भवन्ति इति ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया च सर्वे धनस्वजनादिसम्बन्धं प्रत्याख्याय कर्मणः पृथग्भवतीति गाथार्थः ॥ ५ ॥ स्वसमयप्रतिपादनानन्तरं परसमयप्रतिपादनायाह एए गंथे विउक्कम्म, एगे समणमाहणा । अयाणंता विउस्लिता, सत्ता कामेहि माणवा ॥ ६ ॥ व्याख्या - एतान् ग्रन्थान् अर्हदुक्तान् व्युत्क्रम्य' परित्यज्य 'एके' केचन, न सर्वे, श्रमणाः - शाक्यादयो 'ब्राह्मणाः ' बृह[बार्ह]स्पत्यमतानुसारिणः अजानानाः 'विविधं' अनेकप्रकारं ' उत्' प्राबल्येन 'सिताः' बद्धा: - स्वसमयेष्वभिनिविष्टाःस्वमत कदाग्रहग्रस्ताः एवंविधा मानवाः स्वस्वदर्शननानुरागिण इच्छामदनादिके कामे आसक्तास्सन्तः प्रवर्त्तन्ते । इदमुक्तं भवति - अर्हदुक्तान् ग्रन्थान् दयारसमयान् परित्यज्य स्वमतिविकल्पितग्रन्थेषु आसक्ता एके श्रमणब्राह्मणाः परवादिनः Page #91 -------------------------------------------------------------------------- ________________ मा परमार्थमजानन्तः केवलं खंकदाग्रहग्रस्ताः स्वस्वमतानुरागिणो मानवाः कामे इच्छामदनाख्ये प्रवर्त्तन्त इति गाथार्थः ॥६॥ अथ ग्रन्थकारः पूर्व चार्वाकमतं दर्शयन्नाह--|| संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ य, वाऊ आगासपंचमा ॥ ७ ॥ व्याख्या-चार्वाका एवं प्रतिपादयन्ति-' सन्ति' विद्यन्ते ' इह ' जगति पञ्च महाभूतानि, सर्वलोकव्यापित्वात् , इह लोके एकेषां-भूतवादिनां 'आख्यातानि' प्रतिपादितानि ततत्तीर्थकता तैर्वा भूतवादिभिश्चार्वाकैः ‘आख्यातानि' स्वयमङ्गीकृत्यान्येषां प्रतिपादितानि । कानि तानि ? 'पुढवी' इत्यादि, पृथिवी-काठिन्यरूपा, आपो.द्रवलक्षणा, तेजउष्णरूपं, वायुश्चलनलक्षणः, आकाशं-शुषिरलक्षणं, तच्च पञ्चमं, एतानि पञ्च महाभूतानि-न कैश्चिदप्यपहोतुं शक्यानि, एतावता चार्वाकाः सर्वलोकव्यापित्वात् पञ्च महाभूतानि प्रतिपादयन्ति इति गाथार्थः ॥ ७ ॥ अथ पुनश्चार्वाकः स्वमतस्वरूपं दर्शयति| एए पंच महब्भूया, तेब्भो एगोत्ति आहिया। अह तेसिं विणासे उ, विणासो होइ देहिणो॥ ८॥ ___ व्याख्या-एतान्यनन्तरोक्तानि पृथिव्यादीनि पश्च महाभूतानि, यानि, तेभ्य:-कायाकारपरिणतेभ्यः एकः' कश्चि| चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, न भूतेभ्यो व्यतिरिक्तोऽपरः कश्चिदात्माऽस्ति, यथाऽपरे वादिनः प्ररूपयन्ति, यथा-देहाद् व्यतिरिक्तः पृथगात्माख्यः पदार्थोऽस्तीति, न तथा परलोकयायी सुखदुःखादिभोक्ता जीवाख्या पदार्थोऽस्तीति Page #92 -------------------------------------------------------------------------- ________________ चार्वाका प्रतिपादयन्ति । अथ परवादी जीवाख्यपदार्थप्रतिपादनपरस्तत्स्थापनाय प्रोवाच-भो चार्वाक ! यदि भृतव्यतिरिक्तोऽपरः कश्चिदात्माख्या पदार्थों न विद्यते तर्हि कस्मिन्नपि मृते ' असौ मृत' इति व्यपदेशः कुतो भवति ? इत्युक्ते चार्वाकः प्राह-' अह तेसि विणासे उ, विणासो होइ देहिणो' तेषां पञ्चमहाभूतानां कायाकारपरिणतानां विनाशे सति देहिनो देवदत्ताख्यस्य विनाशो भवति, ततो 'मृत' इति व्यपदेशः स्यान्न परं पञ्चभूतेभ्यः पृथग्भूतः कश्चिदास्माख्यः पदार्थोऽस्तीति भावः, परं ये एवं प्रतिपादयन्ति परलोकयायी सुखदुःखादिभोक्ता जीवाख्या पदार्थोऽस्ति तन्मुग्धरञ्जनमेवेति गाथार्थः ।। ८॥ एतावता पञ्चभूतवादिना स्वपक्षे प्ररूपिते आत्माद्वैतवादी स्वपक्षमाविष्करोतिजहा य पुढवीथूभे, एगे नाणा य दीसइ । एवं भो ! कसिणे लोए, विन्न नाणा य दीसइ ॥९॥ - व्याख्या-पृथिव्येव स्तूपा-पृथिवीसङ्घाताख्योऽवयवी, स चैक एवास्ति, परं नानारूप:-सरित्समुद्रपर्वतनगरपुरसनिवेशाद्याधारतया विचित्रो दृश्यते, निम्नोन्नतमृदुकठिनरक्तपीतश्वेतादिभेदेन वा दृश्यते, न च पृथ्वीतत्वाद्व्यभिचरति, भेदेन विचित्रतया दृश्यमानोऽपि पृथिव्येव कथ्यते, एवं भो।' इति परामन्त्रणं, भो परवादिन् । यथा पृथिवीपिण्डः सर्वत्र एक एव, तथैवात्माऽपि नानाप्रकारो द्विपद-चतुष्पद-बहुपदादिरूपेण दृश्यते, परं भवन्मते यत्प्रतिशरीरं आत्मा वर्ण्यते तन्मुधा, यता-" एक एव हि भूतात्मा, देहे देहे व्यवस्थितः। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" ॥९॥ इत्यात्माऽद्वैतवादः, अथ जैनः प्रत्युत्तरदानायाह Page #93 -------------------------------------------------------------------------- ________________ एवमेगेत्ति जंपति, मंदा आरंभनिस्सिया । एगे किच्चा सयं पावं, तिवं दुक्खं नियच्छइ ॥१०॥ • व्याख्या-'एवं ' पूर्वोक्तन्यायेन 'एके ' केचन परवादिनः आत्माऽद्वैतवादमाश्रित्य ' जल्पन्ति' प्रतिपादयन्ति । किम्भूतास्ते ? ' मन्दा' जडा:-सम्यक्परिज्ञान विकलाः, अत एव 'मन्दाः' युक्तिविकला आत्माद्वैतपक्षसमाश्रयणात , | तथाहि-यद्येक एवात्मा स्यानात्मबहुत्वं ततो ये 'सत्त्वाः' प्राणिनः कृषिवलाः ' आरम्भे' प्राण्युपमर्दनकारिणि व्यापारे निःश्रितास्ते स्वयमेवारम्भकृतं पापफलमनुभवन्ति, नान्ये, यद्यात्मा एक एव सर्वत्र तर्हि एकेन विहिते पापे तत्फलं सर्वएवानुभवन्ति, एकेन विहिते पुण्ये तच्छुभफलमपि सर्वेऽप्यनुभविष्यन्ति, न चैवं दृश्यते, स्वस्त्रकर्मफलभुजः सर्वेऽपि प्राणिनः, यद्येक एवात्मा सर्वगतः शरीरं शरीरं प्रति जलचन्द्रवत्प्रतिभासते तर्हि एके सुखिनः एके दुःखिनः एके सधनाः एके निःस्वाः एके मूर्खाः एके प्राज्ञाः एके राजानः एके रङ्काः एके सुरूपाः एके कुरूपाः, एवं अन्धाः काणाः कुब्जाः पङ्गवा, एके पटुशरीरा इत्यादि व्यवस्था व्यभिचरति, तस्माद्यत्किश्चिदेतत् । यदिवा एकश्चौर्यादिकमसमञ्जसं करोति, स एव वधवन्धनच्छेदनभेदनादिकां विडम्बनां सहते, नापरे, यद्येक एवात्मा स्यात्तर्हि एकेन जन्तुना कृतेऽपराधे सर्वेऽपि सुरा मानवास्तिर्यो नारकाश्च सर्वेऽपि सदृशामेव दुःखरूपां विडम्बनामनुभवन्ति, न चैवं दृश्यते, यतो नारकाः सर्वदाऽपि दुःखरूपां विडम्बनामनुभवन्तो दृश्यन्ते " अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहो. १ अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेवानुबद्धं । निरये नैरयिकाणां अहर्निशं पच्यमानानाम् ॥१॥ Page #94 -------------------------------------------------------------------------- ________________ निसिं पञ्चमाणाणं ।। १॥” इति वचनात् । देवाश्च सदाऽपि सुखिन एव, यतः " तेहिं देवा वंतरिया, वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया, गयंपि कालं न याणंति ॥ २॥" एवं वैमानिका अपि सुखिनः | | " देवाणं देवलोए,जं सुक्खं तं नरो सुभणिओवि । न भणइ वाससएण वि, जस्स वि जीहासयं हुना॥३॥ तिर्यश्चस्तु दुःखिन एव "तिरिया कसंकुसारा-निवायवहबंधमारणसयाई । नेव इहं पाविता, परत्थ जह नीमिया हंता ॥४॥" मनुष्यास्तु केपि सुखिनः केऽपि दुखिनः “केचिल्लक्षम्भरया, कोटिम्भरयश्च केऽपि केपि नराः । केऽपि च नात्मम्भरयः, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" एवं चातुर्गतिका अपि प्राणिनः सुखदुःखव्यवस्थया व्यवस्थिता विलोक्यन्ते, यतः " प्रत्यक्ष एवं विश्वेऽस्मिन् , प्रपश्चः पुण्यपापयोः। यद्विभिन्नं जगत्सर्वे, सुखदुःखव्यवस्थया ॥१॥" एवं स्थिते ये केचन वादिनः " एक एव हि भूतात्मा, देहे देहे व्यव• IN स्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्यादिप्ररूपयन्ति, तत्सर्व मिथ्या, किश्च-सर्वगतत्वे आत्मनो बन्धमोक्षाघभावः, तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति, तेनोन्मत्तप्रलपितमिव | भवदुक्तं न सङ्गतिमङ्गतीति श्रुत्वा सर्वगतात्मवादी मौनमालम्ध्य स्थितः ॥ १०॥ अथ तज्जीवतच्छरीरवादी प्राह १ तत्र देवा व्यन्तरिका वरतरुणीगीतवादितरवेण । नित्यं सखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥२॥ २ देवानां देवलोके यत्सुखं तन्नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत ॥ २॥ ३ तियश्वः कषाशारानिपातवघबन्धनमारणशतानि । नैवेह प्राप्नुयुः परत्र यदि नियमिता अभूवन् ॥ ४ ॥ Page #95 -------------------------------------------------------------------------- ________________ बडापत्तेयं कसिणे आया, जे बाला जे य पंडिया। संति पेच्चा ण तेसिंति, नथि सत्तावेवाइया ॥११॥ व्याख्या-तज्जीवतच्छरीरवादी एवं ब्रूते 'पत्तेयं कसिणे आय ' त्ति, 'प्रत्येकं' शरीरं प्रति प्रत्येकं आत्मानः कृत्स्नाः ' सर्वेऽपि, शरीरं प्रति पृथगेवात्मा इति भावः, न पुनः सर्वगत एक एवात्मा 'जे बाला जे य पंडिया'। ये ‘बाला' मूर्खा ये च ' पण्डिताः ' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, यद्येक एवात्मा सर्वव्यापकः स्यात्तबसौ बालः पण्डितश्चासौ, नायं लोके व्यवहारः परिस्फुटः स्यात् , दृश्यते चायं प्रसिद्धो व्यवहार आबालगोपालादिषु अयं || बालः अयं पण्डित इत्यादि, तर्हि ज्ञायते-शरीरं शरीरं प्रति पृथगेवात्मा, नहि सर्वजगद्व्यापी एक एवेति, एवमात्मनो बहुत्वमाहतानामपीष्टमेव इत्याशंक्याह-जैनाना मते तन्मते च न कोऽपि भेदः स्यात्, परमयं विशेष:-आत्मनां बहुत्वमस्ति, परं यावच्छरीरं तावदेवात्मा, शरीरविनाशे आत्मनोऽपि विनाशः, शरीराद्भिन्नो गत्यन्तरगामी आत्मा नास्त्येव, तदेव दर्शयति-'संति पेच्चा ण तेसिं' ति, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्मारया पदार्थोऽस्तीति भावः । किमित्येवमत आह-'नथि सत्तोववाइया' अस्ति शब्द एकवचनोऽप्यत्र बहुवचनान्तो द्रष्टव्यः, ततश्च न विद्यन्ते 'सच्चाः' प्राणिना, उपपातेन निवृत्ताः औषपातिकाः, भवाद्भवान्तरगामिनो न भ अत्राह पर:-प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनश्च मिथः को विशेषः ? इत्यत्रोच्यते-भूतवादिना त्वेवं प्ररूप्यते-भृतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, तज्जीवतच्छरीरवादी स्वेवं प्ररूपयति-कायाकार. परिणतेम्यो भूतेभ्यश्चेतनाख्य आत्मोत्पद्यते अभिव्यज्यते वा तेभ्यश्वामिन इति । कायाकारपरिणतेभ्यो भूतेभ्य आत्मोत्पद्यते, Page #96 -------------------------------------------------------------------------- ________________ तेषु विनष्टेषु आत्माऽपि विनश्यति, न परलोकयायी स्वकर्मफलभोक्ता आत्माख्यः पदार्थोऽस्तीति भावः ॥ ११ ॥ ___ एवं चात्मनोऽभावे पुण्यपापयोरप्यभाव इति दर्शयितुमाह नत्थि पुन्ने व पावे वा, नत्थि लोए इओ परे । सरीरस्स विणासेणं, विणासो होइ देहिणो ॥१२॥ | व्याख्या-आत्मनोऽभावे पुण्यपापयोरप्यभावः, तत्र पुण्यमभ्युदयप्राप्तिलक्षणं, तद्विपरीतं पापं, तत आत्मनोऽभावे । पुण्यपापयोरप्यभावः, धर्मिणोऽभावे धर्मस्याप्यभाव इति, आत्मनोऽभावेऽस्माल्लोकात्परोऽन्यो लोकस्तस्याप्यभाव एवेति । ततः किमुक्तं भवति ? आत्मनोऽभावे पुण्यपापयोरप्यभावस्ततश्च परलोकस्याप्यभाव एवेति तत्वं, पुण्यपापानुसारिणी शुभाशुभगतिः प्राणिनामुदयमायाति परलोके, तत एकस्यात्मनोऽभावे पुण्यपापपरलोकानां च अभाव एवेति । अत्रार्थे बहवो दृष्टान्ताः सन्ति, तथाहि-यथा जलबुद्धदो जलातिरेकेण नापरः कश्चिद्विद्यते, जलापगमे बुद्बुदानामप्यपगमः, तथा भूतव्यतिरेकेण नापरः कश्चिद्विद्यते आत्मेति, तथा यथा कदलीस्तम्भस्य बहिस्त्वगपनयने क्रियमाणे त्वग्मात्रमेव सर्व, नान्तः कश्चित्सारोऽस्ति, एवं भूतसमुदायविचटने तावन्मानं विहाय नान्तः सारभूतः कश्चिदात्माख्यः पदार्थ उपलभ्यते, पुनर्यथाऽऽदशें स्वच्छत्वात्प्रतिबिम्बितो बहिस्थोऽप्यर्थोऽन्तर्गतो लक्ष्यते, न तथाऽऽत्मेति । यथा च ग्रीष्मे भौमेनोष्मणा परिस्पन्दमाना मरीचयो जलाकारं विज्ञानमुत्पादयन्ति, एवमन्येऽपि गन्धर्वनगरादयः स्वस्वरूपेणातथाभूता अपि तथा प्रतिभासन्ते, तथाऽऽत्माऽपि भूतसमुदायस्य कायाकारपरिणतौ सत्यां पृथगसन्नेव तथा भ्रान्ति Page #97 -------------------------------------------------------------------------- ________________ मुत्पादयति । अत्राह पर:-ननु यदि भूतव्यतिरिक्तः कश्चिदात्मा न विद्यते न च पुण्यापुण्यफलं न च परलोकस्तहि कथं जगद्वैचित्र्यं घटते ?, तथाहि-कश्चिदीश्वरः परो दरिद्रः एक सुखी एको दुःखी इत्येवंप्रकारा जगद्विचित्रता कुतो जाता है | इत्यत्रोच्यते-स्वभावात् , तथाहि-कुत्रचिच्छिलाशकले प्रतिमारूपं निष्पाद्यते, तच्च कुडमागरुचन्दनादिविलेपनानुभोगमनुभवति, स्रग्धूपाद्यामोदं च गृह्णाति, अन्यस्मिंस्तु पाषाणखण्डे पादक्षालनादि क्रियते, न च तयोः पाषाणखण्डयोः शुभाशुमे स्तः, यदुदयात्तौ-पाषाणखण्डौ शुभाशुभावस्थाविशेषमनुभवतः, इत्येवं स्वभावाजगद्वैचित्र्यं, यत-"कण्टकस्य च तीक्ष्णत्वं | मयूरस्य विचित्रता। वर्णाश्च ताम्रचूडानां, स्वभावेन भवन्ति हि ॥१॥" इति तञ्जीवतच्छरीरवादिमतं गतम् ॥ १२ ॥ अथ अकर्तृवादिमतनिरूपणायाहकुव्वं च कारयं चेव, सवं कुवं न विजई । एवं अकारओ अप्पा, एवं ते उ पगन्भिया ॥१३॥ ___ व्याख्या-ते अकर्तृत्ववादिन एवं कथयन्ति-आत्मा अमृतॊ नित्यः सर्व व्यापी चेति, अत एव न स्वयं क्रिया करोति न चान्यान् कारयति, एतावता आत्मा स्वयं क्रियायां न प्रवर्तते नाप्यन्यं प्रवर्त्तयति, यद्यपि स्थितिक्रिया 'मुद्राप्रति. बिम्बोदय ' न्यायेन [ जपास्फटिकन्यायेन चं] मुजिक्रियां करोति तथापि समस्तक्रियाकर्तृत्वं तस्य नास्तीत्येतदर्शयति'सव्वं कुव्वं ण विजई' सर्वां परिस्पन्दादिकां देशाद्देशान्तरप्राप्तिलक्षणां क्रियां कुर्वमात्मा न विद्यते, सर्वव्यापित्वेनामूर्त्तत्वेनाकाशस्येवात्मनो निष्क्रियत्वमिति । तथा चोक्तं-" अकर्ता निर्गुणो भोक्ता, आत्मा साङ्ख्यस्थ दर्शने । १ स्वभाववादी। २ मुद्रितबृहद्वृत्तौ । Page #98 -------------------------------------------------------------------------- ________________ [प्रकृतेविरहो मोक्षः, तन्नाशे स स्वरूपतः॥१॥" +] एवमनेन प्रकारेणात्मा अकारक इति साङ्ख्या, एवं प्रगल्मिताः प्रगल्भवन्तो धार्यवन्तः सन्तो-भूयो भूयस्तत्र तत्र प्रतिपादयन्ति, यथा-प्रकृतिः करोति पुरुष उपभुङ्क्ते, तथा बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते, इत्याद्यकारकवादिमतमिति ॥ १३ ॥ साम्प्रतं तज्जीवतच्छरीरकारकवादिनो मतं निराचिकीर्षुराहजे ते उ वाइणो एवं,लोए तेसिं कुतो सिया? तमाओ ते तमंजंति, मंदा आरंभनिस्सिया॥१४॥ ___व्याख्या-तत्र ये तावच्छरीराव्यतिरिक्तात्मवादिनः 'एवं' पूर्वोक्तया नीत्या भूताव्यतिरिक्तमात्मानमभ्युपगतवन्तः, अत्र कोऽर्थः ? भूतान्येव कायाकारपरिणतानि धावनवल्गनादिक्रियां कुर्वन्ति, न पुनस्तद्व्यतिरिक्तः कश्चिदात्माख्यः पदार्थों ऽस्ति, एवं (!) भूताव्यतिरिक्तात्मवादिन एवं प्रज्ञापयन्ति । अथ ते निराक्रियन्ते-यदि भूताव्यतिरिक्तः कश्चिदात्माख्यः पदार्थो नास्ति तात्मामावे योऽयं लोकश्चातुर्गतिकसंसारो भवाद्भवान्तरगतिलक्षणःप्राक्प्रसाधितः सुभगदुर्भगसुरूपकरूपेश्वरदारियादिगत्या जगद्वैचित्र्यलक्षणश्च, स एवम्भूतो लोकस्तेषां कुतो भवेत् ? कया युक्त्या घटेत ? आत्मनोऽनम्युपगमान कथञ्चिदित्यर्थः, अतस्ते नास्तिकाः परलोकयायिजीवानम्युपगमेन पुण्यपापयोश्चाभावमाश्रित्य यत्किञ्चनकारिणोऽज्ञानरूपातमसः सकाशादन्यत्तमो यान्ति भूयोऽपि ज्ञानावरणादिरूपं महत्तरं तमः सचिन्वन्ति, यदि वा तमसः परं तमो यान्ति| सप्तमनरकपृथिव्यां रौरव-महारौरव-काल-महाकाला-प्रतिष्ठानाख्यं नरकावासं यान्तीत्यर्थः। किमिति ? यतस्ते 'मन्दा' जडा-मूर्खाः सत्यपि सर्वजगत्प्रसिद्ध युक्त्युपपन्ने आत्मनि मिथ्याभिनिवेशात्तदभावमादृत्य x प्राण्युपमर्दकारिणि विवेकिजन + भाण्डारकरप्रतौ । x परलोकामावं । Page #99 -------------------------------------------------------------------------- ________________ m निन्दिते आरम्मे निश्चयेन नितरां वा श्रिता:-सम्बद्धाः, किमुक्तं भवति ? ते चार्वाका मूर्खाः सन्तो भूताव्यतिरिक्तमारमामावं मन्यन्ते, तदभावे + च पुण्यपापयोरप्यभावः, ततश्च परलोकाभावः, इत्यादिमिथ्यायुक्तिमिरात्माद्यभावप्रतिपादनपरा: प्राण्युपमर्दकारिणि निश्शूकतया महारम्भे निलीयन्ते, ततश्च "महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदियवहेणं जीवा नेरइयत्ताए कम्मं पकरिति " इति वचनात् ते महारम्भनिमग्नाः सप्तमनरकावासेषुत्पद्यन्ते । अत्र परवादिनिराकरणं हेतुयुक्तिभिस्तबृहट्टीकातोऽत्रसेय, अत्र तु संक्षिप्तलिखितत्वादिति गाथार्थः ॥ १४ ॥ साम्प्रतमात्मषष्ठवादिमतं पूर्वपक्षयितुमाहसंति पंच महब्भूया, इहमेगेसि आहिया। आयच्छट्ठो पुणो आहु, आया लोगे य सासए ॥१५॥ ___ व्याख्या-एकेषां वादिनां मते पञ्च महाभूतानि यथा सन्ति तथा आत्मा षष्ठः, कोऽर्थः ? पश्च महाभूतानि सन्ति तथा तेभ्यः पृथग्भृतः षष्ठः आत्माख्यः पदार्थोऽस्तीति भावः । एतानि चात्मषष्ठानि भूतानि यथाऽन्येषां वादिनां मते अनित्यानि तथा नामीषामिति दर्शयति-'आया लोगे य सासए' इति, आत्मा लोकश्च पृथिव्यादिरूपोऽविनाशी, तत्रात्मनः सर्वव्यापित्वादमूर्त्तत्वाच्च आकाशस्येव शाश्वतत्वं, पृथिव्यादीनामपि तद्रूपाप्रच्युतेरविनश्वरत्वमिति गाथार्थः ॥ १५ ॥ शाश्वतत्वमेव भूयः प्रतिपादयितुमाह+ आत्माभावे । १ महारम्भतया महापरिग्रहतया कुणिमा(मांसा )हारेण पञ्चेन्द्रियवधेन जीवा नैरयिकतया कर्म प्रकुर्वन्ति । Page #100 -------------------------------------------------------------------------- ________________ दुहओ ते ण विणस्तंति, णेय उप्पज्जए असं । सबे वि सबया भावा, णियतीभावमागया ॥ १६ ॥ ___व्याख्या-विनाशो हि द्विधा, सहेतुको निहतुकश्च, तत्र[ ते ] पृथिव्यादयः पदार्था आत्मषष्ठा 'उमपतः' सहेतुकनिहतकविनाशद्वयेनापि न विनश्यन्ति. यथा बौद्धानां स्वत एव नितको विनाशः सम्पद्यते पदार्थानां. वैशेषिकाणांचा लक्कुटादिकारणसानिध्ये विनाशः सहेतुका, एतेषां च मते उभयरूपेणापि विनाशेन लोकात्मनोन विनाश इति भाषा: यदि वा 'दुहओ'त्ति द्विरूपादात्मनः स्वभावाचतनाचेतनारूपान विनश्यन्तीति, तथाहि-पृथिव्यादयो भावाः स्वरूपापरित्यागेन नित्यानि, पृथिव्यप्तेजोवाय्वाकाशानि न स्वरूपपरित्यागं कदाचिदपि कुर्वन्ति, अत एव नित्यानि । आत्माऽपि नित्य एव, अकृतकत्वादिति । तथा चोक्तं-" +नैनं छिन्दन्ति शस्त्राणि, नैनं दहति पावकः । न चैनं क्लेदयः त्यापो, न शोषयति मारुतः॥१॥अच्छेद्योऽयमभेद्योऽय-मविकारी स उच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥२॥" 'णे य उप्पजए असं' एवं च स्वभावेन वस्तु नासदुत्पद्यते, असतश्चेत्पदार्थस्यो. त्पत्तिः स्यात्तर्हि गगनारविन्दशशविषाणादयोऽपि भावा उत्पधेरन् , न चोत्पद्यन्ते, तर्हि ज्ञायते-असतः पदार्थस्योत्पत्तिरेव नास्ति, यथा मृत्पिण्डादेव घटोत्पत्तिः, मृत्ण्डेि घटसद्भावात् , यदि असदुत्पत्तिस्तन्यस्मादपि भावात् घटोत्पत्तिर्मगयतांक, परं न कोऽपि सकर्णः पुमान् असदुत्पत्ति प्ररूपयति, पटोत्पत्तौ तन्तव एव कारणं, परं नहि पटोत्पत्ती मृत्पिण्डगवेषणं कुर्यात् घटोत्पत्तौ च तन्तूनां गवेषणं, अतः सति कारणे कार्यमुत्पद्यते, एवं च कृत्वा सर्व नासदुत्पद्यते, असति पदार्थे कारकव्यापारा +जीव । - शाश्वतः। * विचारयन्तु । Page #101 -------------------------------------------------------------------------- ________________ RY भावात् , असदुत्पत्तौ कर्तुापार एव न परिस्फुरति, ततश्च सर्वेऽपि भावाः सर्वदापि नियतिभावमाश्रिताः, नित्या एव || सन्तीति भावः, असतः पदार्थस्योत्पत्तिरेव न सम्भवति तर्हि कथमुत्पद्यते विनश्यते च, आविर्भावतिरोभावमात्रत्वादुत्पत्ति विनाशयोरिति गाथार्थः ॥ १६ ॥ ___इत्यात्मषष्ठवादिमतं निरूपितं, अस्योत्तरं नियुक्तिकारेण प्रादायि, तनियुक्तिगाथाव्याख्यानं बृहट्टीकातोऽवसेयं । अथ ) अफलवादाधिकारमाविर्भावयन्नाहपंच खंधे वयंतेगे, बाला उ खणजोइणो। अन्नो अणन्नो नेवाहु, हेउयं च अहेउयं ॥ १७॥ व्याख्या-'एके' केचन वादिनो बौद्धाः पञ्च स्कन्धान् वदन्ति, रूप-वेदना-विज्ञान-संज्ञा-संस्कारोख्याः पव स्कन्धा विद्यन्ते, एतेषां परमार्थः षड्दर्शनसमुच्चयादिग्रन्थान्तरेभ्योऽवसेया+, बौद्धानां मते पश्च स्कन्धा एव, न चैतेभ्यो | __ + १-" तत्र रूपस्कन्धः पृथिवीधात्वादयो रूपादयश्च" (बृहवृत्तिः ) " रूपमिति रगरगायमाणपरमाणुप्रचयः, बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निराक्रियमाणत्वात्परमाणव एव तात्त्विकाः।” (षड़ दर्शनसमु०) २-"सुखा दुःखा अदुःखसुखा चेति वेदना-वेदनास्कन्धः।" (बृवृत्तिः), " वेदनेति-वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपाः। भिक्षुर्भिक्षामटॅश्चरणकण्टके लग्ने प्राह-' इत एकनवतेः कल्पे, शक्त्या मे पुरुषो हतः । तेन कर्मविपाकेन, पादे विद्धोऽस्मि भिक्षवः । ॥१॥" (षड्द०) ३-" रूपविज्ञानं रसविज्ञानमित्यादि विज्ञान-विज्ञानस्कन्धः" ( बृहवृत्तिः)। " विज्ञानमिति विशिष्टं ज्ञानं सर्वक्षणिकत्वं, Page #102 -------------------------------------------------------------------------- ________________ 1 व्यतिरिक्तः कश्चिदात्माख्यः पदार्थोऽध्यक्षेणाध्यवसीयते, तदन्यभिचारिलिङ्गग्रहणाभावान्नाप्यनुमानेन, न च प्रत्यक्षानुमानव्यतिरिक्तमर्थाविसंवादि प्रमाणान्तरमस्तस्यैवं बाला इव बालाः - यथावस्थितार्थापरिज्ञानात् इत्येवं बौद्धाः प्रतिपा दयन्ति तथा च स्कन्धाः क्षणयोगिनः - क्षणमात्रावस्थायिन इत्यर्थः । पूर्ववादिभ्योऽसावन्यथा प्ररूपयति, तमेव श्लोकपचार्द्धेन दर्शयति-' अन्नो अणन्नो ' इत्यादि, ते हि बौद्धा यथाऽऽत्मपष्ठवादिनः साङ्ख्यादयो भूतव्यतिरिक्तमात्मानमम्युपगतवन्तः, यथा च चार्वाकाः भूतान्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तः, तथा बौद्धा नैवाहु-न चोक्तवन्तः । तथा 'हेयं च अहेयं' तथा हेतुभ्यो जातो हेतुकः- कायाकारपरिणत भूत निष्पादित इति, तथा अहेतुकोऽनाद्यपर्यवसितत्वान्नित्य यदुक्तं- ' यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इमे, सत्ताशक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा च सा । नाप्येकैवविधाऽन्यदाऽपि परकृन्नैव क्रिया वा भवेद्, द्वेधाऽपि क्षणभङ्गसङ्गतिरतः साध्ये च विश्राम्यति ॥ १ ॥ ' इति विज्ञानम् " । ( षड्द० ) ४–“ संज्ञास्कन्धः-संज्ञानिमित्तोद्ग्रहणात्मकः प्रत्ययः । " ( बृहद्वृत्तिः ), " संज्ञेति संज्ञा-नाम, कोऽर्थः ? सर्वमिदं सांसारिकं सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं - नाममात्रं, नात्र कलत्रपुत्रमित्रभ्रात्रादिसम्बन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रं - ' तानीमानि भिक्षवः ! संज्ञामात्रं - व्यवहारमात्रं कल्पनामात्रं संवृतिमात्रमतीतोऽध्वाऽनागतोऽध्वा सहेतुको विनाशः आकाशं पुद्गला ' इति । " ( षड्दर्शन ० ) । ५-" संस्कारस्कन्धः पुण्यापुण्यधर्मसमुदाय इति । ” ( बृहद्वृत्तिः ) । " संस्कार इति, इहपरभवविषय सन्तान पदार्थनिरीक्षणप्रबुद्धपूर्व भावानुरूप संस्कारस्य प्रमातुः स एवायं देवदत्तः सैवेयं दीपकलिकेत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः । " ( षड्दर्शन ० ) । Page #103 -------------------------------------------------------------------------- ________________ इति । एवमप्यात्मानं बौद्धा नाभ्युपगतवन्तः ॥ १७ ॥ तथा परे बौद्धविशेषाश्चतुर्द्धातुकमिदं जगदाडुरित्येतद्दर्शयितुमाहपुढवी आऊ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु (जाणया) आवरे ॥१८॥ -X व्याख्या - पृथिवीधातुरापश्च धातुस्तथा तेजो धातुर्वायुश्च धातुः, एते चत्वारोऽपि पदार्था जगतो धारकत्वात्पोषकधातवोऽभिधीयन्ते 'एगओ'ति चत्वारोऽप्येते घातवो ोकाकारपरिणताः सन्तो जीवव्यपदेशमनुवते, तथा चोचुःचतुर्द्धातुकमिदं शरीरं, न तद्व्यतिरिक्त आत्मा अस्तीत्येवमाहंसु आवरे' ति अपरे बौद्धविशेषा एवमभिहितवन्त इति [ कचिद् ] ' जाणगा ' इति [ पाठः, तत्राप्ययमर्थो - X ] ' जानकाः ' ज्ञानिनः किल वयमित्य भिमानाग्निदग्धाः सन्त एवमाहुरिति । अफलवादित्वं चैतेषां क्रियाक्षण एव कर्तुः सर्वात्मना नष्टत्वात् यतस्तेषां हि मते यत्सत्तत्क्षणिकं, क्षणिकवादिनस्ते, अतः क्रियाक्षण एव कर्त्तुरभावः, क्षणिकत्वात् प्रथमक्षण एव कर्त्ता विनष्टा, पुण्यपापफलं को सुनक्ति ? अफलवादित्वात्क्रियाफलेन सम्बन्धाभावात्, अथवा सर्वेऽप्यफलवादिन एवं द्रष्टव्याः कैश्चिदात्मनो नित्यस्य अविकारिणो अभ्युपगतत्वात्, कैश्विश्वात्मन एवानभ्युपगमादिति गाथार्थः ॥ १८ ॥ अथ सूत्रकारः स्वस्वदर्शनाभ्युपगमेन मुक्तिरिति दर्शयितुमाह आगारमावसंता वि, आरन्ना वावि पवया । इमं दरिसणमावन्ना, सबदुक्खा विमुच्चई ॥ १९ ॥ x बृहद्वृत्तौ । Page #104 -------------------------------------------------------------------------- ________________ व्याख्या - अगारमावसन्तो गृहस्थाः, आरण्या वा तापसादयः प्रव्रजिताः - शाक्यादयः, एवं प्रतिपादयन्ति - यथेदमस्मदीयं दर्शन ये समाश्रितास्ते सर्वदुःखेभ्यो विमुच्यन्ते, तथाहि पञ्चभूत- तञ्जीवतच्छरीवादिनामयमाशयो - यथेदमस्मदीयं दर्शनं ये समाश्रितास्ते गृहस्थाः सन्तः सर्वेभ्यः शिरस्तुण्डमुण्डन - दण्डाजिनजटाकापायचीवरधारण - केशोल्लुश्चन - नाग्न्यतपश्चरण - कायक्लेशरूपेभ्यो दुःखेभ्यो मुच्यन्ते तथा चाहु:-" तपांसि यातनाश्चित्राः, संयमो भोगवश्वना । अग्निहोत्रादिकं कर्म, बालक्रीडैव लक्ष्यते ॥ १ ॥” इति । एवं साङ्ख्या अपि वदन्ति येऽस्मदीयं दर्शनमकर्तृत्वात्माद्वैतपञ्चस्कन्धादिकप्रतिपादकमापन्नाः प्रव्रजितास्ते सर्वेभ्यो जन्मजरामरणगर्भपरम्पराने कशारीर मानसा तितीव्रवरा सांतोदयरूपेभ्यो दुःखेभ्यो विमुच्यन्ते सकलद्वन्द्वविनिर्मोक्षं मोक्षमास्कन्दन्तीति ॥ १९ ॥ अथ तेषामेवाफलवादित्वमा विष्कुर्वन्नाह तेणावि संधि णचाणं, ण ते धम्मविऊ जणा । जे ते उ वाइणो एवं, न ते ओहंतराहिया ॥ २० ॥ व्याख्या- ते पश्चभूतादिप्ररूपका वादिनः 'सन्धि' भावसन्धिर्ज्ञानावरणादिकर्मविवररूपस्तं अज्ञात्वा ते प्रवृत्ताः [ यथा , आत्मकर्मणोः सन्धिर्द्विधा ( द्रव्य ) भावलक्षणा भवति ] तथा अबुध्दैव ते वराकाः दुःखविमोक्षार्थमभ्युद्यता इति मावः । [तश्चैवं] अत एव [ते] सम्यग्धर्मपरिच्छेदे कर्त्तव्ये न [विद्वांसो] निपुणाः [जनाः-] पञ्चभूतास्तित्वादिवादिनो लोका इति 'जे ते उ वाइणो एवं' ये च ते एवमनन्तरोक्तप्रकारवादिनो नास्तिकादयो भवौव + स्वचरणशीलास्ते न भवन्तीत्यर्थः ॥ २० ॥ x बृहद्वृत्तौ + संसारः । Page #105 -------------------------------------------------------------------------- ________________ तेणावि संधि णचाणं, ण ते धम्मैविऊ जणा। जे ते उ वाइणो एवं, न ते संसारपारगा ॥२१॥ तेणावि संधि णचाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते गब्भस्स पारगा ॥२२॥ तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते जम्मस्स पारगा ॥२३॥ | तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते दुक्खस्स पारगा ॥२४॥ तेणावि संधि णच्चाणं, ण ते धम्मविऊ जणा। जे ते उ वाइणो एवं, न ते मारस्स पारगा ॥२५॥ ____एतासां व्याख्या सुगमैव, एते सर्वेऽपि वादिनो मिथ्याप्ररूपणया संसार-गर्भ-जन्म-दुःख-मारादिपारगा न भवन्तीति, अनन्तशो दुःखपरम्परामनुभविष्यन्ति, अनन्तशो गर्भप्रपञ्चकलङ्कलिभागिनो भविष्यन्ति, न हि संसारसमुद्रादुत्तीय पारगामिनो भविष्यन्ति ॥ २१-२५ ।। यत्पुनस्ते प्राप्नुवन्ति तदर्शयितुमाहनाणाविहाइं दुक्खाइँ, अणुहोंति पुणो पुणो। संसारचक्कवालम्मि, वाहिमच्चुजराकुले ॥ २६ ॥ ___ व्याख्या-x'नानाविधानि' बहुप्रकाराणि दुःखान्यसातोदयलक्षणान्यनुभवन्ति पुनः पुनस्तथाहि-नरकेषु करपत्रदारणकुम्भीपाकतप्ताय शाल्मलीसमालिङ्गनादीनि, तिर्थक्षु च शीतोष्ण-दहन-दमनाङ्कन-ताडना-तिमारारोपण-क्षुत्तृडादीनि, १ अज्ञात्वा । २धर्मविदो जनाः।३ तेत वादिनः । ४ कामः ॥xव्याधिमत्यजराभिराकुले-व्याप्ते संसारचक्रवाल। Page #106 -------------------------------------------------------------------------- ________________ मनुष्येष्विष्टवियोगानिष्टसंप्रयोग-शोकाक्रन्दनादीनि,देवेषु चाभियोग्याकिल्विषिकत्व-च्यवनादीन्यनेकप्रकाराणि दुःखानि, एवम्भूता वादिनः पौनःपुन्येन समनुमवन्तीति गाथार्थः ॥ २६ ॥ उच्चावयाणि गच्छंता, गब्भमसतिऽणंतसो । नायपुत्ते महावीरे, एवमाहु जिणोत्तमे तिबेमि ॥२७॥ ____ व्याख्या-उच्चावचानीति अधमोत्तमानि नानाप्रकाराणि वा [सं]स्थानानि 'गच्छंता' इति 'गच्छन्तो' भ्रमन्तो गर्भाद्गर्भमेष्यन्ति-यास्यन्त्यनन्तशो-निर्विच्छेदमिति, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह-'ज्ञातपुत्रो' मगवान् भीमहावीर एवमुक्तवान् , तत्सकाशे मयाऽपि श्रुतं तथाऽहमपि ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ २७ ॥ इति समयाख्ये प्रथमाध्ययने प्रथमोद्देशकः समाप्तः। ___ उक्तः प्रथमोद्देशकः साम्प्रतं द्वितीयोऽभिधीयते, तस्य चायमभिसम्बन्धः-इह प्रथमोद्देशके स्वसमय-परसमयप्ररूपणा कृता, द्वितीयोद्देशकेऽपि सैवाभिधीयते, यदि वाऽनन्तरोद्देशके भूतवाद्यादिमतप्रदर्शनेन तन्निराकरणं कृतं, इह तु नियतिवाद्यादिमिथ्यादृष्टिमतान्युपदर्य निराक्रियन्ते । अथ द्वितीयोद्देशकस्यादिसूत्रंआघायं पुण एगेसिं, उववन्ना पुढो जिया। वेदयति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ ॥१॥ व्याख्या-तैर्नियतिवादिभिः पुनरिदमाख्यातं-एतत्प्ररूपितं-उपपन्नाः 'पृथक् पृथग् नारकादिभवेषु शरीरेषु चेत्यनेनात्माऽऽद्वैतवादनिरासोऽवसेयः । उपपन्नाः के ? ' जीवाः' प्राणिनः सुखदुःखभोगिनः, तथा ते जीवाः पृथक पृथक् प्रत्येकदेह. Page #107 -------------------------------------------------------------------------- ________________ | व्यवस्थिता सुखदुःखं वेदयन्त्यनुभवन्ति, न वयं प्रतिप्राणिप्रतीतं सुखदुःखानुभवं निहनुमहे, अनेन अकर्तृत्ववादिनो निरस्ताः, अकरि अविकारिणि आत्मनि सुखदुःखानुभवो न स्यात् । अदुवेत्यथवा ते प्राणिनः सुखं दुःखं चानुभवन्तो 'विलुप्यन्ते' उच्छिद्यन्ते-स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं सङ्क्राम्यन्त इत्यर्थः । एतावता नियतिवादिन एवमाख्यान्ति, जीवाः पृथक पृशम् नारकादिभवेषूत्पद्यन्ते, तत्र च सुखदुःखादिकमनुभवन्ति, ततश्च स्वस्थानाद्विलुप्यन्ते-उच्छिद्यन्ते स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं साम्यन्त इति गाथार्थः ॥१॥ अथ पुनरपि यत्तैर्नियतिवादिभिराश्रियते तच्छोकद्वयेन दर्शयितुमाहन तं सयं कडं दुक्खं, कत्तो अन्नकडं च णं? । सुखं वा जइ वा दुक्खं, सेहियं वा असेहियं ॥२॥ व्याख्या-यत्तेन जीवेन सुखदुःखाद्यनुभूयते, एकस्मात्स्थानात्स्थानान्तरे यदुत्पत्तिर्विधीयते, तत्सर्व दुःखादि नात्मकृतं न च कालेश्वरस्वभावादिकृतं, यद्यात्मकृतं सुखदुःखादि नानुभ्यते तबन्यकृतं कुतः १, यदि स्वयमात्मना पुरुषकारेण कृतं सुखदुःखाद्यनुभूयेत ततः सेवकवणिक्कर्षकादीनां समाने पुरुषकारे कृते सति फलप्राप्तिवैसादृश्यं फलाप्राप्तिश्च न भवेत् ।। कस्यचित्तु सेवादिव्यापाराभावेऽपि विशिष्टफलावाप्तिर्दृश्यते, इत्यतो न पुरुषकारात्किश्चिदासाद्यते, किं. तर्हि ? नियतेरेवेत्येतच्च द्वितीयश्लोकान्तेऽभिधास्यते, तथा च न कालेश्वरस्वभावकृतं, यदि कालेश्वरादिकृतं सुखदुःखादि स्याचःकाकारमेव स्यात् , जगद्वैचित्र्यं कुतः ? सुभगदुर्भग-सधननिर्धनादिभेदेन जगद्वैचित्र्यं दृश्यते, तर्हि ज्ञायते-कालेश्वरादिकृतमपि न, किन्तु नियतिकृतमेव सर्व । किश्च-तत्सुखं दुःखं च द्विधा-सैद्धिकं असैद्धिकं च, यदि वा सैद्धिकं सुखमपवर्गलक्षणं दुःख Page #108 -------------------------------------------------------------------------- ________________ मसातोदयलक्षणं, असैद्धिकं [ सुखं ] सांसारिकं अथ चोभयमप्येतत्सुखं दुःखं च स्रक्चन्दनाद्युपभोगक्रियासिद्धौ भवं सुखं सैद्धिक, तथा कशाताडनाङ्कनादिक्रियासिद्धौ भवं दुःखं, तथा असैद्धिकं सुखमान्तरमानन्दरूपं आकस्मिकमनवधारितवाह्यनिमित्तं, एवं दुःखमपि ज्वरशिरोऽर्तिशूलादिरूपमङ्गोत्थमसैद्धिकमिति गाथार्थः ॥ २ ॥ यदि कस्यापि कृतं सुखदुःखादि न स्यात्तर्हि असौ सुखी असौ दुःखी इत्यादि वैचित्र्यं कुतः १ तदेव कथयतिन सयं कडं न अन्नेहिं, वेदयंति पुढो जिया । संगइयं तं तहा तेसिं, इहमेगेसिमाहियं ॥ ३ ॥ व्याख्यान स्वयं पुरुषकारेण कृतं दुःखं नाप्यन्येन केनचित्कालादिना कृतं वेदयन्त्यनुभवन्ति, पृथग् 'जीवाः ' प्राणिन इति, तर्हि कुतस्तेषां सुखदु:खाद्युदयमायाति १ अत्र नियतिवादी स्वाभिप्रायं प्रकाशयति- ' संगइयं 'ति, सङ्गतिनियतिस्तस्यां भवं साङ्गतिकं, न पुरुषकारादिकृतं सुखदुःखादि, केवलं नियतिकृते साङ्गतिकमित्युच्यते । इह 'एकेषां ' वादिनां सुखदुःखानुभववादे ' एवमाख्यातं ' एषा प्ररूपणेत्यर्थः, उक्तं च- " प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने । नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥ १ ॥ " इत्येवं श्लोकद्वयेन नियतिवादमतमुपन्यस्यास्योत्तरदानाय आह-एवमेयाणि जंपंता, बाला पंडियमाणिणो । णिययाणिययं संतं, अजाणता अबुद्धिया ॥ ४ ॥ व्याख्या - एवं ते नियतिवादिनो नियतिवादमाश्रित्य जल्पन्तो 'बाला ' अज्ञानिनः पण्डितमानिनः, आत्मानमेव Page #109 -------------------------------------------------------------------------- ________________ . पण्डितम्मन्याः वाला उच्यन्ते । किमिति बालाः १ यतस्ते किश्चित्सुखदुःखादि जन्तूनां नियतिकृतं किञ्चिदनियतित न मन्यन्ते, केवलं भवितव्यतावशान्नियतिकृतमेव मन्यन्ते, अत एव अजाणगा' अज्ञानिनो बुद्धिरहिताः, जैनास्तु किञ्चि नियतिकृतं मन्यन्ते तथा किश्चिदनियतिकतमपि पुरुषाकारकालेश्वरस्वभावकर्मादिकृतं मन्यन्ते, तत्र कश्चित्सुखदुःखादि. पुरुषाकारसाध्यमप्याश्रीयते, यतः फलं क्रियातः सम्भवति, क्रिया च पुरुषाकारायत्ता वर्तते, तथा चोक्तं-" न देवमिति सञ्चिन्त्य, त्यजेदुद्यममात्मनः । अनुचमेन कस्तैलं, तिलेभ्यः प्राप्तुमर्हति ॥१॥" किन-" उद्योगिनं पुरु. सिंहमुपैति लक्ष्मी "रिति वचनात्पुरुषकारकृतं मन्यन्ते । आईतास्तु स्याद्वादप्ररूपिणः, न नियतिवादिवदेकान्तप्ररूपिणः "कोलो सहावनियई, पुवकयं पुरिसकारणे पंच । समवाये सम्मत्तं, एगते होइ मिच्छत्तं ॥१॥" इति वचनात् । ते तु नियतिवादिन एकान्तपक्षाश्रयणान्मिथ्यादृश एवेति गाथार्थः ॥ ४ ॥ अथैषामपायदर्शनायाहएवमेगे उ पासत्था, ते भुजो विप्पगभिया। एवं उवठिया संता, ण ते दुःखविमोक्खया ॥५॥ ____ व्याख्या-एवमेके नियतिवादमाश्रिताः सर्वस्मिन्नपि वस्तुनि नियतानियते सति एके नियतमेवावश्यं माव्येव, कालेश्वरादिनिराकरणेन निर्हेतुकतया नियतिवादमाश्रितास्ते पार्श्वस्थाः, युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्थाः, परलोकक्रियातो वा पार्श्वस्थाः, ते हि परलोकसाधिका क्रियां न मन्यन्ते, नियतपक्षाश्रयणाद्यद्भाव्यं तद्भविष्यतीति वचनात्तप- | श्वरणादिक्रियासु पराङ्मुखाः, यदि वा पाश इव पाश:-कर्मवन्धनं, तच्च युक्तिविकलनियतवादप्ररूपणं, तत्र स्थिताः । १ काल: स्वभावो नियतिः, पूर्वकृतं पुरुषाकारः कारणानि पञ्च । समवाये सम्यक्त्वमेकान्ते भवति मिध्यात्वम् ॥१॥ Page #110 -------------------------------------------------------------------------- ________________ | पाशस्थाः, अन्येऽपि चे काले धादिकारणिका एकान्तवादिनस्तेऽपि पार्श्वस्थाः पाशस्था वा द्रष्टव्या इति । ते कथम्भूताः ? 'विप्रगल्भिताः' धार्थोपेताः परलोकसाधिकासु क्रियासु प्रवर्त्तमाना अपि सन्तो नात्मदुःखविमोक्षकाः, असम्यक्प्रवृत्तत्वामात्मानं दुःखात्संसाररूपाद्विमोचयन्तीति गाथार्थः ॥५॥ उक्ता नियतवादिनः, साम्प्रतमज्ञानिमतं दूषयितुं दृष्टान्तमाह| जविणो मिगा जहा संता, परित्ताणेण वजिया । असंकियाई संकंती, संकियाइं असंकिणो॥६॥ ____ व्याख्या-यथा ' जविनो' वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिताः-सम्यग्विवेकविकला अशङ्कनीयानि कूट| पाशादिरहितानि स्थानानि शङ्कन्ते-निर्भयेषु स्थानेषु भयं कुर्वन्ति । यानि पुनः 'शङ्काऽर्हाणि' शङ्कायोग्यानि वागुरादीनि, तत्र शङ्कामकुर्वाणास्तत्र तत्र निर्भयतया पर्यटन्ति, विवेकविकलत्वात् । अशङ्कनीयेषु शङ्कां कुर्वन्ति, शङ्कनीयेषु निर्भयाः पर्यटन्तीति गाथार्थः ॥ ६ ॥ पुनरपि तमेवार्थमाविष्करोतिपरियाणियाणि संकेता, पासियाणि असंकिणो । अन्नाणभयसंविग्गा, संपलिंति तहिं तहिं ॥७॥ व्याख्या-परित्राणयुक्तानि निर्भयानि स्थानानि, तेषु शङ्कमाना-मूढत्वाद्विपर्यस्तमतयस्त्रातर्यपि भयमुत्प्रेक्षमाणाः || 'पाशितानि' अनर्थोत्पादकानि, तेषु अशङ्किनः, कोऽर्थः १ यानि निर्मयानि स्थानानि तेभ्यो बिभ्यन्ति, यानि सभयानि कुन्त इत्यर्थः। ततश्च अज्ञानेन भयेन च 'संविग्ग'त्ति सम्यगव्याप्ता-वशीकताः सम्यग्विवेकविकलाः पाशवागुरादिके बन्धने सम्पर्यटन्ते, तथैतेऽपि नियतवादिनः परित्राणाहेऽप्यनेकान्तवादे शङ्कां कुर्वाणाः युक्त्या अघटमानकं Page #111 -------------------------------------------------------------------------- ________________ । NT अनर्थबहुलमेकान्तवादमशङ्कनीयत्वेन गृह्णन्ति अज्ञानावृताः, ततस्तेषु कर्मबन्धस्थानेषु सम्पर्यटन्त इति गाथार्थः ॥ ७ ॥ ____ अथ पुनरपि प्राक्तनदृष्टान्तमधिकृत्याह अह तं पदेन नझं, अहे बज्झस्स वा वए । मुच्चेज पयपासाओ, तं तु मंदे ण देहए ॥ ८ ॥ ___ व्याख्या-अथासौ मृगस्तत् ' बज्झं 'ति ब[य] -बन्धनाकारेण व्यवस्थितं वागुरादि बज्झमित्युच्यते, तदेवम्भूतं कूटपाशादिकं बन्धनं यद्यसौ मृग उपरि प्लवेत्-तद्वन्धनस्थानमधो विमुच्य उपरि गच्छेत् तस्य वा बध्यस्याधो गच्छेत् , तत एवं क्रियमाणेऽसौ मृगः पदे पाशः पदपाशो-वागुरादिवन्धनं, तस्मान्मुच्येत, आदिग्रहणाद्वधताडनमारणादिकाः क्रिया | गृह्यन्ते, एवं सन्तं अनर्थपरिहरणोपाय' मन्दो' जडोऽज्ञानावृतो 'न देहयेत्' न पश्यतीति गाथार्थः ॥८॥ ___कूटपाशादिकं चापश्यन् यामवस्थामवामोति तां दर्शयितुमाहअहियप्पा अहिअप्पन्नाणे, विसमं तेणुवागए । स बद्धे पयपासेणं, तत्थ घातं नियच्छई ॥९॥ ___ व्याख्या-स मृगो अहितात्मा अहितप्रज्ञानः सन् 'विषमान्तेन' कूटपाशादियुक्तेन प्रदेशेन उपागत आत्मानं अनुतापयेत् , तत्र चासौ पतितो बद्धश्च तेन कूटादिना पदपाशादीननर्थबहुलानवस्थानविशेषान् प्राप्तस्तत्र च बन्धने 'घातं ' विनाशं 'नियच्छति' प्रामोति ॥ ९ ॥ एवं दृष्टान्तं प्रदर्य दान्तिकमज्ञानविपाकं दर्शयितुमाहएवं तु समणा एगे मिच्छदिट्ठी अणारिया । असंकियाइं संकंति, संकियाइं असंकिणो ॥१०॥ Page #112 -------------------------------------------------------------------------- ________________ व्याख्या-एवं ते मृगा अज्ञानावृता अनर्थमनेकशःप्राप्नुवन्ति, एवमेव 'श्रमणा' केचन पाषण्डविशेषाश्रिता, एके, न सर्वे । किम्भूतास्ते ? मिथ्यादृष्टयोऽनार्याः; अज्ञानावृतत्वादसदनुष्ठायिन इति । अज्ञानित्वं च तेषां दर्शयति-'अशङ्कितानि' अशङ्कनीयानि सुधर्मानुष्ठानादीनि शङ्कन्ते, कोऽर्थः १ सुधर्मानुष्ठाने अधर्मशङ्कामानयन्ति अधर्मे च धर्मबुद्धिं कुर्वन्तीति गाथार्थः ॥१०॥ | पुनस्तेषां दर्शनिनां विपरीतमतित्वं दर्शयतिधम्मपन्नवणा जा सा, तं तु संकति मूढगा। आरंभाई ण संकेति, अवियत्ता अकोविया ॥ ११ ॥ व्याख्या-धर्मस्य क्षान्त्यादिदशविधस्य या प्ररूपणा, तत्र शङ्कन्ते-असद्धर्मप्ररूपणेयमित्येवमध्यवसन्ति, ये पुनः पापो. पादानभूताः समारम्भास्तान शङ्कन्ते, यतस्ते 'अव्यक्ताः' मुग्धा-विवेकविकलाः 'अकोविदाः' अपण्डिताः-अगीतार्था इति गाथार्थः ॥ ११॥ तथाऽज्ञानावृता यनाप्नुवन्ति तदर्शनायाहसबप्पगं विउक्स्स, सवं णूमं विहणिया। अप्पत्तियं अकम्मंसे, एयमटुं मिगे चुए ॥ १२ ॥ व्याख्या-'सर्वात्मको' लोभस्तं विधूयेति सम्बन्धः । तथा विविध उत्कर्षो-गर्वः व्युत्कर्षो-मानः, तथा 'मं 'ति माया, तां विधूय, तथा ' अप्पत्तियं 'ति क्रोध, क्रोधविधूनने मोहनीयविधूननमावेदितं, एतद्विधूनने अकाँशो भवति, | अकर्मांशश्च विशिष्टज्ञानाद्भवति, नाज्ञानात् । एनमर्थ कर्मामावलक्षणं 'मृगो'ज्ञानी 'चुए 'त्ति त्यजेद्धश्येत् , किमुक्तं भवति? | यो ज्ञानी स तु कषायचतुष्कविधूननेन अकर्माशो भवति, परं यस्त्वज्ञानी स त्वेतस्मादशिष्टः अज्ञानित्वादकाशो न Page #113 -------------------------------------------------------------------------- ________________ -MI भवितुमलं, यतः-" पढमं नाणं तओ दया, एवं चिट्ठ सव्वसंजए । अन्नाणी कि काही , किंवा नाही? य छेयपावगं ॥१॥" इति गाथार्थः ॥ १२ ॥ पुनरप्यज्ञानिनां दोषदर्शनायाहजे एयं नाभिजाणंति, मिच्छट्टिी अणारिया। मिगा वा पासबद्धा ते, घायमसंतिऽणंतसो ॥१३॥ | ___ व्याख्या-ये अज्ञानिनस्ते कर्मक्षपणोपायं न जानन्ति, आत्मीयासद्हग्रस्ताः मिथ्यादृष्टयः अनार्यास्ते मृगा इव पाशबद्धा 'घातं ' विनाशमेष्यन्ति अनन्तशो जन्मजरामरणान्यनुमविष्यन्ति, मृगस्त्वेकवारमेव म्रियते, अज्ञानवादिनस्त्वनन्तैमरणैर्मरिष्यन्तीति गाथार्थः ॥ १३॥ ये पुनरज्ञानिनः स्वकदाग्रहं न त्यजन्ति तानुद्दिश्य विशेषमाहमाहणा समणा एगे, सबे नाणं सयं वदे। सबे लोगेऽवि जे पाणा, न ते जाणंति किंचण ॥ १४॥ व्याख्या-'एके' केचन ब्राह्मणाः ' श्रमणाः ' परिव्राजकाः आत्मीयात्मीयं ज्ञानं वर्णयन्ति, परं तानि ज्ञानानि । परस्परविरोधेन प्रवृत्तवान्न सत्यानि, तस्मादज्ञानमेव श्रेयः । अज्ञानवादिन एवं प्ररूपयन्ति-वादिनः सर्वेऽपि स्वस्वमतानुरागिणः सन्तः पृथक्पृथग्नवीनामेव प्ररूपणां कुर्वन्ति, ततश्चास्मादृशां मनसि सन्देहो जायते-का सत्या का चासत्येति, ततश्चाज्ञाने सति नवीनां प्ररूपणां कत्तुं न शक्यते लोकानां मनसि शंसयोऽपि नोत्पद्यते, अतः अज्ञानमेव चारु, १ प्रथमं ज्ञानं ततो दया एवं तिष्ठति सर्वसंयतः। अज्ञानी किं करिष्यति ? किं वा ज्ञास्यति. १ छेक[श्रेयः पापकम् । Page #114 -------------------------------------------------------------------------- ________________ सर्वस्मिन्नपि लोके ये प्राणिनो न ते किश्चन जानन्ति, यदपि गुरुपारम्पर्यागतं तेषां किञ्चन ज्ञानमस्ति तदपि छिनमूल| त्वादवितथं न भवतीति गाथार्थः ॥ १४ ॥ एतदेव दृष्टान्तद्वारेण दर्शयितुमाहमिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए। ण हेउंसे विजाणाइ, भासिअंतऽणुभासए ॥१५॥ ___व्याख्या-यथा कश्चिन्म्लेच्छ: आर्यभाषां न वेत्ति, परमम्लेच्छस्य-आर्यस्य भाषितं तदनुभाषते, परं स म्लेच्छः आर्यस्य तदभिप्रायं न वेत्ति, यथाऽनेनानया विवक्षया भाषितं इति न सम्यग्जानाति, न च ' हेतुं' निमित्तं निश्चयेनासौ | म्लेच्छस्तद्भाषितस्य जानाति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषते इति गाथार्थः ॥ १५ ॥ एवं दृष्टान्तेन दान्तिकं योजयति| एवमन्नाणिया णाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खू व अबोहिया ॥ १६ ॥ ___ व्याख्या-एवमिति यथा म्लेच्छ। अम्लेच्छस्य परमार्थमजानानः केवलं तद्भाषितमनुभाषते, एवमज्ञानिकाः सम्यग्ज्ञानरहिताः श्रमणाः ब्राह्मणाः स्वीयं स्वीयं ज्ञानं प्रमाणत्वेन वदन्तोऽपि निश्चयार्थ न जानन्ति, निश्चयार्थमजानानाः म्लेच्छवदः । परोक्तमनुभाषते 'अबोधिका' बोधिरहिता [अतोऽज्ञानमेव श्रेयः४] इति गाथार्थः ॥१६॥ अथामीषा(दोष+) दर्शनायाहअन्नाणियाण वीमंसा, नाणेण विणियच्छति । अप्पणो य परं नालं, कत्तो अन्नाणुभासणं? ॥१७॥ - बृहद्वृत्तौ । + एतचिन्हान्तर्गतः पाठोऽस्मत्परिवर्द्धितः । Page #115 -------------------------------------------------------------------------- ________________ - म्याख्या-ये पुनरेवं प्ररूपयन्ति-अज्ञानमेव श्रेयस्ते अज्ञानवादिनस्तेषामयमुपदेशः-यावान् [ यावान् ] ज्ञानाभ्युपगमस्तावत्तावद्गुरुतरदोषसम्भवः, तथाहि-योऽवगच्छन् पादेन कस्यचिच्छिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तस्मै न कश्चिदपराध्यति, इत्येवं चाज्ञानमेव प्राधान्यभावमनुभवति, न तु ज्ञानं । अथ ये अज्ञानवादिनस्तेषां या 'वीमंसा' ज्ञातुमिच्छा सा ज्ञानविषये न प्रभवति, न निश्चयेन यच्छति-नावतरति । कोऽयमज्ञानवादिनां विमर्शः १ तथाहिकिमेतज्ज्ञानं सत्यं ? उतासत्यमिति ? किञ्च-अज्ञानमेव श्रेयो, यथा यथा च ज्ञानातिशयस्तथा तथा दोषाधिक्यं, सोऽयमेवम्भूतो विमर्शस्तेषां न बुध्य[ते], एवम्भूतस्य पर्यालोचनस्य ज्ञानरूपत्वादिति । तथा ते अज्ञानवादिनः आत्मनोऽपि 'परं' प्रधानमज्ञानवादमुपदेष्टुं 'नालं' न समर्थाः, अज्ञानपक्षाश्रयणादिति । कुतः पुनस्ते व यमज्ञाः सन्तोऽन्येषां शिष्यत्वेनोपगतानां अज्ञानवादमुपदेष्टु-समर्था भवेयुरिति गाथार्थः ॥ १७॥ ___ तदेवं ते तपस्विनो अज्ञानिनः आत्मनः परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तेन दर्शयतिवणे मूढे जहा जंतू, मूढे नेयाणुगामिए । दोवि एए अकोविया, तिव्वं सोयं नियच्छई ॥१८॥ ___ व्याख्या-यथा वने कश्चिन्मूढो जन्तुः-दिक्परिज्ञाने असमर्थः कमपि मूढमेवाग्रेसरं विधाय तमनुगच्छति ततस्तौ द्वावपि १ सम्यग्मार्यानभिज्ञौ तीव्र भोतो-गहनं निपच्छत-निश्चयेन गच्छतः, अज्ञानावृतत्वात्तौ द्वावपि कापि गहनं पततः, एवमज्ञानN वादिनः आत्मीयमेव शोभनं मागं मन्यमानाः परकीयं चाशोभनं जानन्तः स्वयं मूढाः परानपि मोहयन्तीति गाथार्थः ॥१८॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमाह Page #116 -------------------------------------------------------------------------- ________________ | अंधो अंधं पहं नितो, दूरमाणुगच्छई । आवजे उप्पहं जंतू, अदुवा पंथाणुगामिए ॥ १९ ॥ व्याख्या-यथा स्वयमन्धः अपरं अन्धं पन्थानं नयन् विवक्षितादध्वनः परतरं पन्थानं गच्छति तथोत्पथमापद्यते | [अथवा परं पन्थानमनुगच्छति ४] इति गाथार्थः ॥ १९ ॥ 2 एवमेगे नियागट्ठी, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सबज्जुयं वदे ॥२०॥ ___व्याख्या-एवमेके भावमूढाः भावान्धाश्च नियागही, नियागो-मोक्षः सद्धर्मों वा, तदर्थिनः सन्तः किल वयं सद्धर्माराधका इत्येवं सम्प्रधार्य प्रव्रज्यायामुद्यताः सन्तः षट्कायोपमर्दैन पचनपाचनादिक्रियासु प्रवृत्ताः सन्तस्तत्स्वयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति, येन मोक्षावाप्तेश्यन्ति, अथवा अधर्ममापोरन् , ततोऽज्ञानवादप्रवृत्ताः सर्वैः प्रकारैः 'ऋजुः' प्रगुणो-मोक्षगमनं प्रत्यकुटिलः सर्व :-संयमः सुधर्मो वा, तं सर्वर्जुकं मागं न बजेयु-न प्राप्नुयुरिति गाथार्थः ॥ २० ॥ एवमेगे वियकाहि, नो अन्नं पज्जुवासिया। अप्पणो य वियकाहिं, अयमंजू हि दुम्मई ॥ २१ ॥ व्याख्या एवमेके अज्ञानवादिनो 'वितर्काभि'युक्तिभिः स्वोत्प्रेक्षिताभिरसत्कल्पिताभिः 'नो अन्नं पज्जुवासिय'त्ति नोऽपरं-अन्यं आईतादिकं ज्ञानवादिनं पर्युपासते, को भावः १ ते ह्यज्ञानवादिनः स्वावलेपास्ता एवं मन्यन्ते-वयमेव तत्त्व| ज्ञानाभिज्ञाः, नापरः कश्चिद्विद्यतेऽस्मिन् विश्वेऽस्मत्समः, तेनाभिमानिनः सन्तो नापरं पर्युपासते। तथा 'अप्पणो य विय. x बृहद्बतौ Page #117 -------------------------------------------------------------------------- ________________ काहिं 'ति आत्मीयैर्वितकैः - स्वमनोरुचिविकल्पैरेवमभ्युपगतवन्तो, यथाऽस्मदीय एव मार्गः श्रेयान् - अज्ञानमेव श्रेयः, अयमेव मार्ग : ' अंजू ' इति निर्दोषत्वात्स्पष्टः, परवादिभिस्तिरस्कर्तुं न शक्यते, ऋजुर्वा प्रगुण:- अकुटिल:, यथावस्थितार्था - भिघायित्वात् । किमित्येवंविधा ? इति हि यस्मात्ते 'दुर्मतयो ' विपर्यस्तमतय इति गाथार्थः ॥ २१ ॥ एवमज्ञानवादिनां ज्ञानवादी दोषदर्शनायाह एवं तकाइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुहंति, सउणी पंजरं जहा ॥ २२ ॥ व्याख्या—एवं त[र्कया]र्काभिः- स्वमनोरुचिकृतविक[ल्पनया ] स्पै: ' साधयन्तः प्रतिपादयन्तो धर्मे क्षान्त्यादिके दशविधे अधर्मे च जीवोपमर्दापादिते पापे ' अकोविदाः' अनिपुणाः ' दुःखं ' दुःखकारणभूतं कर्म त्रोटयितुं नालं, कर्म न त्रोटयन्तीति, यथा पञ्जरस्थः ' शकुनिः ' पक्षी पञ्जरं त्रोटयितुं पञ्जरबन्धनादात्मानं मोचयितुं नालं, एवमसावप्यज्ञानवादी संसारपञ्जरादात्मानं मोचयितुं नालमिति गाथार्थः || २२ || अथ सामान्येनैकान्तवादिमतदूषणायाह सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥ व्याख्या - स्वकीयं स्वकीयं - आत्मीयात्मीयं दर्शनं प्रशंसन्तः परकीयां वाचं 'गर्हन्तो ' निदन्तः (ये तु) एकान्तवादिनो ' विद्वस्यन्ते' विद्वांस इवाचरन्ति, ततः संसारं विविधमनेकप्रकारं उत्प्राबल्येन 'श्रिताः' सम्बद्धाः, तत्र वा संसारे 'उषिताः ' स्थिताः, संसारान्तर्वर्त्तिनः सर्वदा भवन्तीत्यर्थः ॥ २३ ॥ Page #118 -------------------------------------------------------------------------- ________________ अथ चतुर्विधभिक्षुसमयः कर्मचयं न गच्छति तदधिकृत्याह अहावरं पुरखायं किरियावादिदरिसणं । कम्मचिंतापणट्ठाणं, संसारस्स पवडणं ॥ २४ ॥ व्याख्या– अथाज्ञानवादमतानन्तरं अन्यत्पुरा - पूर्वमाख्यातं, किं तत् १ क्रियावादिदर्शनं कर्मणि - ज्ञानावरणादिके ' चिन्ता' पर्यालोचनं, ततः ' प्रणष्टा' अपगताः - कर्मचिन्ताप्रणष्टाः 'संसारस्स पवडूणं' संसारवर्द्धनं । ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति, नोच्छेदमिति गाथार्थः ॥ २४ ॥ यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं काणणारी, अबुहो जं च हिंसति । पुट्ठो वेदेइ परं, अवियत्तं खु सावज्जं ॥ २५ ॥ व्याख्या - यो हि जानन् प्राणिनो हिनस्ति कायेन अनाकुट्टी, किमुक्तं भवति १ यो हि कोपादेर्निमित्तात्केवलं मनोव्यापारमात्रेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनमेदनादिके व्यापारे वर्त्तते, न तस्यावद्यं तस्य कर्मोपचयो न भवतीत्यर्थः, तथा अबुधो ऽजानानः कायव्यापारेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान्न कर्मोपचय इति । अत्र पुरा यदुक्तं चतुर्विधं कर्म नोपचयति भिक्षुसमय इति, तत्र परिज्ञोपचितं अविज्ञोपचिताख्यं भेदद्वयं साक्षादुपात्तं, शेषं स्वीर्यापथस्वप्रान्तिकमेदद्वयं च शब्दादुपात्तं, तत्रेर्यापथं नाम पथि गच्छतो यथा कथञ्चिदनभिसन्धेर्य - प्राणिव्यापादनं भवति न तत्र कर्मबन्धः, [ तथा 'स्वमान्तिक 'मिति स्वप्न एव लोकोक्त्या स्वमान्तः, स विद्यते यस्य तत् ] Page #119 -------------------------------------------------------------------------- ________________ स्वशान्तिकं तदपि न कर्मबन्धाय, यथा स्वमे भुजिक्रियायां न तृप्तिस्तथा कर्मबन्धोऽपि न भवतीत्यर्थः, तर्हि कथं कर्मः। बन्धः? उच्यते-" प्राणी प्राणिज्ञानं, घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगे:, पञ्चभिरापयते हिंसा ॥१॥" अत्र पश्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तत्र प्रथमभङ्गे हिंसकोऽपरेवेकत्रिंशद्भङ्गकेषु अहिंसक इति । किमेकान्तेन परिझोपचितादिना कर्मोपचयो न भवत्येव ? भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्द्धमाह-'पुट्ठो'ति, तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकायक्रियोत्थेन वा अविज्ञोपचितेन ईर्यापथेन स्वमान्तिकेन च चतुर्विधेनापि | कर्मणा 'स्पृष्टः' ईषच्छुप्तः सन् कर्मस्पर्शमात्रेणासावनुभवति, न तस्याधिको विपाकोऽस्ति, कुडयापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः । यतस्तत्सावा, खुरवधारणे, अव्यक्तं-अस्पष्टमिति गाथार्थः ॥ २५॥ _____कथं तर्हि कर्मोपचयो भवतीत्याह संतिमे तउ आयाणा, जेहिं कीरइ पावगं । आभिकम्मा य पेसा य, मणसा अणुजाणिया ॥ २६ ॥ ___ व्याख्या-'सन्ति' विद्यन्ते त्रीणि 'आदानानि' कर्मोपादानकारणानि, पैरादानः क्रियते पापं, तानि चामनि| 'अभिकम्मा यत्ति 'अभिक्रम्य' आक्रम्य वध्यं प्राणिनं तद्घाताभिमुखं मनो विधाय यत्र स्वत एव प्राणी व्यापाबते, तदेकं कर्मादानं १। तथाऽपरं प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्वितीयं कर्मादानं २। तथा परं व्यापादयन्तं | मनसा अनुजानीत इत्येतत्तृतीयं कर्मादानं ३ । ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिपाते क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्य प्राणातिपातश्च, तत्रैव कर्मो Page #120 -------------------------------------------------------------------------- ________________ | पचयो नान्यत्रेति दर्शयितुमाह-. एए उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छति ॥ २७ ॥ ___ व्याख्या-एतानि पूर्वोक्तानि त्रीण्येव आदानानि, यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकर्म क्रियते, तथा यत्र पुनः प्राणिपाते त्रीण्यमनि न प्रवर्तन्ते भावविशुद्धिश्च भवति, एतावता रागद्वेषौ विना यद्यपि मनसा कायेन वा प्राणिपातः स्यात्तथापि भावविशुख्या कर्मबन्धो न भवति, कर्मवन्धाभावाच्च निर्वाणमिति गाथार्थः ॥२७॥ __मावविशुद्ध्या कर्मवन्धो न भवतीत्यत्रार्थे दृष्टान्तमाहपुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणे य मेधावी, कम्मुणा णोवलिप्पई ॥ २८ ॥ व्याख्या-कश्चित्पिता पुत्रं ' समारभ्य' व्यापाद्य कस्याश्चिदवस्थायां x अस्तद्विष्टः 'आहारेज 'त्ति आहारं करोति 'असंयतो' गृहस्थः 'मेधावी ' संयतोऽपि तमाहारं भुञ्जानः कर्मणा नोपलिप्यते, एतावता ' असंयतो' गृहस्थो मिक्षुर्वा शुद्धाशयः पिशितास्यपि कर्मणा नोपलिप्यते, अत्र यथा पितुः पुत्रं व्यापादयतस्तत्रारक्तद्विष्टमनसः कर्मवन्धो न स्यात्तथाऽ. न्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्ध इति गाथार्थः ।। २८॥ साम्प्रतमेतरणायाह-- मणसा जे पउस्संति, चित्तं तोस ण विजति । अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥ x “ तथाविधायामापदि तदुद्धरणार्थ " इति बृहवृत्तौ । Page #121 -------------------------------------------------------------------------- ________________ व्याख्या-ये हि कुतश्चित्कारणान्मनसा 'प्रादुःप्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां चित्तं शुद्धं न विद्यते, तदेवं यत्रभिहितं-यथा केवलमनःप्रद्वेषेऽप्यनवयं-कर्मोपचयाभावः, तत्तेषामतथ्य-असत्यं-मृषा, यतो मनसोऽशुद्धत्वात् , न ते संवृतचारिणः-न ते संवरे प्रवर्तन्ते इति । यतः कर्मबन्धे मुख्य कारणं मन एव, यदि मनोव्यापारे सति न बन्धस्तयन्यत्कर्मा बन्धकारणं किमस्तीति भावः ।। २९ ॥ अथ क्रियावादिनामनर्थपरम्परां दर्शयितुमाहइच्चेयाहिं दिट्ठीहिं, सातागारवणिस्सिया । सरणं ति मन्नमाणा, सेवंती पावगं जणा ॥ ३० ॥ व्याख्या-इत्येताभिः पूर्वोक्ताभिदृष्टिभिः-प्ररूपणाभिस्ते वादिनः सातगौरवनिश्रिताः-सुखशीलतायामासक्ता यत्किकश्चनकारिणो यथालब्धमोजिनश्च संसारोद्धरणार्थमस्मदीयं दर्शनं शरणमिव मन्यमानाः विपरीतानुष्ठानिन 'अवयं ' पापमेव कुर्वन्ति व्रतिनोऽपि सन्तः जना इव जना:-प्राकृतपुरुषसदृशाः पामरा इति गाथार्थः ॥ ३०॥ ___अस्यैवार्थस्योपदर्शकं दृष्टान्तमाह| जहा अस्साविणी नावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयती ॥ ३१ ॥ व्याख्या-यथा अस्राविणी सच्छिद्रां नावं जात्यन्धः समारुह्य 'पारं' तटमागन्तुं-प्राप्तुमिच्छत्यसौ, तस्याश्चास्राविकाणीत्वेनोदकप्लुतत्वादन्तराले-जलमध्ये एव विषीदति-वारिणि निमजति इति गाथार्थः ॥ ३१ ॥ साम्प्रतं दान्तिकयोजनार्थमाह-- RSS Page #122 -------------------------------------------------------------------------- ________________ N|| एवं तु समणा एगे, मिच्छट्टिी अणारिया।संसारपारकखी ते, संसारं अणुपरियÉति ॥३२॥त्ति बोमि ॥ _ व्याख्या-यथाऽन्धः सच्छिद्रायां नावि समारूढः पारगमनाय नालं, तथा एके श्रमणाः शाक्यादयो मिथ्यादृष्टयः पिशिताशनानुमतिदानादनार्याः स्वदर्शनानुरागेण संसारपारकांक्षिणो-मोक्षाभिलाषुका अपि सन्तः संसारमेव-चतुर्गतिसंसरणरूपमेवानुपर्यटन्ति, भूयोभूयस्तत्रैव जन्मजरामरणदौर्गत्यादिक्लेशमनुभवन्तोऽनन्तमपि कालमासते, न विवक्षितमोक्ष| सुखमाप्नुवन्तीति, ब्रवीमीति पूर्ववदिति गाथार्थः ॥ ३२ ॥ द्वितीयाङ्गे समयाख्याध्ययनस्य द्वितीयोद्देशकः समाप्तः । द्वितीयोदेशकानन्तरं तृतीयः समारभ्यते, द्वितीयोदेशके स्वसमयप्ररूपणा कता, इहापि सैव क्रियते । तथाहिजं किंचि उ पूतिकडं, सहिमागंतुमीहितं । सहस्संतरियं भुंजे, दुपक्खं चेव सेवइ ॥१॥ ___व्याख्या-यत्किश्चिदित्याहारजातं स्तोकमप्यास्तां प्रभृतं, तदपि पूतिकृत-माधाकर्मिकाहारसिक्थेनाप्युपस्पृष्टमास्तां तावदाधाकर्म, तदपि न स्वयं कृतं अपितु श्रद्धावता-ऽन्येन भक्तिमताऽपरानागन्तुकानुद्दिश्य ईहितं-चेष्टितं निष्पादितं, तच्च IA सहस्रान्तरितमपि यो भुञ्जीतासौ द्विपक्षं-गृहस्थपक्षं प्रव्रजितपक्षं चासेवते, किम्पुनर्य एते शाक्यादयः स्वयमेवाधाकर्मतयाx निष्पाद्य स्वयमेव चोपभुञ्जते, ते च सुतरां द्विपक्षासेविनो भवन्तीत्यर्थः, अथवा ईर्यापथं साम्परायिकं च कर्म आदचे, x" स्वयमेव सकलमाहारजातं निष्पाथ" इति वृहद्वृत्तौ । Page #123 -------------------------------------------------------------------------- ________________ | यद्वा पूर्ववद्धा निकाचिताद्यवस्था कर्मप्रकृतिर्नयन्ति *अपूर्वश्वादचे* । एवमपि द्विपक्षासेविनो मवन्तीत्याह च-"अट्ठवि कम्माइं अहे, बंधह पकरेइ चिणइ उवचिणइ । कम्मियभोई साहू, जं भणियं भगवईए फुडं ॥१॥" अत्र श्रीभगवतीसत्क आलापको वाच्यः । एतावता शाक्यादयः परतीर्थिकाः स्वयूथ्या वा आधाकर्मोपभुञ्जानाः द्विपक्षमेवासेवन्ते इति सूत्रार्थः ॥१॥ अथाभीषां सुखैषिणां आधाकर्मभोजिनां कटुकविपाकं दर्शयन्नाहतमेव अवियाणंता, विसमंसि अकोविया । मच्छा वेसालिया चेव, उदगस्सऽभियागमे ॥२॥ उदगस्स पभावेणं, सुक्कंसि घातमिति उ। ढंकेहि य कंकेहि य, आमिसत्थीहिं ते दुही ॥ ३ ।। ___ व्याख्या-तमेवाधाकर्मोपभोगजनितं दोषमजानानाः 'विसमंसि 'ति विषमो अष्टप्रकारकर्मबन्धश्चतुर्गतिकः संसारो | वा, तस्मिन् अकोविदा:-कथमेष कर्मबन्धो भवति कथं वा न भवति केन वा प्रकारेण संसारार्णवस्तीर्यत ? इत्येवंविधे * एतादृचिहद्वयान्तर्गतः पाठो बृहद्वृत्तित उद्धृतो ज्ञेयः। १ अष्टावपि कर्माण्यधो बध्नाति प्रकरोति चिनोत्युपचिनोति । कार्मिकभोजी साधुर्यद्भणितं भगवत्यां स्फुटम् ॥ १॥ + स चायं-" आहाकम्मं मुंजमाणे समणे कइकम्मपयडीओ बंधइ ? गोयमा ! अट्ठ कम्मपयडीओ बंधइ, सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेइ चियाओ करेइ उवचियाओ करेइ हस्सद्विइयाओ दीहट्ठियाओ करेइ" इति । Page #124 -------------------------------------------------------------------------- ________________ प्रकारे अकुशलाः संसारे दु:खिनो भवन्तीत्यत्र दृष्टान्तमाह-यथा मत्स्याः 'वैशालिकाः + विशालजात्युद्भवाः-वृहच्छरीरा उदकस्याम्यागमे-समुद्रवेलायां सत्यांx, पुनर्वेलापगमे तस्मिन्नुदके शुष्क तस्मिन्नेव धुनीमुखे विलग्नाः अवसीदन्ति, आमिषगृध्नुभिर्दकैः कदैश्च पक्षिमिः अन्यैश्च मांसवसार्थिभिर्मत्स्यबन्धादिभिर्जीवन्त एव विलुप्यमाना महान्तं दुःखसमुद्: घातमनुभवन्तो अशरणा 'घातं ' विनाशं यान्ति, त्राणाभावाद्विनाशमेव यान्तीति श्लोकद्वयार्थः ॥२-३ ॥ एवं तु समणा एगे, वहमाणसुहेसिणो। मच्छा वेसालिया चेव, घातमेसतिऽणंतसो ॥४॥ ___ व्याख्या-यथा मत्स्यास्तथा श्रमणाः शाक्यपाशुपतादयः स्वयूथ्या वा वर्तमानमेव सुखं आधाकर्मोपमोगजनितKI मेषितुं शीलं येषां ते वर्तमानसुखैषिणो वैशालिका मत्स्या इव 'घातं' विनाशमेष्यन्त्यनन्तशोऽरषदृषटीन्यायेन भ्योभ्यः संसारोदरे निमजनोन्मजनं कुर्वाणा, न ते संसारपारगामिनो भविष्यन्तीत्यर्थः ॥ ४॥ साम्प्रतमपराज्ञानिमतोपदर्शनायाहइणमन्नं तु अन्नाणं, इहमेगास आहियं । देवउत्ते अयं लोए, बंभउत्ते त्ति आवरे ॥५॥ व्याख्या-इदमन्यदज्ञान-मोहविजृम्भितं, इहास्मिल्लोके एकेषां, न सर्वेषां, आख्यात-मभिप्रायः । किमाख्यातमिति + “ विशाल:-समुद्रस्तत्र भवा विशालाख्यजातिभवा वा विशाला एव वा वैशालिका-बृहच्छरीरा" इति हर्षकुलगणिः । x"उदकस्य प्रभावेण नदीमुखमागताः" इति हर्षकुलगणिः । Page #125 -------------------------------------------------------------------------- ________________ - - MIN| तदेवाह-अयं लोको देवोतः-कर्षकेणेव बीजवपनं कृत्वा देवेन निष्पादितोऽयं लोक इत्यर्थः, 'देवगुप्तो' देवरक्षितो वा, IN | इत्येवमादिकं सर्वमज्ञानमिति । तथा ब्रह्मणा उप्तो ब्रह्मोप्त इत्ययं लोक इत्यपरे, तेषामयमभ्युपगमः-'ब्रह्मा' जगत्पितामहः, | स चैक एवादानासोद् , तेन न प्रजापतयः सृष्टास्तैश्च क्रमेणैतत्सकलं जगदिति माथार्थः ॥ ५॥ ईसरेण कडे लोए, पहाणाइ तहावरे । जीवाजीवसमाउत्ते, सुहदुक्खसमन्निए ॥ ६ ॥ व्याख्या-एके वदन्ति ईश्वरकृतोऽयं लोका, तथा प्रधानादिकृतो लोकः, [प्रधानं-]सत्त्वरजस्तमसां साम्यावस्थाप्रकृतिस्तस्कृतोऽयं लोकः, तथा अन्ये स्वभावनिष्पन्नोऽयं लोक इति, यथा-कण्टकास्तीक्ष्णाः, चित्रिताः मयूराः, ईक्षवो मधुराः, निम्बः कटुका, ल्हसणो दुर्गन्धः, पद्मं सुगन्धं, एते पदार्था यथा स्वभावनिष्पनास्तथा लोकोऽपि स्वभावादेव, न केनापि कृतः। परं कथम्भूतोऽयं लोकः जीवाजीवस[मायुक्तः]मन्वितः, तथा सुखमानन्दरूपं दुःखं त्वसातोदयरूपं, ताभ्यां | समन्वितोऽयं लोक इति गाथार्थः ॥ ६ ॥ किश्च सयंभुणा कडे लोए, इति वुत्तं महेसिणा। मारेण संथुया माया, तेण लोए असासते ॥७॥ __व्याख्या-एके वदन्ति स्वयम्भु-विष्णुरन्यो वा, स च एक एवादावभन्न चैकाकी रमते, द्वितीयमिष्टवान् , ततस्त-17 चिन्तानन्तरं द्वितीया शक्तिः समुत्पन्ना, तदनन्तरं जगत्सृष्टिरभूदित्येवं महर्षिणोक्तं-कथितं, ततः स्वयम्भुवा लोकं निष्पाद्य अति सम्भारमयाद्यमाख्यो मारयतीति मारो व्यधायि, तेन मारेण माया [ संस्तुता-] कृता, तया मायया लोकोऽयं Page #126 -------------------------------------------------------------------------- ________________ : प्रियते, ततो लोकोऽयमशाश्वतः अनित्यो विनाशीति च गाथार्थः ॥ ७ ॥ अपिच माहा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अजाणता मुसं वदे ॥ ८ ॥ व्याख्या - एके ब्राह्मणाः 'श्रमणा' त्रिदण्डिप्रभृतयः एवमाहु-रेवमुक्तवन्तः, यथा - अण्डकृतं जगत् - अण्डाजातमित्यर्थः यदा न किञ्चिदपि वस्त्वासीत्, पदार्थशून्योऽयं संसारस्तदा ब्रह्माऽप्स्वण्डमसृजत, तस्माच्च क्रमेण वृद्धाद् द्विधाभावमुपगतादूर्द्धा विभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृतयः पृथिव्यप्तेजोवाय्वाकाश समुद्र सरित्पर्वतम कराकरनिवेशादिसंस्थितिरभूदिति, एवम्भूते चास्मिञ्जगति 'असौ' ब्रह्मा, तस्य भावस्तच्चं - पदार्थजातं तदण्डादिप्रक्रमेण अकार्षीत् ते च ब्राह्मणादयः परमार्थम जानाना [एवं] मृषा वदन्ति - अन्यथाऽवस्थितमन्यथा प्ररूपयन्तीति गाथार्थः ॥ ८ ॥ अथ देवोप्तादिजगद्वादिनामुत्तरदानायाह सहि परियारहिं, लोयं बूया कडेति य । तत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९ ॥ व्याख्या– स्वकीयैः स्वकीयैः पर्यायैरभिप्रायैर्युक्तिविशेषैश्यं लोकः कृत इत्यब्रुवन्नभिहितवन्तः, तद्यथा - देवोप्तो ब्रह्मोत ईश्वरकृतः प्रधानादिनिष्पादितः स्वयम्भुवा निष्पादितः तथाऽण्डजश्चायं लोक इत्यादि स्वकीयाभिर्युक्तिभिः प्रतिपादयन्ति, यथाsस्मदुक्तमेव सत्यं, नान्यदिति । ते चैवंवादिनः सर्वेऽपि 'तत्त्वं' परमार्थ - यथावस्थितलोकस्वभावं न [वि]जानन्ति - + " न च तत्त्वतो जीवस्य मृतिरस्ति, तेन मायैषा, ” इति ह. Page #127 -------------------------------------------------------------------------- ________________ . न सम्यग्विवेचयन्ति यथाऽयं लोको द्रव्यार्थतया न विनाशी निर्मूलतः कदाचन, न चायमादित आरभ्य केनापि कृत इति शाश्वतोऽयं लोकः अनाद्यपर्यवसानोऽयं लोक इत्यादिपरमार्थ न विदन्ति, ततो अविमृश्य भाषिण इति गाथार्थः ॥ ९ ॥ अथ तेषामज्ञानफलोपदर्शनायाह - अमणुन्नसमुप्पायं, दुक्खमेव विजाणिया । समुप्पायमजाणंता, किह नाहिंति ? संवरे ॥ १० ॥ व्याख्या–दुःखं अमनोज्ञसमुत्पादं - अमनोज्ञानुष्ठानादनाचारादुःखमुत्पद्यते, एतावता अमनोज्ञसमुत्पादं दुःखं ' विजानीयात् ' अवगच्छेत्प्राज्ञः । एतदुक्तं भवति-स्वकृतादसदनुष्ठानादेव दुःखस्योद्भवो भवति, नान्यस्मादित्येवं व्यवस्थिते एते. [ अनन्तरोक्त ] वादिनोऽसदनुष्ठानोद्भवस्य दुःखस्य समुत्पादं अजानानाः सन्त ईश्वरादेव दुःखोत्पादमिच्छन्ति, ते हि वराका ईश्ववादिन ईश्वरकृतमेव दुःखं प्रतिपादयन्ति ते चैवमिच्छन्तः कथं दुःखस्य संवरं - दुःखप्रतिघातहेतुं ज्ञास्यन्ति ? कारणोच्छेदे कार्योच्छेदः, यथा - रोगोत्पत्तिनिदानं ज्ञात्वा तत्प्रतीकाराय यत्नो विधीयते, रोगनिदानमन्यत्तत्प्रतीकारश्चान्य एव विधीयते, कथं तदुपशमः स्यात् १, तथैव ते वादिनोऽपि दुःखनिदानमेव न जानन्ति तच्चाजानानाः कथं ते दुःखोच्छेदाय यतिष्यन्ते । यत्नवन्तोऽपि च न दुःखोच्छेदनमवाप्स्यन्ति, अपितु संसारारण्ये पर्यटन्तोऽनन्तमपि कालं संस्थास्यन्तीति गाथार्थः ॥ १० ॥ साम्प्रतं प्रकारान्तरेण कृतवादिमतमुपन्यस्यन्नाह - सुद्धे अपावए आया, इद्द मेगेसिमाहियं । पुणो किड्डापदोसेणं, सो तत्थ अवरज्झइ ॥ ११ ॥ Page #128 -------------------------------------------------------------------------- ________________ व्याख्या-इह एके गोशालकमतानुसारिण एवं वदन्ति, यथाऽयमात्मा मनुष्यभव एव शुद्धाचारो भूत्वा अपगता| शेषमलकलङ्काः सन्मोक्षं याति, अपापकश्च तत्र भवति, इदं एकेषां आख्यातं, इयं वाचोयुक्तिरेकेषां वादिनामिति भावः ।। एवमयमात्मा शुद्धत्व-अकर्मकत्वराशिद्वयावस्थो भूत्वा क्रीडया प्रद्वेषेण वा स तत्र मोक्षावस्थ एव 'अपराध्यति' रजसा श्लिष्यते, | किमुक्तं भवति ? तस्य स्वशासनपूजामुपलभ्य अन्यशासनपराभवेन च 'क्रीडा' प्रमोदः सञ्जायते, स्वशासनतिरस्कारदर्शनेन प्रद्वेषस्ततः शनैः शनैः रजसा मलिनी भवति, मलीमसश्च कर्मगौरवाद्भूयः संसारे अवतरति, तदा तृतीयराश्यवस्थो भवति । पूर्व मनुष्यभव एव शुद्ध इत्येकाऽवस्था, तदनु मोक्षेऽकर्मक इति द्वितीयावस्था, पुनः स्वशासनतिरस्कारदर्शनाद्वेषण संसारेऽवतरति इयं तृतीयावस्था इति गाथार्थः ॥ ११ ॥ किश्चइह संवुडे मुणी जाए, पच्छा होइ अपावए । वियडंबु जहा भुजो, नीरयं सरयं तहा ॥ १२ ॥ व्याख्या-'इह' मनुष्य भव एव प्रव्रज्यामभ्युपेत्य संवृतात्मा-यमनियमरतो जातः, पश्चादपापो भवति-अपगताशेषमलकलो जायते, ततो मुक्तावस्थो भवति, ततः पुनरपि स्वशासनपूजादर्शनानिकारोपलब्धेश्च रागद्वेषोदयात्कलुषितान्तरात्मा विकटाम्बुव-दुदकवन्नीरजस्कं [सत् ] वातोद्धृतरेणुसम्पृक्तं 'सरजस्कं' मलिनं भवति, एवमात्माऽपि पूर्व नरभवे शुद्धः, मोक्षे अपापको-कर्मा, तदनु शासन[पूजा]तिरस्कारदर्शनेन रागद्वेषोदयाद्भवावतरणेन सरजा, एवं राशित्रयावस्थो भवत्यात्मेति गाथार्थः ॥ १२॥ अधुनैतन्मतं षयितुमाह Page #129 -------------------------------------------------------------------------- ________________ - ॥ एयाणुचिंति मेधावी, बंभचेरे ण ते वसे । पुढो पावाउया सबे, अक्खायारो सयं सयं ॥ १३ ॥ व्याख्या -' मेधावी ' प्राज्ञः एतान् वादिनोऽनुचिन्त्य एवमवधारयेत् - नैते राशित्रयवादिनो देवोप्तादिलोकवादिनश्च ब्रह्मचर्ये * तदुपलक्षिते * संयमानुष्ठाने वा वसेयुः अपिच - सर्वेऽप्येते प्रावादुकाः स्वीयं स्वीयं दर्शनं स्वदर्शनानुरागात् • शोभनत्वेन ' अख्यातार: ' प्रख्यापयितारः, नच तत्र विदिततत्त्वेनास्था विधेयेति गाथार्थः ॥ १३ ॥ पुनरन्यथा कृतवादिमतमुपदर्शयितुमाह सएसए उवट्ठाणे, सिद्धिमेव न अन्नहा । अहो !! इहेव वसवन्ती, सवकामसमपि ॥ १४ ॥ व्याख्या—ते कृतवादिनः अपरेऽपि स्वकीये २ ' उपस्थाने' स्वकीयानुष्ठाने दीक्षागुरुचरणसुश्रूषादिके सिद्धिमभिहितवन्तः सर्वेऽपि वादिनः स्वकीयानुष्ठानादेव सिद्धिं प्रतिपादयन्ति यः पृच्छयते स एवमेव वक्ति-अस्मदीयानुष्ठानादेव मुक्त्यवाप्तिः, नान्येन केनापि प्रकारेण सिद्धिरवाप्यते, अहो !! 'इहेव' ति सिद्धिप्राप्तेरधस्तात्प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मनि अस्मदीयदर्शनोक्तानुष्ठानानुभावात् 'वसवती' वशवर्त्ती - वशेन्द्रियो भवति, न हासौ सांसारिकस्वभावैरभिभूयते, सर्वकामसमर्पितो यान् यान् कामान् कामयते ते तेऽस्य सर्वे सिद्ध्यन्ति - सिद्धेर्वाक् अष्टगुणैश्वर्यलक्षणा सिद्धिर्भवति परत्र चाशेषद्वन्द्वोपरमलक्षणा सिद्धिर्भवतीति गाथार्थः ॥ १४ ॥ एतदेव दर्शयति सिद्धाय ते अरोगा य, इहमेगेसिमाहियं । सिद्धिमेव पुरो काउं, सालए गंठिया नरा ॥ १५ ॥ Page #130 -------------------------------------------------------------------------- ________________ व्याख्या—ते हि दर्शनिनः एवं प्रतिपादयन्ति येऽस्मदुक्तमनुष्ठानं सम्यगनुतिष्ठन्ति तेऽस्मिञ्जन्मनि अष्टगुणैश्वर्यरूपां सिद्धिमासाद्य पुनरन्ते शरीरत्यागेन ' सिद्धा' अशेषद्वन्द्वरहिता अरोगाश्च भवन्ति । एकेषां वादिनां इदमाख्यातं - भाषितं, ते चवादिनः सिद्धिमेव पुरस्कृत्य - मुक्तिमेवाङ्गीकृत्य स्वकीये आशये - स्वदर्शनरागेण ' ग्रथिता: ' सम्बद्धास्तदनुकूला युक्तिः प्रतिपादयन्ति नरा इव - प्राकृतपुरुषा इव यथा प्राकृतपुरुषाः - शास्त्रावबोधविकलाः स्वाभिप्रेतार्थसाधनाय युक्तिः प्रतिपादयन्ति एवं तेऽपि पण्डितम्मन्याः परमार्थमजानानाः स्वाग्रहप्रसाधिका युक्तिरुद्घोषयन्ति । तथा चोक्तं - " आग्रही बत x निनीषति, युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु, युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ " इति गाथार्थः ॥ १५ ॥ अथैतत्प्ररूपिणां फलदर्शनायाह - असंवुडा अणादीयं, भमिहिंति पुणो पुणो । कप्पकालमुवज्जंति, ठाणा असुरकिब्बिसियत्ति बेमि ॥ व्याख्या - ते हि पाषण्डिनो मोक्षार्थिनोऽपि 'असंवृता ' असंयताः, ते हि एवं वदन्ति - इहास्माकं इन्द्रियानुरोधेन • सर्वविषयोपभोगादमुत्र च मुक्त्यवाप्तेः, तदेवं मुग्धजनं प्रतारयन्तो अनादिकं संसारकान्तारं पुनः पुनर्भमिष्यन्ति, याऽपि च तेषां बालतपोऽनुष्ठानादिना स्वर्गावाप्तिः साऽप्येवंप्राया भवतीति दर्शयति-' कल्पकालं ' प्रभूतकालमुत्पद्यन्ते, असुराः नागकुमारादयस्तत्रापि न प्रधानाः, किं तर्हि १ 'किल्बिषिका: ' अधमाः - अल्पर्द्धयः अल्पायुषः अल्पसामर्थ्याद्युपेताः x इति खेदे । Page #131 -------------------------------------------------------------------------- ________________ प्रेष्यभूताश्च भवन्ति । मुधर्मस्वामी जम्बूस्वामिनमाह, इतिरधिकारसमाप्तौ, अवीमीति पूर्ववत् ॥१६॥ इति समयाख्याध्ययनस्य तृतीयोद्देशकः समाप्तः ॥ उक्तस्तृतीयोद्देशकः, अधुना चतुर्थः प्रारभ्यते । अनन्तरोद्देशके स्वपरसमयवक्तव्यतोक्ता, इहापि सैवाभिधीयते, तथाहिएते जिया भो! न सरणं, बाला पंडियमाणिणो । हिच्चा णं पुत्वसंजोगं, सिया किच्चोवएसया ॥१॥ ___व्याख्या-एते सर्वेऽपि पूर्वोक्ता वादिनः 'जिता' अभिभूताः, कैः ? रागद्वेषादिभिर्विषयैर्चा, 'भो' इति शिष्यामन्त्रणं, यशा-एतकवादिनो मिथ्योपदेशप्रवृत्तत्वान्न कस्यचिच्छरणं भवन्ति-न कञ्चनापि तारयितं समर्थाः स्यः। किमिति न शरणं ? यतो 'बाला' अज्ञानिनः, तथा च पण्डितमानिनः, ते कथमीदृशाः १ यतः-'हित्वा' त्यक्त्वा पूर्वसंयोगं | धनधान्यस्वजनादिसंयोग, निस्सङ्गाः सन्तःप्रवजिताः, पुनः 'सिता' बद्धाः परिग्रहारम्भेष्वासक्तास्ते गृहस्थास्तेषां कृत्यं पचन- | पाचनखण्डनपीपणादि अन्यो वा भूतोपमर्दकारी व्यापारस्तं गच्छन्तीति सितकृत्योपदेशगाः प्रबजिता अपि सन्तो गृहस्थेभ्यो न भिद्यन्ते, संरम्भसमारम्भरूपपञ्चमूना+ व्यापारोपेता वा गृहस्था इव कथं तदुपासकानां शरणं भवन्तीति गाथार्थः ॥१॥ एवम्भूतेषु तीथिकेषु सत्सु भिक्षुणा किं कर्तव्यं ? तदर्शयितुमाह +खण्डनी १ पेषणी २ चुल्ही ३, उदकुम्भी ४ प्रमार्जनी ५। पञ्च शूना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥१॥["वधास्पदे ।। ६५२ ॥ शूना तालव्यदन्त्यादिः" इति शब्दरत्नाकरे ३ काण्डे ] Page #132 -------------------------------------------------------------------------- ________________ तं च भिक्खू परिन्नाय, विजं तेसु ण मुच्छए । अणुक्कसे अप्पलीणे, मज्झेण मुणि जावए ॥२॥ ___ व्याख्या-'भिक्षुः ' साधुस्तत्परिझाय-ज्ञात्वा, किं ज्ञात्वा ? यथैते दर्शनिनो मिथ्यादृशो-विवेकशून्या नात्मने न परम हिताय भवन्ति इति भिक्षु त्वा विद्वाँस्तेषु-कुतीर्थिकेषु न मूर्च्छये-म सङ्गतिं कुर्यात् , किं पुनः कर्त्तव्यं ? 'अणुक्कसे' ति अनत्कर्षवान-उत्सेकरहितः । अप्रलीनः ' कुतीर्थिकेषु असम्बद्धो मुनिर्जगत्रयवेदी मध्यस्थवृत्त्या रागद्वेषरहित आत्मा यापयितव्यः, आत्मप्रशंसा परनिन्दां च परिहरन् मध्येन-रागद्वेषयोरन्तराले सश्चरेदिति गाथार्थः ॥२॥ किमेते कुतीथिकास्त्राणाय न भवन्तीति दर्शयितुमाहसपरिग्गहा य सारंभा, इह मेगेसिमाहियं । अपरिग्गहा अणारंभा, भिक्खू ताणं परिवए ॥३॥ ___ व्याख्या-ते कुतीथिकाः ' सपरिग्रहाः' शरीरोपकरणादौ मूर्छावन्तो जीवोपमर्दका रिण औदेशिकभोजिन, 'च' पनः सारम्भाः-] अत एव न त्राणाय, " परिग्रहारम्भमग्ना-स्तारयेयुः १ कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः॥१॥" इति वचनात् । तथा 'इह मेगेसिमाहियं' इह-परलोकचिन्तायां एकेषामेतदाख्यातंएतद्धाषितं, यथा-किमनया शिरस्तुण्डमुण्डनादिकया क्रियया ? परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा [ यदि ] भवति, ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्ति । तर्हि के त्राणाय भवन्तीति दर्शयति-अपरिग्रहाः, धर्मोपकरणादते शरीरोपमोगाय न स्वल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, अनारम्भा:-सावद्यारम्भरहिताः, ते चैवम्भूताः Page #133 -------------------------------------------------------------------------- ________________ कमलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तूत्तारणसमस्तान् , भिक्षुः शरणं [परि]बजेद्-गच्छेदित्यर्थः ॥३॥ . कथं पुनस्तेन अपरिग्रहेण अनारम्मेण च वर्तनीयमित्येतद्दर्शयितुमाह कडेसु घासमेसेज्जा, विऊ दत्तेसणं चरे। अगिद्धो विप्पमुक्को अ, ओमाणं परिवजए ॥ ४॥ ___ व्याख्या-गृहस्थैः स्वार्थ निष्पादिता ओदनादयस्ते कृता उच्यन्ते, तेषु 'कृतेषु' परकृतपरनिष्ठितेषु षोडशोद्गमदोषपरिहारेण यो ग्रास-आहारस्तमेषये-न्मृगयेत्-याचेत | तथा 'विद्वान् ' संयमकरणैकनिपुणः । निःश्रेयसबुख्या दत्तमित्यनेन षोडशोत्पादना दोषाः परिहता द्रष्टव्याः। एवंविधे आहारे स भिक्षुश्चरे-दनुतिष्ठेदित्यनेन दशैषणादोषाः परिगृहीता इति मन्तव्यम् । ' अगृद्धो' रागद्वेषरहितो मोजने, अनेन पञ्च प्रासैषणादोषा निरस्ता मन्तव्याः । तथा विप्रमुक्तो रागादिभिः परेषामपमान + अधिसहेतेति, एवंविधो भिक्षुर्मवतीति गाथार्थः ॥४॥ इदानीं परवादिमतमेवोद्देशार्थाधिकाराभिहितं, तद्दर्शयन्नाहलोगवायं निसामज्जा, इह मेगेसिमाहियं । विवरीयपन्नसंभूयं, अन्नहिं बुईयाणुयं ॥ ५॥ ___ व्याख्या-लोकानां पाषण्डिकानां पौराणिकानां वा वादो लोकवादः, यथा स्वमभिप्रायेण यो यस्याम्युपगमस्तं निशामये-च्छृणुया-जानीयादित्यर्थः । इहा-स्मिन्संसारे 'एकेषां' केषाञ्चिदिदमाख्यात-मयमभ्युपगमा, तदाख्यातं-कीदृशं ? + -परावमदर्शित्वं परिवर्जयेत्-परित्यजेत् , न ज्ञानमदं तपोमदं च कुर्यादिति भावः।' इति बृहद्वृत्तिः । Page #134 -------------------------------------------------------------------------- ________________ | 'विवरीयपन्नसंभूय'मिति विपरीतप्रज्ञासम्भूत-विपर्यस्तबुद्धिग्रथितं 'अन्नेहिं बुईयाणुगं' अन्यैरविवेकिमियदुक्तं तदनुगं-अविवेकिभिर्यद्भाषितं पुनस्तदनुसारेण प्रवर्तितं, एवंविधं विपर्यस्तबुद्धिरचितं पापण्डिलोकवाद निशामये-च्छृणुयादिति गाथार्थः ॥५॥ ___ अथ तमेव लोकवादं दर्शयितुमाहअणंते नितिए लोए, सासए ण विणस्सती । अंतवं णितिए लोए, इति धीरोऽतिपासए ॥६॥ ___ व्याख्या-अनन्तोऽयं लोकः, यो यादृगिहभवे स तादृगेव परभवेऽप्युत्पद्यते, पुरुषः पुरुष एव अङ्गना अङ्गनैव, अथवा | 'अनन्तोऽपरिमितो-निरवधिक इति । तथा 'नित्यः' अप्रच्युतानुत्पन्नस्थिरैकस्त्रमावो लोकः । तथा शाश्वतो न कदाचिद्विनश्यति । तथा 'अंतवं' अन्तोऽस्यास्तीति अन्तवान् “सप्तद्वीपा वसुन्धरे"ति, इतो नाधिको न न्यूनः, स च तादृक्परिमाणो नित्यः, इत्येवं 'धीरः' कश्चित्साहसिको अन्यथा प्ररूपणाव्यासादिरिवातिपश्यति [इव ] अतिपश्यति । तदेवम्भूतमनेकभेदभिन्नं लोकवादं निशामयेदिति गाथार्थः ॥ ६॥ किनअपरिमाणं वियाणाइ, इहमेगेसिमाहियं । सवत्थ सपरिमाणं, इति धीरोऽतिपासई ॥७॥ व्याख्या-यस्य वस्तुनः क्षेत्रतः कालतश्च 'परिमाणं' इयत्ता न विद्यते तदपरिमाणं, एके वादिनो वदन्ति-अस्माकं तीर्थकुदपरिमाणं जानाति, परं न सर्वज्ञः, इह जगति सर्वज्ञः कोऽपि नास्ति, एकेषा-सर्वज्ञापहववादिनामिदमाख्यातं-इदं Page #135 -------------------------------------------------------------------------- ________________ -- - भाषितं + सपरिमाणं क्षेत्रतः कालत्तश्च तत्पश्यति धीरः, तथाहि-ते ब्रुवते दिव्यं वर्षसहस्रं ब्रह्मा स्वपिति, तस्यामवस्थायां न पश्यत्यसो, तावन्मानं च कालं जागर्ति, तत्र च पश्यत्यसाविति ।। ७ ।। . तदेवम्भूतो पहा लोकवादः अहम योगदाला इ.... जे केइ तसा पाणा, चिटुंति अदु थावरा । परियाए अस्थि से [१ अंजू, जेणं ते तसथावरा ॥८॥ ___व्याख्या-ये केचन त्रसाः द्वीन्द्रियादयः ४ स्थावराः पृथिव्यादयः [ते], यद्ययं लोकवादः सत्यो भवेद्यथा-यो | | यादृगस्मिञ्जन्मनि मनुष्यादिः सोऽन्यस्मिन्नपि जन्मनि तादृगेव भवतीति, यदीयं वाचोयुक्तिः सत्या तदा दानाध्ययन जपनियमतपोऽनुष्ठानादिकाः क्रियाः सर्वा निरर्थकाः स्युः, न चैवं, तस्माद्ये केचन प्रसाः स्थावरास्तेषां स्वकर्मपरिणत्याऽयं | पर्यायो जाति प्रगणो-ऽव्यभिचारी, त्रसाः स्थावस्पर्यायं लभन्ते स्थावराश्च सत्वं. पर ये प्रसाः सा एवं स्थावराः स्थावरा एव नायं नियमः, परं ये वदन्ति-यो यादृगिह जन्मनि स परमवेऽपि ताहगेव तन्मिभ्येति गाथार्थः ॥८॥ अस्मिन्नेवार्थ दृष्टान्ताभिधित्सया आह-- उरालं जगतो जोग, विवज्जासं पलियंति य । सबे अकंतदुक्खा य, अओ सत्वे अहिंसिया ॥ ९॥ + तथा [ सर्वत्र-] सर्वक्षेत्रमाश्रित्य कालं वा परिच्छेद्यं कर्मतापनमाश्रित्य सह परिमाणेन[ वर्तत इति] सपरिमाणं-सपरिच्छेद, धी-बुद्धिस्तया राजत इति धीर इत्येचमसावतीव पश्यतीत्यविपश्यति, तथाहि-." इति बृहद्वत्ती। "प्राणा:-प्राणिनः सत्त्वाः तिष्ठन्ति' सत्वमनुभवन्ति, अथवा" इति वृहदची॥ Page #136 -------------------------------------------------------------------------- ________________ व्याख्या - औदारिकजन्तुप्रामस्य ' जोगं' व्यापारं - अवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनावस्थाविशेषादूगर्भ कललार्बुदरूपाद्विपर्यासभूतं बालकुमारयौवनादिकमुदारं योगं परि-समन्ताद् गच्छन्ति एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेवलकुमारादिकः कालादिक्कतोऽवस्थाविशेषोऽन्यथाऽन्यथा वा मवत्प्रत्यक्षेण लक्ष्यते, न gree सर्वदा, नायं नियमः । एवं (सर्वेषां ) स्थावरजङ्गमानां जन्तूनां विपर्यासो द्रष्टव्यः । अपि च- सर्वेऽपि जन्तवो दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थामाजो लक्ष्यन्ते यदिवा सर्वेऽपि जन्तवोऽकान्त दुःखा-अप्रिय दुःखाः प्रियसुखाथ, अतस्तान् सर्वान्न हिंस्यादिति गाथार्थः ॥ ९ ॥ किमर्थं सच्चान हिंस्यादित्याह - एयं खु नाणिणो सारं, जं न हिंसति किंचणं । अहिंसासमयं चेव, एसावंतं विजाणिया ॥ १० ॥ याख्या - एतदेव 'खु' निश्रये, ज्ञानिनो विशिष्टविवेकवतः 'सारं' न्याय्यं यत्कश्चन प्राणिजातं स्थावरं जङ्गमं वा न हिनस्ति न परितापयति, उपलक्षणं चैतचेन मृषाऽदत्तात्रह्मपरिग्रहनिशा भोज्याद्यपि परिहरेत् इत्येतदेव ज्ञानिनः सारं यम कर्मावेषु वर्त्तत इति । अपिच 'अहिंसासमयं चेच' ति अहिंसासमयमेव एतावदेव विजानीयात् एतावतैव कार्यसिद्धेः, किम्बहुना ज्ञानाभ्यासेन पलालप्रायेण है, + " किं ताए पढियाए, पयकोडीए पलालभ्याए । जस्थित्तियं न नायं, परस्स पीडा न कायच्या || १ || " इति गाथार्थः ॥ , १० ॥ उक्त मूलगुणा यथोत्तरगुणानाह + किं तया पठितया १ पदकोट्या पलाळभूतया । यत्रैदास ज्ञातं परस्य पीडा न कर्त्तव्या ॥ १ ॥ Page #137 -------------------------------------------------------------------------- ________________ बुसिए य विगयगिद्धी, आया[णीयंत्रणं संरक्खए। चरियासणसिज्जासु, भत्तपाणे य अंतसो ॥११॥ - व्याख्या--विविध-मनेकप्रकारे विश्वचवाउमानाचा आरितो न् पुनः कीदृग्भवति साधुः ! विगत. गृद्धिा-आहारादौ लोल्यतारहितः, + आदानीयं-ज्ञानदर्शनचारित्र[रूपं रत्न]प्रयं सम्यग्रक्षति, यथा यथा रत्नत्रयस्य यस वृद्धिर्भवति तथा तथा कुर्यादित्यर्थः । कथं चारित्रं पालितं भवति ? तदर्शयति- परियासणसिज्जासुसि, साधुना हि सति प्रयोजने युगमात्रदृष्टिना गन्तव्य, तथा सुप्रत्युपेक्षिते सुप्रमार्जिते चासने उपवेष्टन्यं, तथा 'शव्याया' वसतो संस्तारके वा सुप्रत्युपेक्षितप्रमार्जिते स्थानादि विधेयं, तथा मक्ते पाने चान्तशः सम्यगुपयोगवता माव्यमिति गाथार्थः ॥ ११ ।। पुनश्चारित्रशुद्ध्यर्थमुत्तरगुणानधिकृत्याहएतेहिं तिहिं ठाणेहिं, संजते सययं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२ ॥ व्याख्या-एतानि त्रीणि स्थानानि, तद्यथा-ईर्यासमितिरित्येकं स्थान १, आसनं शय्येत्यनेनादानमाण्डमात्रनिक्षेपणासमितिरिति द्वितीय स्थानं २, भवतपानमित्यनेनपणासमितिरुपाता, भक्तपानाथं च संप्रविष्टस्य भाषणसम्भवाद्वापासमितिराचिप्ता भवति, सति चाहारे उच्चारप्रश्रवणादीनां सद्भावान परिष्ठापनासमितिरप्यायातेत्येतच हवीयं स्थानं ३, एतेषु त्रिषु. x समीचीनोऽयं प्रतिभाति पाठो वृचि-दीपिकाकारयोरभिप्रायेण । + " आदीयते-प्राप्यते मोक्षो येन तदादानीयं-बानादि। त्रयं, सत्सम्यनक्षयेत् ।" इति हर्षकुलगणिः । Page #138 -------------------------------------------------------------------------- ________________ R स्थानेषु संयतो मुनिः 'उत्कषों' मानः + ज्वलना' क्रोधः 'गुमं ति माया 'मध्यस्थो लोमः, एतांश्चतुरोऽपि कषायान् मुनिः सदा 'बिगिचए'त्ति विवेचयेदात्मनः पृथक्कुर्यादिति गाथार्थः ॥१२॥ पुनः साधुगुणानेवाहसमिते उ सदा साहू, पंचसंवरसंवुडे । सितेहिं असिते भिक्खू, आमोक्खाय परिवएज्जासि चिबेमि॥ - व्याख्या एवंविधः साधुरामोक्षाय x परिव्रजेत् , समितिभिः समितः पञ्चप्रकारसंवरसंवृतः, तथा गृहपाशादिषु 'सिताः' वा बद्धाः गृहस्थाः, तेषु 'असितो' अबद्धा-गृहिषु मूर्छामकुर्वाणः, पढाधारपङ्कजवत् "जहा पोमं जले जायं, नोवलिप्पड़ K! वारिणा" इति वचनात् । एवंविधः साधुः संयमानुष्ठानरतो भवेस्त्वमिति विनेयस्योपदेशः । इतिरध्ययनपरिसमासो, सावीमीति गणधर एवमाह-यथा तीर्थकतोक्तं तथैवाहं ब्रवीमि, न स्वमनीषिकयेति गाथार्थः ॥ १३ ॥ تسمية الهماميه لعمده تعدادهمنامه د عده سعاده منابع محمد بيدا من المجالئیعدالتهنالهبالقناة J [इति श्रीपरमसुविहितखरतरगच्छविभूषणमहोपाध्याय-श्रीमत्साधुरङ्ग-गणिवर्यविहितायां ] श्रीसूत्र साङ्गदीपिकायां समयाख्यं प्रथममध्ययनं समाप्तमिति । commernamainaromeromeonrnrmeromineerimeromenimamromrnt +" ननु क्रोध एवादी सर्वत्र स्थाप्यते, अब तु कथं मानः ! इति चेदुच्यते-माने सत्यवश्यम्भावी क्रोधः, क्रोधेष सति मानः स्यान्न वेत्यर्थस्य दर्शनाय क्रमोलानमिति" हर्षकुलगणिः । x “ आमोक्षाय-अशेषकर्मापगमलक्षणमोक्षार्थ परि ' समन्ताद्वजेः" इति बृहद्वृत्तौ । Page #139 -------------------------------------------------------------------------- ________________ अथ द्वितीय वैतालीयाख्यं अध्ययनम् अथ द्वितीयाध्ययनमारभ्यते. तत्रेयमादिगाथाथा संबुज्झह किं न बुज्झही, संबोही खलु पेञ्च दुल्लहा। णो हु उवणमंतिराईओ, नो सुलहं पुणराविजीवियं | व्याख्या-भगवनादितीर्थकरो भरततिरस्कारागतसंवेगान् स्वपुत्रानुद्दिश्येदमाह, पदि वा सुरासुरनरोरगतिरश्वान् | समादिश्य प्रोवाच, यथा-सम्बुध्यध्वं यूयं-ज्ञानदर्शनचारित्रलक्षणे धर्मे बोधं कुरुत, यतः-पुनरेवंविधोऽवसरो दुरापः, किं न पुष्यध्वमित्यवश्यमेवंविधसामन्यवाप्तौ सत्या सकर्णेन X तुच्छान् भोगान् परित्यज्य सद्धमें बोधो विधेय इति भावः । योऽस्मिन् भये धर्म न करिष्यति तस्य परभवे बोधिप्रातिदुर्लभा +, यतोऽतिक्रान्ता रात्रिः पुन याति " जा जा बच्चइ रयणी, न सा पडिनियत्तई।" इति वचनात् । एवमतिक्रान्त यौवनायपि न वलति, संथमजीवितव्यमपि न सुलममिति गाथार्थः ॥१॥ ___ अथ सर्वजन्तूनामायुरनित्यमिति दर्शयतिडहरा बुड्ढा य पासह, गब्भत्था वि चयति माणवा। सेणे जह वद्वयंहरे, एवं आउखयम्मि तुट्टई ॥२॥ * "तत्र प्रञ्चमाध्ययने परसमयदोषाः स्वसमयगुणाश्चोक्ताः, सोश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन सम्बन्धेनागतस्यास्योदेशकत्रयं, नत्र प्रथमोशिकस्येदमादिसुत्र-" इति हर्षकुलमणिः। x प्राणिमा । + " स्खलु शब्दस्यावधारणार्थत्वात्सुदुले भैव" इति . . । या या प्रजन्ति रजन्यो न ताः प्रतिनिवर्तन्ते । Page #140 -------------------------------------------------------------------------- ________________ व्याख्या-'डहरा' बालाः सन्तो नियन्ते, एके वृद्धाः सन्तो गर्मस्थाथ, पश्यत यूयं, के ? मानवा, मानवा एवो पदेशार्हा इति मानवग्रहणं, एवमपायबाहुल्यात सर्वास्वप्यवस्था प्राणी प्राणास्त्यजति + । अत्रैव दृष्टान्तमाह-यथा श्येनःMH पक्षिविशेषो ' वर्तकं ' तित्तिरजातीयं 'हरेत् ' व्यापादयेत् , एवं प्राणिनः प्राणान्मृत्यूरपहरेदिति गाथार्थः ।।२।। तथा च मायाहि पियाहि लुप्पती, नो सुलभा सुगती विपेचाएयाइंभयाइं पहिया, आरंभाविरमेज सुबते ॥३॥ । व्याख्या-कश्चिद्वराकः प्राणी x मातापितादिस्वजनैर्विलुप्यते, कोऽर्थः ? तेषां ममतावशात्संसारे भ्राम्यते, ततश्च | तन्मृच्छौंपगतो धर्म नोयमं करोति, धर्मेण विना च सुगतिरपि न सुलमा, तदेवमेतानि ' मयानि' भयकारणानि दुर्गतिः | गमनादीनि 'पेहिय 'त्ति प्रेक्ष्य 'आरम्मात् ' सावधानुष्ठानरूपाद्विरमेद , को भावः १ एवं च झावा यो विवेकी सुब्रतो । मवति स आरम्भानिवर्तते-आरम्भे न रमते इति गाथार्थः ॥ ३ ॥ अनिवृत्तस्य दोषमाहजमिणं जगती पुढोजगा, कम्महि लप्पंति पाणिणो। सयमेव कडेहिंगाहती, नो तस्समुच्चेज्जापुट्वं ॥४॥ ___ व्याख्या-ययस्मादनिवृत्तानामिदं भवति- जगति' पृथिव्यां 'पुढो 'त्ति पृथक्पृथग् यानि नरकादीनि स्थानानि सन्ति तेषु सावधानुष्ठानोपचितैः स्वकृतः कर्ममिर्विलुप्यन्ते-नरकादियातनास्थानेषु भ्राम्यन्ते प्राणिनः स्वयमेव कुतैः कर्ममि. +" तथाहि-त्रिपल्योपमायुष्कस्यापि पर्याप्त्यनन्तरमन्तर्मुहर्तेनैव कस्यचिन्मृत्युरुपतिष्ठति ।" इति बहुववृत्तौ । x “यो मातापितृमोहेन धर्मोद्यम न कुरते स तैरेव" इति हर्षकुलगणिः । Page #141 -------------------------------------------------------------------------- ________________ हिते नरकादिस्थानानि, न च तस्याशुमाचरितस्य कर्मणो विपाकेन अस्पृष्टो मुच्यते जन्तुः, नामुक्तं कर्म विलीयते, तपोविशेषमन्तरेण दीक्षाप्रवेशादिना न तदपगमं विधत्त इति गाथार्थः ।। ४ ॥ अधुना सर्वस्थानानित्यता दर्शयितुमाइ देवा गंधत्वरक्खसा,असुराभूमिचरा सरीसिवा। राया नरसिद्रिमाणा, ठाणाते विचयांत दुक्खिया ॥५॥ ___व्याख्या-सुगमैव, x नवरमेते पूर्वोक्ताः सर्वेऽपि स्वकीयानि स्थानानि दुःखिताः सन्तस्त्यजन्ति, यतः सर्वेषामपि प्राणिनां प्राणपरित्यागे महदुःख समुत्पद्यते इति गाथार्थः ॥ ५ ॥ किञ्च-- कामोहि य संथवेहि य, कम्मसहा कालेण जंतवो।ताले जह बंधणच्चुते, एवं आउखयम्मि तुद्दई ॥६॥ ____ व्याख्या-कामैषिया शिभिः संस्तधर्माविश्वशुदिनभितः, स्वासक्ताः सन्तः कर्मविपाकसहिष्णवो भवन्ति, क ? | काले +, के ? जन्तवा, को भावः १ विषयादिष्नासक्ताः जन्तवः कर्मविपाककाले कर्मविपाकमनुभवन्ति, परं न कोऽपि स्वजनादिर्दुःखात्रायते, यथा च तालफलं 'बन्धनाद् 'धृन्ताच्युतं सदवश्य पतत्वेर, एवं असावपि जन्तुः स्वायुषः क्षये |' श्रुट्यति ' जीविताच्यवते इति गाथार्थः ।। ६ ।। अपि च x“देवा-ज्योतिष्कसौधर्माया, गन्धर्वराक्षसयोस्पलक्षणार्थवादष्टप्रकारा व्यन्तराः, असुरा-वसधा भवनपतयः, ये चान्येऽपि भूमिचराः, सरिसृपास्तियश्चस्वथा राजानश्चक्रिहरिप्रमुखा, नरा:-सामान्यमनुष्याः, भेष्ठिन:-पुरमहत्तरा माझणाश्च ।" इति हर्ष। . + सप्तम्यर्थे तृतीयाऽत्र मूले, बृहबृश्चिकारेण तु तृतीयेव व्याख्याता । Page #142 -------------------------------------------------------------------------- ________________ जेयावि बहुस्सुते सिया, धम्मिय माहण भिक्खुए सिता। अभिनूमकडहि मुच्छिते, तित्व त कम्महिं किच्चती ॥ ७ ॥ व्याख्या-ये चापि बहुश्रुताः धार्मिका प्रामणाः भिक्षादाः स्यु-भवेयुः, तेऽपि ' अभि' समन्तात् 'नूम 'त्ति कर्म | माया वा, तत्कृतैरसदनुष्ठानञ्छितास्तीवमत्यर्थ कर्मभिरशुभैश्छिद्य[कत्य]न्ते-पीडयन्ते जन्तव इति गाथार्थः ॥ ७ ॥ साम्प्रतं ज्ञानदर्शनचारित्रमन्तरेण नापरो मोक्षमार्गोऽस्तीति दर्शयबाहअह पास विवेगमुट्टिते, अवितिपणे इह भासई धुवं। णाहिसि ? आरंकओ परं,वेहासे कम्मेहिं किञ्चती ___व्याख्या-'अह पास 'ति + शिष्यं प्रति गुरुर्वक्ति यथा-भो शिष्य ! त्वं पश्य-कश्चित्तीथिको 'विवेक' परिग्रहपरित्यागं कृत्वा ' उस्थितः' प्रव्रज्याविषये सावधानोऽभूत् , परं सम्यक्परिज्ञानाभावादवितीर्णः-संसारसमुद्रात्स्वयं न | तीर्णस्तथापि भाषते-अस्मदीयादेवाचारान्मुक्तिरिति, ततश्चाहो !! शिष्य ! तन्मार्ग प्रपन्नस्त्वं 'आर' इहलोकं 'परं' | परलोकं कथं ज्ञास्यसि ? अपितु न ज्ञास्यसि, ततश्च इहलोकपरलोकभ्रष्टः सन् 'वेहास 'त्ति अन्तराले स्थित एवं स्वकृतैर- | शुभैः कर्ममिः कृत्यते ' पीडयते इति गाथार्थः ॥ ८॥ पुनः शिष्य आह-ननु तीथिका अपि निष्परिग्रहास्ततश्च तत्कथं न मोक्षावाप्तिरित्येतदाशंक्याइx भिक्षामहीतुमिच्छकाः । + 'अत्यनन्तर मिति बृहद्वृत्तौ। Page #143 -------------------------------------------------------------------------- ________________ जह वि य नगिणे किसे चरे. जहू वि य भुंजइ मासमंतसो । जे इह मायाइ मिज्जई, आगंता गब्भायऽणंतसो ॥ ९ ॥ व्याख्या-पद्यपि कश्चित्तापसादिस्त्यक्तपरिग्रहो नग्नः कृशश्च चरेत्-प्रवज्यानुष्ठानं कुर्यात् । 'जह वि य भुजह . मासमंतसो' यद्यपि मुक्ते मासेन तथाप्यान्तरकषायापरित्यागान मुच्यते, य हह तीथिको मायया मीयते, एतावता कषायैर्युज्यते, स गर्भाद्गर्ममेष्यति ' अनन्तशो' निरवधिक कालं, अग्निशमवत्संसारे पर्यटनीति गाथार्थः ॥ ९ ॥ पत्तो मिध्यादृस्कृत कष्टानुष्ठानेऽपि न मोक्षाचातिः, अतो मदुक्त एव मार्गे स्थेयमेतद्गर्भसुपदेशं दातुमाह पुरिसोरम पावकम्मुणा, पलियंतं मणुयाण जीवियं ।। सन्ना इह काममुच्छिया, माहं जति असंवुडा नरा ॥१०॥ ___ व्याख्या--हे पुरुष ! असदनुष्ठानादुपरम-निवर्तस्त्र, यतः-पुरुषाणां जीवितं सुबद्दपि त्रिपल्योपमान्तं, संयमजीवित पल्योपमस्यान्त-मध्ये वसते, तदप्पूनं पूर्वकोटिमितं, तदपि गतमेव जानीहि, एतावद्विज्ञाय यावजीव्यते तावत्सदनुष्ठानेन सफलं कर्तव्यं, ये पुनर्भोगस्नेहपके मग्नाः कामेषु चाध्युपपन्नास्ते नरा असंवृत्ताः सन्तो मोहं यान्ति-हिताहितप्राप्तिपरिहारे मुझन्तीति गाथार्थः ॥ १० ॥ यद्येवं ततः किं कर्तव्यं । तदेवाह जाययं]इतं (१) विहराहि जोगवं, अणुपाणा पंथा दुरुत्तरा । Page #144 -------------------------------------------------------------------------- ________________ अणुसासणमेव पक्कमे, वीरोहि सम्मं पवेदितं ॥ ११ ॥ व्याख्या-स्वल्पं जीवितव्यमवगम्य विषयाँश्च क्लेशप्रायानगम्य छित्त्वा गृहपाशवन्धनं 'यतमानो' यत्नं कुर्वन् प्राणिनामनुपतापेन — विहर' उद्युक्तविहारी भव | कथम्भूतः सन् ? 'योगवान्' संयमयोगवान् गुप्ता समिति गुप्ता, किमित्येवं ! यतः-पन्थाः सूक्ष्मप्राणिमिराकान्तस्ततस्तस्मिन् पथि जीवविराधनामन्तरेण विहरणं दुष्कर, अत एवेर्यासमितियुक्तो वज, एवमन्यास्त्रपि समितिषु सततोपयुक्तेन भवितव्यं, [ 'अनुशासनमेव' ] यथागमभेव-सूत्रानुसारेण संयम पालयेदेतच सर्वेीर-रहद्भिः सम्यक्प्रवेदितं ॥ ११॥ अथ के ते वीरा ! इत्याहविरया वीरा समुट्टिया, कोहकायरियाइपीसणा, पाणे ण हणति सबसो, पावाओ विरताभिनिव्वुडा ॥ व्याख्या-वीराः के उच्यन्ते १ ये हिमादिपापेभ्यो निवृत्ताः, पुनः कीदृशाः ! 'समुस्थिताः' सम्यगारम्भपरित्यागेन । समुत्थिताः क्रोधकातरिकादिपीषणाः क्रोधग्रहणान्मानो गृहीतः, माथा-कातरिका, नद्हणालोमो गृहीतस्तदपनेतास, तथा प्राणाभ घ्नन्ति ' सर्वधः' मनोवाकायकर्मभिः, पापाच सावधानुष्ठानरूपाभित्ताः, अत एवामिनिचा:-क्रोषाधुपशमेन शीतीभूताः, ईदृशा वीस इति गाथार्थः ॥ १२ ॥ पुनरप्युपदेशान्तरमाह नवि ता अहमेव लुप्पए, लप्पंती लोगांस पाणिणो । एवं सहिए य पासए, अणिहे से पुढे अहियासए ॥ १३ ॥ Page #145 -------------------------------------------------------------------------- ________________ व्याख्या-परीषहोपसर्वैरभिद्रुतः सन् एवं विचिन्तयेत् न च तावत् अहमेवैकः परीषदोपसर्गेर्लुप्ये- पीड्ये, अपि त्वस्मिँल्लोके अन्येऽपि प्राणिनस्तिर्यग्मनुष्यादयोऽतिदुस्सहे। सैलुप्यन्ते - पीडयन्ते, परं तेषां सम्यग् विवेकामात्राच काऽपि निर्जरा, एवं [ ज्ञानादिभिः ] सहितो वा आत्महितः सन् पश्येत् कुशाग्रीयथा मुख्या अनन्तरोदितं पर्यालोचयेत् । तथा ' अणिह 'त्ति क्रोधादिभिरपीडितः सन्-गजसुकुमालादिवन्महासच्चः परीषः स्पृष्टोऽपि तानधिसहेत- मनःपीडां न विदध्यादिति । अथवा अनि ' इति तपःसंयमे परीषहसहने वा अनिगूहित बलवीयों भूयादिति गाथार्थः ।। १३ ।। अपि च 4 धुणिया कुलियं व ठेववं, किसए देहम[सणाईहिं + ]णासणा इह । अहिंसा व अधोपुणिया मनेदितो ॥ १४ ॥ व्याख्या- यथा कुडथं गोमयादिलेपेन सलेपस्सन् झाड [जाघट्य]मानं लेपापगमात्कृशं भवति, एवं हे चुने ! स्वमपि 'धूत्वा' विधूय लेपं कुडवत् देहं [ अनशनादिभिः ] कृशयेद् - अवचितमांसशोणितं विदध्यासदपचयाच्च कर्मणामयो भवतीति भावः तथा [न विहिंसा ] [[वि]हिंसा, तामेत्र प्रकर्षेण त्रजे-दहिंसाप्रधानो भूयादित्यर्थः । 'अणुधम्मो ' मोक्षं प्रत्यनुकूलो घर्मो 'मुनिना ' सर्वज्ञेन 'प्रवेदितः ' कथित इति गाथार्थः ॥ १४ ॥ किच-सउणी जह पंसुगुंडिया, विहुणिय धंसयती सिवं रथं । एवं दद्वितोवहाणवं, कम्मं खवति तवस्सिमाहणे॥। १५ + कुलीय दीपिकाऽऽदर्शेऽयं पाठो युज्यतेऽपि चैवंविध एव वृत्त्याद्यभिप्रायतः । Page #146 -------------------------------------------------------------------------- ________________ व्याख्या- ' शकुनिका ' पक्षिणी यथा 'पांशुना' रजसा अवगुण्ठिता सती अ ' विधूय' कम्पयित्वा तद्रजः ' सिवं ' बद्धं ' ध्वंसयति' अपनयति एवं तपस्वी माइनो +' दवितो ' द्रव्यो भन्यो मुक्तिगमनयोग्यः 'उपधानवान् ' तपोयुक्तः कर्म ज्ञानावरणीयादिकं क्षपयति- अपनयतीति गाथार्थी || १५ ॥ अथानुकूलोपसर्गमाह - उट्टियमणगारमेसणं, समणं ठाणठितं तवस्सिणं । डहरा बुड्डा य पत्थर, अवि सुस्से ण य तं लभे जणा ॥ १६ ॥ व्याख्या- ' अनगारं संयमाने त्यिवं तं उचरोत्तर विशिष्टत्तपोनिष्टतदेहं स्थानस्थितं कदाचित् 'उहरा:' पुत्रनप्त्रादयो ' वृद्धाः ' मातृपितृप्रभृतयः 'उन्निष्क्रामयितुं ' प्रवज्यां मोचयितुं प्रार्थयेयुस्ते तं साधुमेव वदे :- वयं भवता प्रतिपाल्याः, न स्वामन्तरेण कोऽपि नः पालयिता, एवं च ते भणन्तोऽपि जनाः पुत्रादयः अपि 'शुष्येयुः' श्रमं गच्छेयुर्न च तं साधुं विदितपरमार्थं ' लभेरन् ' नैवात्मवशं विदभ्युरिति गाथार्थः ॥ १६ ॥ किश्व – as कालुणियाणि कासिया, जइ रोयंति य पुत्तकारणा । दवियं भिक्खुं समुट्ठियं, नो लब्भंति ण संठवित्त ॥ १७ ॥ व्याख्या - यद्यपि ते मातृपितृपुत्रकलशादयः ' कारुण्यानि ' करुणाप्रधानानि वचांसि अनुष्ठानानि कुर्युः 'रोयंति 'ति + " मा बधीरिति प्रवृत्तिर्यस्य स प्राकृत शैल्या माहनः " इति हर्षकुलगणिः । Page #147 -------------------------------------------------------------------------- ________________ S या सदन्ति पुननिमित, अथा-सबर्द्धनमेकं पुत्रं समुत्पाय व पच्ने, समापि ते मिर्धा 'द्रव्यं पक्तियोग्य "मास्थित Hए संयमोस्वामेन न लमन्ते-न शक्नुवन्ति प्रवज्यातो भ्रंशयितुं नापि संस्थापयितु-गृहस्थमाये, न इम्पलिशासपात्रपितमिति गावाः ॥ १७ ॥ अपि - जह वि[य] कामेहि लाविया, जइ णेजाहि णं पंधिउं घरं । जति जीवति नावकंखए, नो लम्भंति न संठवित्तष ॥१८॥ रूपारूपा-पपपि से साधु कामभोगोभयन्ति यदिवा पपा गृह नयन्ति, एवमनुकूलपतिकूलोषप्तगी पीडितोऽपि । जीविखं न पाछति, किन्तु मरणमाद्रियते, पर नासंयमे प्रवर्धने, तथापि से स्वजनास्तं साधु 'नो सम्मति' न लभन्तेन प्राप्नुकत्यास्मसास्क नापि गृहस्थभावेन संस्थापयितुमलमिति गाथार्थः ॥ १८ ॥ किश्व सेइंति य णं ममाइणो, माया पिया य सुया य भारिया। पोसाहिणे पासओ तुम, लोग परं पि जहासि पोसणे ॥ १९ ॥ ज्यास्या-पपि ते मातापित्रादयः ममाइणो' ति ममत्वयन्तः-स्नेहालयः पमित्यलारे 'सेहंति सिं || विक्षयन्ति । कथं विधयन्ती त्याह-यथावस्थिवार्थदशी स्वं 'पश्यका वक्ष्मदर्शी सश्रुतिकः पश्य नो-ऽस्मान अपनवदुखितान् पोपकामना न ना 'पोषय ' पालय, अन्यथा इहलोकपरलोकं अहासि-हलोकपरलोको भविष्यसि, अस्मत्पालनेन Page #148 -------------------------------------------------------------------------- ________________ पुण्याचामिरेदेसि गामार्थः ॥ १९॥ एवं वैरुपसर्गिका सन्तः केचिरकातराः कदाचिदेतवर्णरित्याइ अने अनेहिं मुच्छिया, मोहं जंति नरा असंखुडा । विसमें विसमेहि गाहिया, ते पावेहिं पुणो पगम्भिया ॥ २० ॥ ध्यारण्या-'अन्य' अस्पसवा कानराः प्राणिना अन्यै-र्मातापित्रादिभिर्मूच्छिता:-ममममन्ता असंवता नरा, एषम्भूता IM मोई पान्ति-सदनुष्ठाने समन्ति, तवश्व ते पिमै-रसंयौदस्थैषिषम-असंयम प्राहिताः सन्तः पुनः पापकर्मणि प्राचा 'प्रगस्मिता 'वां गताः सन्सा पापं कुर्वन्तो न लञ्जन्त इति गाथार्थः ॥ २० ॥ ततः किं कर्तव्यमित्याह तम्हा दधि इक्ख पंडिप, पावातो विरए अभिनिव्वुडे । पणता पीरा महाबीहि, सिद्धिपणेयाउयं धुर्ष ।। २१ ।। पाल्या-पतो मातापित्रादिलिता पापकर्मसु प्रगल्मा भवन्ति, स्मारवं पण्डितः । सदसद्विवेकयुस्त द्रव्य- 1. भूतो ' रागवे परहितो सक्तिगमनयोग्यः सन्न ईशस्व-सहिषाकं पर्यालोचय, पापेभ्यो विरता अभिनितः' कोषादिपरि-IN स्यागाच्छीवीभूनः प्रपा (प्राप्ताः ) वीराः महावीथि सिद्धिपथं ' सानादिमोक्षमार्ग 'स्व' चष्पमिचारिणं अषाम्य स एब मार्गोऽनुष्यो, नासदामनगरमाध्यमिति गाचार्यः ॥ २१ ॥ पुमरप्युपदेशदानपूर्वकमपसंहरमाह Page #149 -------------------------------------------------------------------------- ________________ " - वेयालियमग्गमागओ, मणवयसा कारण संवुडो। चिचा वित्तं च णाइतो, आरंभ व सुसंडे परे ॥ २२ ॥ तिमि ।। व्याख्या-कर्मविदारणसमर्थ मार्गमागवो भूत्वा त्वं मनोवाकायसंपता पुनस्स्पल्या विजातीयांक समान सापपारम्मं च सुर्सतः संयमानुष्ठान परेदिति गापाथः ॥ २९ ॥ प्रपीमीति पूर्ववत् ।। [वि ] पैतालीयस्य प्रथम, [ उद्देशका , प्रथमानन्तरं द्वितीयः प्रारम्पतप्रथमे उदेशक भगरता श्रीषमस्वामिना स्वघुत्राणां देशना प्रतिपादिता, हापि सैवामिधीपते, तश्रेयमाविमा माया तवसं व जहाइ से रयं, इति संखाय मुणी ण मजसी ।। गोपन्नतरे य माहणे, अहउसेयकरी अन्नसि इंखिणी ॥१॥ व्याख्या--यथोर्गः स्वां ' रखच ' निर्मोके परित्यागाईत्वात्परित्यजति, न तन्त्र प्रतिगन्धं विधरो, वथा साधुरपि रज || इष रखो-अष्टप्रकारे कर्म अपापिस्वेन परित्यजति, एवं कपारामाषात्काभावः, इति सजधाय 'धात्वा मनिर्न मजति मदं न करोति, कथं ! गोश्रेण काश्यपादिना, अन्यतस्महणेन शेषायपि सदस्थानानि त्यजेत् 'माहना' साधु, न फेवलं || मदं स्पजति, अश्रेयस्करी-पापकारिणी [इखिणि 'सि ] निन्दा, साऽप्यन्येषां न कार्यति गाथार्थः ॥ १ ॥ अम परनिन्दादोश्मपिकस्याइ Page #150 -------------------------------------------------------------------------- ________________ जो परिभवई परं जणं, संसारं परियचई चिरं । अदु इंरिखणीया उपाविया, इति संखाय मुणी ण मज्जति ॥ २ ॥ याख्या - यो प्रविवेकी परं जनं पराभवति डीलयति स पुमान् तरकसेन कर्मणा चिरं संसारोदधौ परिवर्तते परि अमति 'अ'ति [य]तः पश्परिभवादवयं संसारे भ्रमणं, अतः 'इंखिणी' निन्दा 'पापिकेन' सदोपैत्र, अथवा 'इंग्विणी' उच्चस्थानादधमस्थाने पातपति, इत्येवं सचाय ज्ञात्वा मुनिर्बात्यादिभिर्यथाऽहमवंशजः श्रुतपस्वी अस तु मतो दीन एवेति न माद्यति न मदं विवस इति गाथार्थः || २ || अथ यद्विषेयं तद्दर्शयितुमाह 1 ܝ जेयावि अणायगे सिया, जेवि य पेसगपेसए सिया । जे मोणपदं उबट्टिए, जो लज्जे समयं सया चरे ॥ ३ ॥ ध्याख्या - अन्यस्तावशिष्ठ, या कोडप्यनायकः--यस्यापरः प्रभुः कोऽपि नास्ति, एवंविपचक्रमर्यादिकस्यात् यापि यस्यापि प्रेष्य- स्तस्यैव राज्ञः कर्मकरस्यापि कर्मकर:, सोऽपि चेन्मनपद-संयमस्तं समाश्रितः सोऽप्यलभमान उत्कर्षमकुर्वन् सर्वाः क्रियाः परस्परतो वन्दनप्रतिरन्दनादिका विधते । इदमुक्तं मतिचक्रवर्त्तिनाऽपि मौनीन्द्रपद स्थितेन पूर्व[ प्रमजित ] मात्मप्रेष्यमपि यन्दमानेन लज्जा न विधेया [इवरेण घोत्कर्ष], एवं सामान्येनापि विनय वैयावृत्यादिकाः सर्वाः क्रियाः कार्या एवं समभावं सदा भिक्षुधरेत्-संयमोद्युक्तो भवेदिति गाथार्थः ॥ ३ ॥ Page #151 -------------------------------------------------------------------------- ________________ क पुनर्व्यवस्थितेन लामदौ न विधेयाविसि दर्शयितुमाह सम मागि संगो, संप मामले परिधए । जे आवकहासमाहिए, दविए कालमकासि पडिए ॥४॥ व्याख्या-पा शुद्धः श्रमण-स्तपस्वी सामायिकादिके अन्यतरे + संयमे प्रवर्तमानः समपिता लामदपरित्यागेन | प्रव्रज्या यानजीवं प्रतिपालयति, कियकाल ? यावत्कालं कथा श्रूयन्ते, मरणं यावत्समाधिधान् 'दुष्यो' रागोषरक्षितो यहि कालं करोति [वदा ] स पण्डित इति गाथार्थः ।। ४ ॥ अथ किमालम्म्यैतविधेयमित्युच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा। पुढे फरुसेहिं माहणे, अविहष्णु समयंसि रीयती ॥ ५॥ व्याख्या-तथा मुनिवर्विस्यावूर मोक्षं अनुदृश्य-यथा न धर्म विना मोक्ष इति पर्यालोचयति, सपा मत प-10 या प्रभाष जीवानां उच्चावचगतिखानलवणं, तथा अनागतं धर्मसमावं अनागतमाविनी चर्मप्रमावादगति प पर्यालोच्य || लामदौ न पिपत्ते । कथम्भूतो निः? पृष्टः परुपैः परीपहोपसर्गः 'अविहणु' चिअप मार्यमाणः स्कन्दकाषायशियगगवत्समये संयमे रीयत इति गाथार्थी || ५॥ पुनरप्युपदेशान्तरमाह + "पमस्थानानां स्ट्मानपतिमत्वादन्यवरस्मिन् संयमामाने, सामायिक शेषमापनीयायौ वा से." इति हर्षगाणिः Page #152 -------------------------------------------------------------------------- ________________ पण्णसमधे सया अए, समतापम्ममुदाहरे मुणी। सुहमे उ सदा अलूसए, णो कुल्झे णो माणि माहणे ॥६॥ पारुपा-प्रशासमाप्तः । पप्रज्ञा (अथवा)' पबहसमाधे' प्रश्नविषये प्रत्युवरदानसमर्थो चा साधुः सदा INiमस्कसायादिक (सथा) समतया अहिंसालवणं धर्ममदाहरे-स्कथयेन्मुनिः '' संपमे सदा ' अलूपको 'अविराषको | इन्पपानो न क्रुश्येद पूज्यमानो नापि 'मानी ' गर्वितः स्यान्माहन इति गाथार्थः ॥ ६ ॥ अपिव षडजणनमणम्मि संखुडे, सवढे हि नरे अणिस्सिए ।। हरएव सया अगाविले, धम्म पादुरकासि कासवं ॥ ७ ॥ व्याख्या-मबननमनो धर्मः, फिमुख्यने १ बहमिजेनेरात्मीयात्मीयाभिप्रायेण यथाऽभ्युपगमप्रशंप्तया स्तूयतेत प्रशस्यते, येन पादशो धर्मः स्वीकृतोऽस्ति स नमेव धर्म साधते । सोऽध्यात्मानं धार्मिक मन्यते +, अत एव बहुजननमनो। | धर्मस्तस्मिन् ' संपता' समाहितः सन् 'नस' पुमान सर्वपासाम्यन्तस्परिमई अप्रतिमदः सन धर्म ‘प्रादुरका | प्रकाश दिस्यर्थः । पर्समाने भूत निदेवमछान्दसवात् । कथम्भूतः हर इव स्वच्छाम्मसा मृतः अनाविलो' जलचरजीव- ।। | संधोभेणाप्यकलुषः, एवंविष! माधुः वान्त्यादिलक्षणं दशविध काश्यप तीर्थकर सम्बन्भिनं धर्म प्रकाशदिति गावाः ॥७॥ | + अत्राभयकुमारकुतपरीक्षापुण्यपापोपरि धवले तर पटपासाहकथा मा । Page #153 -------------------------------------------------------------------------- ________________ अथ महुजननमने धर्मे व्यवस्थितो पादृशं धर्म प्रकाशयति तयितुमाह-- बहवे पाणा पुढो सिया, पचेयं समयं सभीहिया।जे मोणपदं उवाद्विते, विरर्ति तस्थ अकासि पंडिए ॥८॥ ____ व्याख्या-बहनो-ऽनन्ताः प्राणिनः पृथक् पृथिध्यादिभेदेन म्हमपादरपर्याप्तापर्याप्तभेदेन नरकगत्यादिभेदेन या संमारमाथिताः, सतरते सर्वेऽपि प्राणिनः सुखाभिलारियो दुस्खद्विष इति पर्यालोच्य यस्तेषु समय आनयति-आत्मसाम्यं गणयति साधुः, या पुनर्मोनीन्द्रपरिषु मारिन रोनिखित इति गाथार्थः ॥८॥ अपिषधम्मस्स य पारए मुणी,आरंभस्स य अंतए लिए। सोयंतियणंममाइणो,णो लम्भंति णियं परिगहं ॥९॥ ___ व्याख्या-स पूर्वोक्तगुणयुक्तः साधुधर्मग श्रुतचारित्ररूपस्य पारणा सिद्धान्तपारगामी, स एल सिद्धान्ततस्तयेचा सम्पक चारित्रानुष्ठायी पा, पारिश्रमधिकृत्याह-' आरम्मस्य' सावधानुधानरूपस्य ' अन्ते' प्रान्ते स्थित इति, आरम्माभिश्च इति भारः, एवंविधो निर्भवति । ये पुनवविधा भवन्ति । अतसुकताः सन्तो मरणे दुःखे पा मा सम्पस्थिते आत्मानं शोचन्ति. यदिबाइमरणाहवर्धनाशे खाममाणोति ममेटमहमस्य व शोषन्ति, ततब वे शोचमाना अपि गतं मृतं नष्टं परिग्रई आत्मीयममी पा न लभन्ते-न प्राप्नुवन्ति, पदि पा धर्मस्य | पारगं मुनि आरम्माभित्रचं सजना मातापित्रादयो ममत्वयुक्ताः स्नेहालवा शोचन्ति, परं न च सं साधु निजम-प्यास्मीयः | परिणामा गृहीतमपि लमन्ते, नात्मसार्वन्तीति गाथार्थः॥९॥ तदेवाइ Page #154 -------------------------------------------------------------------------- ________________ इइ लोग हावहं विदू, परलोगे य बुहं बुगई। विद्धंणामेतं इति १ ॥ १० ॥६ व्यापा- इहलोकेन्यादि, इहलोके परलोके हिरण्यस्वजनादिममतोत्पादितकर्मजं दुःखं भवति, तदुपादाने कर्मोंपादानं, तथा हिरण्यादिपरिग्रहया स्त्रीक्रियते, परं विध्वंसनधर्मे न चिरावस्थायि, एवं जानन् कः सकर्णो मनुष्यः 'अभावासं 'गृहवासमावसेत् ? यत:- " द्वारा: परिभवकाराः, बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जन्मस्थ मोहो ?, ये रिपवस्त्रेषु सुहृदाशा ।। १ ।। " इति गाधार्थः ॥ १० ॥ पुनरप्युपदेशान्तरमाह महता पलिगोवजाणिया, जाविय बंदणपूयणा इहं । सुहुमे सल्ले दुरुदरे, विउमंता पजज्ज संथवं ॥११॥ व्यारूपा -इह साधोः स्वजनाथ भिवङ्गो मागतः 'पलिगोपो' कर्दमस्तत्समो जानीहि यथा महान् पकुः प्राणिनां गुरुरस्ता स्वजनादिस्नेहः इति श्रात्वा राजादिनिकायस्य [गा] वन्दनापूजना साऽपि साधोः पतिमन्धकरी - स्वाध्यायादिविशफरी मन्तध्या, ववध साधुना कर्मोपशमर्ज फलमित्यैवं मत्वा राजादिवन्दनपूजना उत्सेको न विषेयः । किमिति १ पक्षो गर्षात्मकमेरे सूक्ष्मं शल्यं वर्षते इति शाखा विद्वान् साधुस्तेषु 'संस्वर्ष' परिचयं प्रजधात् स्वजेदिति गाथार्थः || ११| as नागार्जुनीया अध्येषं पठन्ति + - + नेयं निम्नलिखिता गामा व्याख्याता हर्षकुलगणिभिः । Page #155 -------------------------------------------------------------------------- ________________ - = rak पलिमंथमहं रियाणिया, जापि य वंदणपूयणा इहं। सुहम सल्लं दुरुद्धरं, तंपि जिणे एएण पंडिए॥११॥ अस्या चायमर्थ:-सामोर स्वाध्यायध्यानपरस्यैकान्तनिस्पृहस्य योऽपि चायं पन्दनापूजनादिका सत्कारः क्रियते, --- बसावपि सागर सदनुष्ठानस्य या महान् 'पलिमन्थो' विघ्ना, आस्ता तावत्स्वजनाविधभिङ्गाभागस्तमिरपेयं परि. माय सूक्ष्मं वस्पं कुरुवरं घातस्तमपि जये वपनपेस्पण्डित ' एतेन ' वक्ष्यमाणेनेति गापायी ॥ ११ ॥ एगेचरे ठाणमासणे, सयणे एगे समाहिए सिया। भिक्खू उवहाणवीरिए, वइयत्ते अम्झत्तसंवुड़े ॥१२॥ व्याख्या-तथा भिक्षुरेक एष गुम्पन एकाविहारी बापत संगझेपर हसबरवा एवं स्यामासनयनादिनायव 'समाहितो'धर्मादिध्यानयुक्तः स्यात् , सर्वास्वप्यवस्था रागद्वेषविरहासमाहित एवं स्यात् । 'उपचाने 'तपस्यनिगूहितालवीयों ' बागुता' सुपोलोचिताभिषापी ' अध्यात्म ' मनस्तेन संपतो भिक्षुर्भपेदिवि गाथार्थः ॥ १२ ॥ किन जो विहे णावपंगुणे, दारं सुन्नघरस्स संजए । पुढे ण उदाहरे वयं, ण समुच्छे एगे संथरे तणं ॥१३॥ व व्याख्या-तथा भिक्षुः कापि शपनार्थी शून्यगृहस्थितो शारं कपाटादिना न स्थगयति नागपंगुणे ति नीघाटयेत्, ।। स्पोऽन्यत्र वा स्थिता केनचिधर्मादिक मागादिकं वा पृष्टः सन् सारा वाच नोदाहरेत्-न भूपाद, जिनकल्पिकादि. निरषयामपि नसूयात् , तथा न समुच्छिन्या-तृणानि कचवरे वा प्रमार्जनेन नाफ्नयति, नापि स्वापार्थी कपिदामिप्रदिफस्तुगादिकं संस्वरेत-वगैरपि संसारकं न कुर्यात किं पुनः कम्पत्पादिना, अन्धोऽपि साधुः सुपिरतणं न संस्तरेविति Page #156 -------------------------------------------------------------------------- ________________ गाथार्थः ।। १३ ।। यथा—— जस्थ स्थमिप अणाउले, समविसमाई मुणी हियासए । चरमा अदुवा विभैरवा, अदुवा तस्थ सरीसिवा सिया ॥ १४ ॥ + *पाख्या - तथा भिक्षुर्यत्रैव सूर्योपैति तत्रैव तिष्टति, तथा ' अनाकुल' परीषहोपसनाको मवति सुनिभावस्थिसंसाररूपः समविषमाणि शयनासनादीनि अनुकूल प्रतिकूलानि सम्पम् ' रागद्वेषरहितत्तयाऽधिसदेत । तथा परका 'देशमास्तथा 'भैरव' भयानका अधिवास्तथा 'मरीखपाः' सर्पादयो भवेयुस्तत्तभोपसर्गान् परीषद्दष सम्पमसितेति गायार्थः ॥ १४ ॥ साम्प्रतं त्रिविधोपसर्गादिनमधिकृत्याह 1 सिरिया मणुया व दिवगा, उवसग्गा सिविद्दाहियासिया । लोमादियंपि न इरिसे, सुन्नागारगते महासुणी ॥ १५ ॥ व्याख्या-तिर्यमनुष्य देवानुपसर्गानविसदेत +रोमोममपि न कुर्यात् ४ दृष्टिसुखविकारादिपरिग्रह के स्थितः १ शून्यागास्तः-शून्यगृहव्यवस्थितः उपलक्षणार्थस्य त्पिवनादिस्थितो महामुनिर्जिन कलिकादिरिति गाधार्थः ॥ १९५॥ किथा+खोकिमपि न त् मयेन x विणा टि० इति तृपुती । C Page #157 -------------------------------------------------------------------------- ________________ नो अभिकंखेज जीवियं, नो वि य पूयणपत्थए लिया। अज्झत्यमुर्विति भेरवा, सुमाग गरस मिसुमो । । , व्याख्या-स भिक्षुस्तभैरवैरुपस पीव्यमानोऽपि जीविसं नाभिकांक्षेन, जीवितनिरपेशेणोपसर्गाः सोडल्या, नैत्रोप- | सर्गसहनवारण पूजानार्थकः स्यात्- पूजापभिलाषी मवेत् । एवं जीवितपूजानिरपेक्षस्य ते उपसर्गाः अभ्यस्तभावं-समीप. भाषपगच्छेयुः, शून्यागारगतस्य साधोरेवं शीतोष्णादिजनिता उपसर्गाः सुसहा भवन्तीति गाथार्थः ॥ १६ ।। पुनरप्युपदेशान्तरमाह उषणीयतरस्त ताइणो, भयमाणस्स विविक्कमासणं । सामाइयमा तस्स जं, जो अप्पाण भए ण दसए ॥ १७ ॥ पारुपा-येनास्मा ज्ञानादापनीततरः, प्रतावता चानादो आत्मा स्थापिसोऽस्ति पेन, तस्य सायोखायिनः परात्मप्राणनिस्तम्प तारकस्य, तथा भजमानस्य विविक्तं श्रीपञ्चपण्डकादिषर्जितमासन-बसत्यादिसेवमानस्य, तस्यैषम्भूतस्य | !! साधोः सामायिकं समभावरूपमाहुः सर्पशाः। यश्चास्मान भये परीपदोपसर्गजनितेन दर्शयेत्, सङ्गीहर्न मवेत्तस्य सामापिकमाहुरिति गाथार्थः ।। १७॥ कि उसिणोदगतत्तभोइणो, धम्मट्टियस्स मुणिस्स हीमतो । Page #158 -------------------------------------------------------------------------- ________________ संसग्गि असाहु राइहि, असमाही उ तहागयस्स वि॥१८॥ म्याख्या-उष्णोदकतातभोजिनः साधोखिदण्डोद्यान उष्णोदकपायिनः, अथवा उणमेप पिति, न शीतलं कत्या पिरतीति भारत, धर्म श्रुतचारित्ररुपे स्थितस्य सुनेः 'होमसो' लक्षावता, एवंविधस्य माधो राजादिकसंसगोंऽप्यसमापये स्यात्-यानादिविनकदेव जायत इति गाघार्थः ॥ १८ ॥ पुनरूपदेशान्तरमाइ अहिगरणकडस्स भिक्खुणो, वयमाणस्स पसज्झ दारुणं। अरे परिहायती ना. अदिगर : नरेज पंडिए ।। १५ ।। पाख्या-अधिकरणकरम्प फलहमरस्य भिधोः 'प्रसस' प्रकट मेच 'दारुणां' फर्कशा वाचं मुषतः ' अर्यो | मोहः संयमो या, स बहुपरिबीयने, रनावता पाययतः कलहं पूर्वतः कर्कशा वाचं सुनता सामोः संयमार्यो हीयतेसंयमो चसमुपयाति । बहुना कालेन सश्चितं विकृष्टेन तपसा पन्मइत्पुग्यं तत्सर्वमधिकरणं कुर्वतः सायो। क्षयपति । "x अनियं चरित, देसूणाए य पुब्धकोडीर! पि कसाइयमितो, हारए नरो मुहत्तेण ॥ १॥ जे अजिय ४ यदर्जिवं चारित्रं पेशोनथा व पूर्वकोट्या । तपि कायितमात्रो हारमेनरो मुहून ॥ १॥ यचर्जित समीनाकैश्ठपोनियमचर्यमयः । माहु तछायन्तास्याष्ट शाकपः ॥३॥ शमीनजरिति "बो निम्ने वसभेरे" मनेकापनादूपसभेवकम्पः समीपत्रेरिति । । Page #159 -------------------------------------------------------------------------- ________________ समीवल्लएहिं, सवनियमबभमईपहि। माहु तयं कलहता, अह सागपत्तेहिं ॥२॥" इविधालाई मनागप्यधिकरण न कुर्या-पण्डिना-माघुरिति गाधार्थः ॥१९॥ सीसोदगपडिदुगंछिणो, अपडिण्णस्स लशवसप्पिणो । सामाइयमाहु तस्स जं, जो गिहिमचेऽसणं न भुंजती ।। २० ॥ ____ व्याख्या-माधोः सचिसोदफजुगुप्सास्य-सचितोदकारिहारिगा, तपा अप्रतिनस्य' निदानं सर्वधाऽन्यतः, " | वा ' लवावसर्दिषण: ' लब-कर्म, तस्मादवसर्पिणा, कर्मरन्धोपादान कारग भूतावनुष्ठानाभिरसितस्य साधो सामायिकNI माहुः सर्वाः । यो — गृहस्थमाजने' कांस्यपात्रे न पड़े तस्य सामायिक कथयन्ति जिना इति गाथार्थः ॥ २० ॥ किश न य संखयमाहु जीवियं, तह विथ बालजणो पगम्भती । बाले पाहि मिजती, इति संखाय मुणी न मजती ॥२१॥ व्याख्या तथा जीवित-मायुः कालपर्यायेण श्रुटितं सत्पुनः म प संम्बप 'मिति 'संस्क' तन्तुसन्धातुं न । शक्यते, तथापि पालो' भूखों जना 'प्रारमने पापं कृत्वा न लाने, म च वाला 'पापैः' पापकर्ममिरशोभनफतव्यीयने-श्रीयने, इत्येवं सत्याय 'परता मुनिने मापति, असदनुमान कृत्वर मया शोमनं कृतमिति न प्रगल्भतेन भृष्टो भवतीति गावार्थः ॥ २१ ॥उपदेशान्तरमाइ Page #160 -------------------------------------------------------------------------- ________________ 1 छंदेण पले इमा पचा, बहुमाया मोहेण पाउडा । विथडेण पलेति माहणे, सीउपदं वयसाऽहिवास ॥२२३॥ व्याख्या—' छन्दो'ऽभिप्रायस्तेन स्वस्वाभिप्रायेण [ इमाः प्रजाः अयं ] लोक ' पलेति वासु तासु नरकादिगतिषु पर्यटति, एके दर्शन स्त्रादिणः अजादिकवधमपि धर्मकारणं वते, तथा बनबान्यादिपरिग्रहे पृथिव्याधारम्भेऽपि नर्ममेव जानते, एवं लोको ' बहुमाय: कपटप्रधान: ( माया ) मुग्धजनरखनाथ कपटात्मिकाः क्रियाः कुर्वन्ति, परं श्रीश्री रामरूपितं मार्ग सम्यग् न जानन्वि, अज्ञानात्वात् तेन सत्येतरव्यक्ति न लभन्ते इति शास्त्रा सुनिर्मानः 'बिकटेन' प्रकटेन अभावेन कर्मणा मोक्षे संयमे वा प्रकर्षेण लीपते प्रलीयते, शोभनमात्रयुक्तो भवतीति भावः शीतोष्णादिपरीषा ‘वयसा 'त्रिकरणशुया सम्यगविसदेदिति गाथार्थः ।। २२ ।। अपिच 1 1 कुजप, अपराजिए जड़ा, अक्रलेदिं क्रुसला है दीवयं । कडमेव महाय णो कलिं, नो तेषं नो चेव दावरं ॥२३॥ व्याख्या – 'फुजयो' द्यूतकारर अपराजितो 'दोध्यम्' कुलस्वादम्पैर्न जीपसे, अक्षः कपर्दकैः रममाणः 'कमेव' चतुष्कमेव गृहाति तलवजयत्यासेनैव चतुष्केण दीव्यति, न फलिं' एककं नापि ' ' त्रिक, नापि ' दारं ' द्विकं गृहासि, चतुष्केणैव लब्धजयत्त्रादिवि गाथार्यः ॥ २३ ॥ अथ दान्तिकमाइ - एवं लोगम्मिताड़ा, बुझ्ए जे धम्मे अणुचरे । तं गिल हियंति उत्तमं, कडमेव सेसऽवहाय पंडिए ॥ २४॥ व्याख्या—यथा धूतकारः प्राजयत्वात्सचमं दीयंचतुष्कमेष गुद्धाति एवमस्मिलोके 'वायिना' सर्वशेनोक्तो Page #161 -------------------------------------------------------------------------- ________________ FIE] योऽयं धमः वान्त्यादिलक्षणोऽनुर:-प्रधानस्त स्वीका, यथा तकारः शेषमे फकाद्यपाहाप 'कर' [कतपुगं-चतुकं ] || -17| गृह्णाति, एवं 'पण्डित।' साधुरपि गृहस्थ-प्रावनिक-पार्थस्थाविभावमपाय सम्पूर्ण महान्तं सर्वोसमे [धर्म] गृहीया. दिति गावाः ॥ २४ ॥ पुनरप्युपदेशान्तरमाइ--- उत्तर मणुयाण आहिया, गामधम्मा इति मे अणुस्सुयं । जंसि विरता समुट्टिया, कासवस्स अणुधम्मचारिणो ॥१५॥ व्यारूपा-- उत्तराः ' प्रधाना:-दुर्जया 'प्रामधर्माः' भन्दादिपञ्चविषयाः सर्वज्ञेण्याताः मनुष्याणा, प्रत्येतन्मया । || श्रुतं, पूर्व श्रीषमस्वामिना स्वपुरेभ्यः प्रतिपादित, सवा पायास्यगणधराः सुधर्मस्वामिप्रभृतयः स्वशि पेम्पः प्रतिपादयन्ति, येभ्यो ग्रामधर्मेन्यो विरताः 'सस्थिता' सम्यक्संयमेन ते 'काश्यपस्य' अषमस्वामिनो पर्वमानस्वामिनो वा यो धर्मस्तदनुचारिण-स्तीर्थकरप्रपीतधर्मानुष्ठायिनो मवन्तीति गाथार्थः ।। २५ ॥ मित्र जे एवं चरंति आहिय, नायएण महया महेसिणा । ते उट्टिय ते समुट्ठिया, अन्नोऽ सारिति धम्मतो ॥ २६ ॥ व्याख्या-2 मनुष्याः ग्रामधर्मेन्यो विरतिं कुर्वन्ति, आख्यातं महता महर्षिणा-भातपुत्रेण, वे धर्म परन्ति त एष। संपमोत्यानेन कृतीपिकपरिहारेणोत्थितास्त्र एष सम्यमार्गदेशनापरित्यागेनोरिषदा, नान्येत एष पपोतपर्मानुष्ठायिनो, Page #162 -------------------------------------------------------------------------- ________________ || मन्पोऽन्य-परस्परं 'धर्मता' धर्ममाश्रित्य धर्मतो या अश्यन्त सारयन्ति, पुनरपि सहमें प्रवर्तयन्तीति गायाः ॥ २५॥ किंवमा पेह पुरा पणामए, भिकख उवर्षि जिसए। जेमणहिणोणतात जाणांति समाहिमाहित॥ व्याख्या. प्रकाशकान मासिविषयातमाम मर. तेषां स्मरणमपि | अनागतांध नाकांक्षेद, अभिकांधेत 'उपषि' मायां अष्टप्रकार का फर्म, तद्धननाय-वपनयनायामिक्रषि-दमिलषेद , 91 ." र पूष शुक्लान् भन्नादिविषयान् ‘मा प्रेक्षस्व ' मा समर, तेषां स्मरणमपि मरतेऽग. TO तदेषानुष्ठानं कुर्याधन माया अष्टप्रकारं च कर्म अपधाति । तथा 'जे मणएहि ति दुष्टमनःकारि[ग उपतापकारिणो षा में शब्दादयो विषयास्तेषु ये महासया न नता:, कोऽर्थः ? ये पञ्चविषविषयेषु नासतास्ते सन्मार्गानुष्ठायिनः आत्मनि माहित आत्मनि व्यवस्थितं ' समाधि ' रागदेवपरित्यागरूपं धर्मध्यान जानन्ति, नान्य इति गाथार्थः ।। २७ ॥ | णो काहीहोज संजए, पासणीएण यसंपसारए।नचाधम्म अणुत्तरं,कयकिरिए ण याविमामए ॥२८॥ ___ व्यारूपा-संयतो गोचरपर्यायां भ्रमन काशिको न मावि-न कथाः कथयति, तथा विरुद्धा-पैशून्यापादिनी रूपादि । विका वा न कुर्यात् , राजादिना प्रश्नादि पृष्टः मन् प्रश्नादिकथ[क:-प्राश्निको न स्पाद, न सम्प्रसारको-देव से पष्टिपण्यसमर्पमहादिअर्थकाण्डादिपककमाविस्तारको भवेत् । किं कृत्वा ? सात्वा अनुचरं घमे, सम्यगजातस्य धर्म-T स्येताबदेव फलं, यदि स्थापरिहारेण सम्पक्रियावान् स्यात् । 'ककिरिए 'ति कृतक्रियक्ष + ममेदमहमस्य स्वामीस्येवं | +"सा-स्वभ्यम्स क्रिया' संयमानुवानरूपा येन सतक्रियतबाभसधन चापि मामको "तिपूर्ती Page #163 -------------------------------------------------------------------------- ________________ . - - -- पणिगी न भवेदिनि गा ! ४ ॥ किन छन्नं च पसंसप्णो करे,न य उकोसपगासमाहणे। तेसिं सुविवेगमाहिते, पणताजेहिं सुजोसितंधुयं ॥२९// ___व्याख्या-साधुः 'छम्नं मापा, प्रशस्यो + लोमस्तं न कुर्यात, तथा 'उत्कर्षको ' मानः ' प्रकाश कोषस्तं च । 'माइन: ' माधुर्न कर्यान , महापौ। कपायाणा ' वियका' परित्याग आदित:-कषायपरित्यागः कृतस्ते धर्म प्रति | प्रमताः। तथा त एव धर्म प्रति प्रणताः महात्मभिः सुष्छ 'जुष्टं' सेवितं 'धूत x संयमानुष्ठान, यदिवा या सदनुष्ठायिमि: । 'सुजोसिये ' ति सुश वितं धूनमाईस्वातं फर्मेति गाथार्थः ।। २९ ॥ अपिच| अणिसहिते सुसंवुडे, धम्मट्ठी उवहाणवीरिए। विहरेज समाहिइंदिप,आतहितं सुण लभती ॥३०॥ याख्या-- अणिहे ' अस्नाः स्नेहरहितः माधुः सहितो जानादिभिः, तथा ' सुसंपत ' इन्द्रियनोइन्द्रियस्रिोतसि. कारहितः । ' धम्माहि' धर्मः श्रुतचारित्राख्यस्तदर्षी । उपधान-तपस्तत्र पीर्यपान , स एरम्भूतो विहरेत्समाहितेन्द्रियः-10 संयतेन्द्रियः । कथमेव विहरेत् । यतः आत्महित संसारे पर्यटता प्राणिना (सुन्छु)तुःखेन प्राप्यते, अकृतधर्मानुधानेन अन्तुना | आत्महित (अतिवाखेन लम्पत इति गाथार्थः ॥ ३०॥ आरमहिवं च प्राणिभिर्न कदाविदवासपूर्वमिस्येतदयितुमाइ+ " प्रशस्पते-वैराद्रियते इति " | " धूयते--क्षिप्यते कर्म येन बर्त" इति हर्षकगणिः । Page #164 -------------------------------------------------------------------------- ________________ हि णून पुरा अणुस्सुतं, अदुवा तं तह णो समुट्ठियं । मुणिणा सामाइयाहितं, नाएणं जग सबदंसिणा ॥ देवनिना [ जगतः सर्वभावदर्शिना ] जातपुत्रीयेण सामायिकाद्यात्महितं समाख्यातं दन्नूनं निषितं अन्तुभिर्न च नैव (पुरा-प्रारंभवाद) अनुश्रुतं तदात्महितं जीव (पुरा ) श्रुतमपि नास्ति, कदाचिच्छ्रुतमस्ति तथापि यथाऽवस्थितं नानुष्ठितं ' न पालितं, अव एत्र प्राणिनामात्महितं सुदुर्लभमिति गाथाः ॥ ३१ ॥ पुनरुपदेशान्तरमाश्रित्याह- ་ एवं मत्ता महसरं, धम्ममिणं सहिता बहुजणा । गुरुण छंदात्रत्ता, विरता तिन्ना महोधमाहितं ॥ ३२ ॥ तिमि ॥ न्याया एवं आत्महितं सुदुर्लभं 'मत्वा' ज्ञात्मा च महदन्वरं धर्मविशेष कर्मगो वा विवरं प्राप्य ज्ञानादिसहिता पदको जना लघुकर्माणः सदनुष्ठानं समाश्रिताः सन्तो गुरोश्छन्दानुवर्चिन स्तीर्थ करोक्तमार्गानुष्ठायिनी विरताः पापकर्मेभ्यः सन्ततीर्णाः संसारसागरं महोब पारं, एवमापातं मया भवतामपरेबाईद्भिरन्येषां इति शब्दः परिसमाप्य नवमीत माथार्थः॥ ३२ ॥ इति चैताली पाध्ययनस्य द्वितीयोदेशकटीका । उक्त द्वितीयोदेशका साम्प्रतं हृतीयः समारभ्यते । इहानन्तरोदेश के विरना इत्युक्तं तेषां वितानां च कदाचित्परीमहाः समुदीरन् त परीषदाः सोढव्या, हत्यनेन सम्बन्धेनापातस्यास्योदे शुकस्यादि सूत्रम् Page #165 -------------------------------------------------------------------------- ________________ संयुडकम्मरस भिक्खुणो, दुक्खं पुढें अबोहिए। संजमतोऽवचिजई,मरणं हेच वयंति पंडिया ॥ व्याख्या-'संपतानि नहानि कर्माणि मिथ्यात्वापिरतिप्रमादकपाययोगरूपाणि चा यम्य मिलो।, यदुराव-मसाई, MI तदुपादामरूपं वाऽटप्रकारं कर्म 'स्पृष्टं पदस्पष्टनिकाचितं, तत्कर्म 'अमोधिना' अज्ञानेनोपचित सव संयमतः सप्तदशमेदतोऽ- | पषीयते-प्रतिक्षणं क्षयमुपैति । एतदुक्तं मपवि-यथा तहागोरसस्थितं वारि निरुद्धापरप्रवेशमादित्यकरसम्पत्प्रित्यहमपबीयतें, एवं मिक्षोपि संपतात्मनः तपमा प्रारमषार्जितं कर्म धीयते, ततय पण्डिताः 'हित्या' त्यक्त्वा 'मरण' जातिजरा-1 मरणशोकरूपं त्यक्त्या मोक्षं प्रजन्ति, इति गाथार्थः ॥ १ ॥ येऽपि च तेनैत्र मन मोक्षमाप्नुवन्ति दानषिकन्याजे विनवणाहि अजोसिया, संतिपणेहि समं विवाहिया। तम्हा उति पासहा, अदक्खु कामाइ रोग व्याख्या-कामाथिमि पुरविनाप्यन्ते-प्राध्यन्ते साः विधापना' सिप उच्यन्ते, ये महासावा पुरुषाः पिशापना | भिः 'अजोसिया' बसेविताः, एतावता ये न त्रीणां वशे पतिताम्ते सन्तीण-मुस्तैः समं 'ध्याख्याता।' कथिताः । को | भाषः १ ते अतीर्णा अपि सन्नम्तीर्णा एबोच्यन्ते ये योषिम्यो विस्ताः, यतः-"युप्फफलाणं च रसं, मुराए मेसस्स माहिलिपाणं च । जाणता जे बिरया, ते दुकरकारण वे ॥१॥" 'तम्हा उति पासहति तस्माद्' योषिस्परित्यागादर्भ यद्यति सस्पश्यत यूयं, ये कामान् रोगषद्-व्याधिकल्पान् 'भद्राक्षु-देवचन्तस्ते सन्तीणसमा पारूपाता | र मुफलानों प रस मुराया मांसस्य महिलिकानां । मानन्ता ये विस्तास्वान करकरकाबन्दे ॥ १ ॥ Page #166 -------------------------------------------------------------------------- ________________ स्ते अपि संखादन्वत स्टोपान्तवर्चिन एवेति गाथार्थः ॥ २ ॥ पुनरप्युपदेशान्तरमाह अग्गं वणिएहिं आदियं, धारती राईणिया इदं । एवं परमा महवया, अवखाया उ सराइमाइ ॥ ३ ॥ व्याख्या– वणिग् मिर्देशान्तरादाहित मानीतं ' अम्म्यं ' प्रधानं रत्नामरणादिकं द्रौफितं राजानस्वत्कस्वा वा प्रधानपपिज एष ( जगति ) चारयन्ति, कोऽर्थः १ [ यथा ] वणिजो देशान्तरात्सु बहुमूल्य रत्नामरणादि आनयन्ति परं प्रधानरत्नानां शज्ञान एवं भाजनं राजान एत्र धारयन्ति, ईश्वरा या विभ्रति, तथा वाचा बैरानीदानां पञ्चमहारात्रि[fragrant धन एव भाजनं नान्ये इति गाथार्थः ॥ ३ ॥ किञ्च - जे इइ साताणुगा नरा, अज्झोववना कामेहिं मुच्छिया । त्रिणेण समं पराभिया, नवि जाणंति समाहिमाहितं ॥ ४ ॥ व्याख्या - ये इहलोके मनुष्याः 6 · खातानुगाः सुखशीलाः गास्वत्रयेऽध्युपपणा :- गृद्धास्वथा कामेषु शब्दादिषु हिताः कृपणा' दीनाः वराका इन्द्रियैः पराजिताः । तत्समा' स्वद्वरकामा सेवने ' प्रगस्मिताः पृष्ट गताः, किमनेन स्तोकेन प्रमादेन संयमविराधना भविष्यतीत्येषं प्रमादषन्तः कर्रन्येषु समस्तमपि संयमं पटवन्मलिनीकुर्वन्ति, ईश्वर ते पीतरागो समाधि धर्मध्यानादिकं न जानन्तीति गाथार्थः ॥ ४ ॥ पुनरप्युपदेशान्तरमाह चाहेण जद्दा व विच्छए, अजले छोइ गवं पचोइए । से अंतसो अप्पथामए, नाइवहद्द अबले विसीयती ॥५ Page #167 -------------------------------------------------------------------------- ________________ T व्याख्या---'ध्यान' लुम्पन यथा 'गवति भृगादिः पर्विविधमनेकप्रकारेण कुटपाशादिना [क्षत:-] | परवशीकनः श्रमं या प्राहिता 'प्रतोदितोऽपि ' ग्रेरितोऽव्यवलो भवति, जासश्रमत्यागन्तुमममर्यो भवति, यदि षा वाय नीति बाहः-शाकटिकस्तेन यथावदाइन गौ-पमा प्रतोदादिना 'ता' प्रेरितोऽपि अपलो रिपमपचादौ गन्तुमसमर्को | मरति, स पान्तो-मरणान्तमपि पावसमामथ्यों नातीव चोतुं शक्तो भवति, एसम्स्तश्च अनलो मारं वोडमसमर्थस्तत्रैम पादौ विषीदतीति गाथाः ।। ५ ।। दार्शन्तिकमाहएवं कामेलण घिऊ, अज सुप फ्यहेज संथब। कामी कामे ण कामए, लखे वा विअलख कण्हुई ॥६॥ ___ पारख्या तया अनन्तरोतया नीत्या मामभोगप्रार्थनासक्तः पुमान् अत्रसीदति, परं कामभोगांस्यक्तुं नालं मति, ईदृशोऽपि यदि परमध यो वा कामभोगममन्त्र संस्तवं प्रजयात् । न चैहिकाम्पिकापायदर्शितया कामी भूत्वोपनसानपि कामान् जम्बूस्वामिवरिस्वामिषा न कामये-भाभिलपेत् क्षुल्लककमारवा लन्धानपि कामान्महासन्यतया अलबषसमान्मन्यमानो निस्पृहो भवेदिति गावार्थः ।। ६ ।। किमिति कामपरित्यागो विधेय । इत्याशयामा पच्छ असाधुताभवे,अञ्चेही अणुसास अप्पगं । अहियं च असाहु सोयती,से धणती परिदेवती बहुं॥७ व्याख्या-मा पश्चा-मरण काले भशान्तरे वा कामानुपमादसाघुता कुगतिगमनरूपा ' भवेट' प्राप्नुपान, इति । विपिन्स्य विषपेम्प मात्मानं ' अत्येहि 'हपाजप, सथाऽऽस्मानं शिक्षप, पचा-रे जी | अमाधू[-रहम] कर्मकारी दुर्गती | Page #168 -------------------------------------------------------------------------- ________________ | पतितोऽधिकं शोचति, थार परमाधार्मिकैवात्पर्य कदध्यते, तिर्यगतावपि क्षुणाशीतोष्णादिवा पीबमानो यन्तं 'सनति' करणं क्रन्दति-मशन निम्बासिति 'परिदेवते ' पिलपस्याक्रन्दति सुपहिति-"हा मातम्रियत इति, प्राता | नैवास्ति साम्प्रतं कश्चित् । किं वा शरणं मे स्या-विह दुष्कृतरितस्य पापस्य ॥१॥ " इत्येवमादीनि सानि पापकारिणः प्राप्नुवन्ति, तेन विषयामिपको न विधेय इस्यात्मानुशासनं कृषिति गावार्थः ॥ ७ ॥ इह जीवियमेव पासहा, तरुण एवं वासस[याउ] तस्स तुहती। इत्तरवासे य बुझाइ, गिद्धनरा कामेसु मुच्छिया ॥८॥ पारूपा-अस्मिन्नसारे संसार धनधान्पादयोऽन्ये पदार्थाः रे तिष्ठन्तु, एक जीरानामायुरपयशावत, यतो घर्षश्तप्रमाणमप्यायुस्तरुणत्वे एव व्यति, नदाऽऽयुर्वर्ष शतप्रमाणमपि सागरोपमापेक्षया मेपोन्मेषप्रमाणं चत, स्तोककालावस्थानप्राय पा समस्ति इति द्वारा रे जीव ! बुध्यस्य, मा मुहः । ईदृशेऽप्यापुषि अशाश्वते एके अविवेकिनः 'गृक्षाः 'कामभोगेषु । मूर्थिकता एव तिष्ठन्ति, नवश्र नरकादिषु कदर्थनामाप्नुवन्तीति गाथार्थः ।। ८ ।। अपिच जे हा आरंभनिस्सिया, आसदंडा एगसलूसगा। गंता ते पावलोगयं, चिररायं आसुरियं दिसं ॥ ९॥ IN पाख्या--'यह' मनुष्यलोके ये केचन महामोहाङ्गलिता: पुरुषा अविषेकिनो दिमा(दिसापयानुष्ठाने आरम्मे निविता' बासना सन्ति नै नरा आत्मनो दणका, ते कान्तनैव जन्तून 'काका' हिंसकाः सदाचारस्य पा सका, एवम्भूतान Page #169 -------------------------------------------------------------------------- ________________ 'गन्तारो' याप्स्यन्ति,क! पापकर्मकारिणां यो लोको नरकादिस्तत्र चिरात्रमरस्यास्यन्ति, यद्यपि पालतपवरणादिना तथानिषदेवस्वाराप्तिस्तपाप्यासुरी दिकं यान्ति, अपरप्रेष्याः किसिपिका देवाधमा मवन्तीति गापार्थः ।। ९॥ किन ण य संखगमाहू जीवियं, सहवि य बालजणो पगब्मती । पन्चुप्पन्नण कारियं, के दट्ट परलोगमागते ? ॥HI ___ व्याख्या-'नच नैष 'संस्कषु सन्धातुं शक्यते श्रुटितमायु-र्जीवितव्य, एवमाडा-मशाः । एवमाधि सम्पासुम- - शक्ये 'लों मूखों बना असक्नुष्ठाने प्रगरमते, असदाचारे प्रवर्धमानी न लवते, म च बालो निर्विषेकतया पापकर्म कुर्वन् । फेनापि नातिन पृष्टतया अलीकपाण्टिानिपानिया बसनरमाइ-प्रत्युत्पन-वर्चमानकालमाविना सुखेन में प्रयोग जन, एवं व सति इहलोक एष वियते, न परलोका का परलोकं दृष्ट्वा हायातः ! परलोक रष्ट्वा कवितायातो भवति । बदा साया वायवे अस्त्येव परलोक, तम्मान वियते परलोकः ॥ १० ॥ एवं नास्तिकेनोक्ते सति प्रत्युत्तरमा अदक्खुत्र! दवाखुआहितं, (तीसहहसु अदक्खुदंसणा।। इंदि हु सुनिरुद्धदसणे, मोहणिजेण कडेण कम्मुणा ॥ ११ ॥ व्याख्या--अपन्यो-न्धः, साकार्यविवेकपशुविकलवादधस्तस्थामन्त्रणं-दे अपायवत-अन्धसदृश ! 'पाये। सर्ववेन 'आहित कपि आगर्म 'पदस्व' प्रमाणीक । 'अबक्खुदसणा' अपयको-ऽसर्ववस्तस्य दर्शनं अम्धुपगतमाश्रित । पेन वस्थामन्त्रणं अवमखुपसणा। स्व भीवीमरागमाषितं भवस्व, लोकसुखमेव प्राय ते 'नास्ति परलोक इवि मा पद, Page #170 -------------------------------------------------------------------------- ________________ | यदि प्रत्युत्पर्ष बिना अतीवानागतं न मन्पचे ताहि पितृपितामहादयोऽपि नाभवन, पुत्रपौत्रादिसन्ततेरपि व्यपच्छेदा | अतीतानागतयोग्नाश्रपणात् इहलोपःपक्षाद प्रत्युत्पमा हवाली सोऽसि, असहाभ्युपगतवर्षनाश्रयणेन सर्वव्यवहारबामोऽमि, अतः असमानुपापिन् । आत्मीय ऋदानई परिस्पज्य सषयोक्ते मार्गे श्रद्धानं - हरु । किमिति स पुमान् सर्वोक्त मार्गे भदान न करोति तपाइ-'हंदि तु सुनिरुद्वर्षसणे' म प्राणी 'हंपी'वि खेद, + | मोहनीयेन कर्मणा मिध्यादर्शनेन ज्ञानावरणीयादिकेन कर्मणा वा सुनिरुदर्शनः ' स्थगितयिषेकपा, तेन सर्पोक्त । मागे न श्रवत्ते, अतस्तन्मार्गमज्ञानं प्रति प्रोत्सायत इति माथार्थः ॥ ११ ॥ पुनरप्यपदेशान्तरमाबुक्खी मोहे पुणो पुणो, निविंदेज्ज सिलीगपूयणं । एवं सहितेऽहिपासते, आयतुलं पाणेहिं संजए ।।१२॥ म्यारूपा-दुल' असातवेदनीय, तदस्यास्तीति दुम्सी प्राणी पुनःपुनर्मोह याति-सदसद्विवेकषिकलो भवति । कोर्थ ? असातोदयाहुःसमनुभवनातः मन् मूढस्तत्वत्करोति येन पुनःपुनःस्वी संसारमागरमनन्वं कालं पर्यटति । धम्भत मोह परित्यज्य निर्विोत' जुगुप्सयेत्परिवरेत आत्मश्ला स्ततिरूपां तथा पूजनं ववादिलामरूप परिहरेत । एवं परिवर्चमानः ४ सहितो-बानादियुक्तो वा 'संयतः 'प्रबजितो सुखार्थिभिरारमतुला-मारमतुपता प्लाप्रिपत्य सुख(प्रियस्वरूपामषिकं पश्येत्-मात्मनुस्यान् सर्वानपि प्राणिनः पालयेदिति गाथार्थः ।। १२ ॥ कि +" यो वाक्यालहारे, मोहलीचेन स्मातेन कर्मणा"| ४ " सह हितेन वसंत इघि पहिलो " इति हमे० । Page #171 -------------------------------------------------------------------------- ________________ गारपि य आवसे नरे, अणुपुर्वि पाणेहिं संजए । समता सवत्थ सुवते, देवाणं गच्छे स लोगये ॥ १३ ॥ व्याख्या – गृहवासेऽपि वसन्नरः अनुक्रमेण धर्मं श्रुत्वा वादि प्रतिपद्य सर्वजीयेषु दयालुः सन् सर्वत्र समतापरिणामे मानो गृहधर्म पालय अपि-गृहस्थोऽपि वेदेवलोकं व्रजेचाहिँ यतीनां वितुष्यते ? ॥ १६ ॥ सोच्या भगवाणुलासणं, सच्चे तत्थ करिज्जुनकमं । सवत्थऽवणीय मच्छरे, उंलं भिक्खु बिसुद्ध माहरे ॥ १४ ॥ व्याख्या - स साधुः ' मगवतः श्रीसर्वशस्य ' ( अनु ) प्रासनं ' आशां आगमं वा श्रुत्वा तत्र आगमे संघने का, कथम्भूते ? [सदी सत्ये उपक्रम खोपधिशरीरनिवासः '' मैक्यं 'शुद्धं द्विचत्वारिंशदो परहितमाहारं गृहीयादभ्यणहरेदिति गाथार्थः || १४ || फिसनच्चा अहिए, धम्मट्टी उवहाणवीरिए । गुत्ते जुचे सदा जप, आयपरे परमायतट्ठिते ॥१५॥ + व्याख्या- - सर्व हेयोपादेयं ज्ञास्या सर्व संवररूपं अधितिष्ठेदाश्रवेत् 'धर्मार्थी' धर्मप्रयोजनवातू ' उपधाने' तपस्तत्र वीर्यवान्- अनिहितबलवीर्यः, तथा मनोवाक्कायगुप्तो युक्तो ज्ञानादिभिः खड़ा यतेत आत्मनि परस्मिँश्च । किं विशिष्टः सन् १ अ आ-'परम' उत्कृष्ट ' आपतो ' दीर्घः सर्वकालमननान्मोक्षस्तदर्थिक - स्वाद मिलापी, पूर्वोकविशेषणविशिष्टो भवेदिति गाथार्थः ॥ १५ ॥ पुनरुपदेशमाह- वित्तं पवो य नाईओ, तं बाले सरणंति मन्नइ । एते मम तेसुबी अहं, नो ताणं सरणं नु विज्जइ ॥ १६ ॥ Page #172 -------------------------------------------------------------------------- ________________ , व्याख्या—' विश्वं ' धनधान्यहिरण्यादि 'पात्रो' गोमहिषीतुरगादयस्तथा स्वजना- मातृपितृपुत्र कला इयस्तदेतत्सर्व'बालो' मूर्खः धारणं मन्यते एते मम सर्वे परिभोगे उपयोक्ष्यन्ये, अहं त्वेवेषामुपयोगे समेष्यामि न पुनरेवं जानीतेदर्शनादिभ्यते तदेव शाश्वतं कविद्याद्युपयोगे समेष्यति १ " रिद्धी सहावतरला, रोगजरा भंगुर इथं सरीरं । दो पिगमणीकाणं, किबिरं होज्ज संयंत्रो १ ॥ १ ॥ " तथा " मातापितृसहस्राणि पुत्रदारशतानि च । प्रतिजन्मनि वर्त्तन्ते, कस्य माता पिताऽपि वा ॥ १ ॥ " 'नो' नै विताविक संसारे कथमपि श्राणं भवति नरकादौ पतितस्य रोगादिना वा पीडितस्य कचिश्राणं शरणं वा ) विद्यत इति गाथार्थ ।। १६ ।। इत्येतदेषाढअभागमितं वा दुद्दे, अक्षया उक्कमिते भवतिए । एगस्त गतीय आगती, विदुमंता सरणं न मनई ॥ १७ ॥ ग erter – पूर्ववदुष्कर्मोदये दुःखमायावि, तद्दुःस्वमेक एवानुभवति, तथा मरणेऽभ्यागते एक एव श्रियते, एक एष जन्ममरणादिदुःखमनुभवति, गविरेकस्य आगतिरप्येकस्यैव, संसारे गमनागमनं कुतो नावः कोऽपि सहायो भवदि, दुःखार्त्तस्य विद्याद्यपि न घरणं, एवं शाखा [ विद्वान् ] न कमपि [ तावडू ] विनैकं धर्म शरणतया मन्यत इषि गाथार्थः ।। १७ ।। क्रिया १ : स्वभावतरला रोगजराभङ्गुर इसके शरीरं । द्वयोरपि गमनशीलयोः क्रियचिरं सवेएस [म्बम्बः १ ॥ १ ॥ Page #173 -------------------------------------------------------------------------- ________________ सधे सपकम्मकप्पिया, अवियत्तेण दुहेण पाणिणो । हिंडति भयाउला लहा, जाइजरामरणाभिहता ।। १८ ॥ पारूपा-सर्वेऽपि संमारिणः प्राणिनः स्वकृतेन फर्मणा 'कस्पिताः समगदरपर्याशापर्याप्तमेदेन व्यवस्थापिता- 1 | स्वेनैव कर्मणा अध्यक्तेन दुःखेन दुःखिता। प्राणिन! ' हिण्डन्ति ' पर्यटन्ति मयाकला. शठकर्ममारित्वाच्छताः प्रमन्ति नवनवासु योनिए जन्मजरामरणादिदुःखैरभिवता इति गाथार्थः ।। १८॥ किश इणमेव खणं वियाणिया, णो सुलभं षोहि च आहितं । एवं सहितेहियासए, आह जिणे इणमेव सेसगा ॥ १९ ॥ भ्याख्या-इदमेयाममा ज्ञात्वा यदुचित विधेयं, तमा[हि-] 'मोधि च' सम्यग्दर्शनावाप्निलवा नो पुलमा, इत्येवमवगम्य वाप्तौ सदनुरूपमेष कुर्यात, नो सुलमा बाधि इत्येवमास्यासमवगम्य सरितो जानादिमिर परीपहाम् उदीर्णान् अभिप्सोव, एतबाइ 'जिनो' भगषामामेयोऽष्टापदे सुतानुहिश्य, तपाऽन्येऽपि शेषका जिना अमिहितमानस इत्येववाह ॥ १९ ॥ तपाच अभविंसु पुरावि भिक्खयो !, आएसा वि भवंति सुनता। एयाइं गुणाई आहु से, कासवस्स अणुधम्मचारिणो ॥२०॥ Page #174 -------------------------------------------------------------------------- ________________ म्पाख्या- समा। स्वशियानेवमामन्त्रयन्ति-मी नि ! ये पुरा जन अपन मामा-या भविष्यन्ति ते । 'सुनवाः ' शोभनाता एतानन्तरोदितान गुणान् आहु-रभिहितमन्तः । अत्र जिनान न कविन्मवभेदः, अतः सर्वेऽपि जिनाः सदृशमेव मापन्ते, न जिनानां बचो व्यभिचरति, ते प 'काश्यपस्य' ऋषमस्य पीमानस्वामिनी या सर्वेऽप्यनु. वीर्णधर्मचारिणा, इत्यनेन च सम्पगदर्शनशानधारित्रात्मक एव मोक्षमार्ग इति गाथार्थः ।। २० ॥ सिविहेण वि पाण मा हणे, आयहिए अनियाणसंबुडे । एवं सिद्धा अणंतसो, संपइ जे अ अणागयावरे ॥ २१ ॥ व्याख्या-शियिधेन योगेन प्राणिनो मा इन्यात् आत्महितः ‘अनिदानो' निदानरहिता, तथा संवृतः' त्रिगुप्त इत्यर्थः । एवम्भूतधारश्य सिद्धिमयामोतीस्पेतदर्शयति-एवमनन्त रोक्षानुष्ठानेन अनन्ता] सिद्धा वर्तमानकाले सिमन्ति अनागते व काले सत्स्यन्ति, नापरः सिद्धिमार्गोऽस्तीति भाषा, एवं श्रीसुधर्मस्वामी जम्बूस्वामिप्रमृतिशिष्यम्यः प्रविपाबयतीति बाधा: ।। २१ ॥ एवं से उदाहु अणुसरनाणी, अणुचरदंसी अणुत्तरनाणदंसणधरे । अरहा नायपुते भगवं, वेसालिए वियाहिए तिमि ।। २३ ॥ ज्यारुपा--एवं स ऋषमस्वामी स्वपुत्रानुदिन्योवाहतवान्-मनुचरज्ञानी [ अनुचरदर्शी ] अनुत्तरखानदर्शनपरः बहन । Page #175 -------------------------------------------------------------------------- ________________ معیالهدومها الصناعيه مسميا لعقده معده احساسهالهامه سعد الدفنه لمفاهمهدا لبيع المعداتهمه حيالهمد शशातपुत्रो वर्तमानस्वामी विशान्यां नगई अथवा विशालकुलोबलो ऋषभस्वामी एषापूनराहतवानिति गाथार्थः ॥ २३ ॥ | इति श्रीखरतरगषमण्डनसाधुरमणियरनिर्मिवायां श्रीसूत्रसतावीपिकायां द्वितीये वैवालीयाध्मयने तृतीयोदेशका समाप्तः । तत्समातौ च तालीयाध्ययन समातमिति । rommernamrmromrnammmmmmmmmmmmmmm. उक्त विवीयमध्ययनं, माम्प्रतं तृतीय मारभ्यते, संयम पालयता साधुना परीपहा उत्पयन्ते, वे च सम्पकसोसण्यास अयमधिकारोऽस्मिमध्ययने, तेनेदं परीप हाध्ययन, तत्रेयमादिगाथासूरं मन्नति अप्पाणं, जाव जेयं न पस्तति । जुझंतं दधम्माण, सिमुपालोध महारई ॥१॥ पाख्या--यथा कश्चिल्लघुप्रकृतिका पुमान आस्मान शूरै मन्यते-न मत्सदृशोऽपरः फबिस्सुमटोऽस्तीति बारमनापा परो निस्तोयाम्पुद इस बारिभविस्फर्जन गर्नति तावद्यावत्वतोऽप्यधिकतरं निकोशीवासिं पुरे जैतारं न पश्यति, परिसर Pटे निर्मदो भवति । अवार्थे इधान्तमा६-यथा शिशपाल आत्मश्लाघाप्रधानं गर्जितमान पधायुसमा द्वाधर्माण 'महार नारायणं या प्राग [व]प्रधानोऽपि शोमं गसः, + एयाचरण दार्शन्तिकेन योजयिष्यते, इति गावाः ॥ १॥ साम्प्रतं सार्वजनीनं हातमा+ निमदो जात इति भावः। Page #176 -------------------------------------------------------------------------- ________________ NI पयाया सूरा रणसीसे, संगामम्मि उवद्विते । मायापुत्तं न याणाइ, जेएण परिविच्छत्ते ॥ २.n | व्यापा-प्रकर्षण चिकटपादपात 'रणशिरसि सामर्द्धनि नाशीरत्वे योजिताः शूराः ' मुमटमन्या । पते । | रणे ? सर्वत्राकलीभूतत्वान्माता स्त्रकटीतो प्रड्यन्तं पुत्रं न जानाति, इत्येवममातापुत्रीये सलामे पानीकसुमटेन जेत्रा | तीक्ष्ाराचप्रभृतिभिः वर्षिविध 'नो' इतभिभो वा यथा कश्चिदल्पसचो मनमुपयातीति गापार्थः ॥ २॥ अथ दार्शन्तिकमाहN| एवं सेहे वि अपुढे, भिक्खायरिया अकोविए । सूरं मन्नति अप्पाणं, जाव लहं न सेवए ॥ ३ ॥ व्याख्या-पथा यत्र माता स्वकटीतो भ्रश्यन्त स्तनन्धयं न वेचि, एवंविधे विषमे रणशिरसि कविच्छमन्या परानीकनिक्षिप्तमायकोरणीभिा बिजुलीभूना सन भङ्गसुप याति-दीनत्वं मझते, एवं शिष्य कोऽभिनवप्नवजितः परीपरस्पृष्टःअनुपपरीमहपी प्रवज्यायो कि तुम्करं ? इत्येवं गर्जन मिक्षाचर्यायामनिपुण, अन्यस्मिमपि सामाचारे अप्रवीण सन् आत्मानं शिशुपालव शूरं मन्यते यावओतारमिव 'रु' निराखादं काफषलवत् संपर्म न मजते, गृहीते। तु संयमे परीप हेरभिट्ठता अखसयाः प्राणिनो मापयान्ति, संयमानश्यन्ते, कणकवदिति गावाः ॥३॥ मयमरूक्षत्वप्रतिपादनायाहx सेनामुखे। Page #177 -------------------------------------------------------------------------- ________________ - - - । जया हेमंतमासम्मि, सीस फुसइ सवायगं । तत्थ मंदा विसीयंति, रजाहीणा व खतिया ॥ व्यारूपा-पदा हेमन्तमासे पौपादौ शीतं सहिमकणवात स्पचति' लगति, तस्मिन् असप शीते लगति प्रति एके । 'मन्दा' गुरुकर्माणो विषीदन्ति, राज्यभ्रष्टाः त्रिया इव-राजान इवेति गाथार्थः ॥ ४ || अयोष्णपरीषदमा पुट्ठो गिम्हाहितावेणं, विमणे सुपिवासिए । तस्थ मंदा विसीयांति, मच्छा अप्पोदप जहा ॥ ५॥ । न्याख्या-'ग्रीष्मे ' उष्णौ ' अमितापेन' वातपेन व्यामो विमानस्फस्तथा 'वृष्णया' उदन्यया पराभूतो 'मन्दो'. ऽस्पसवा संयास्पयाति, यथा मत्स्यः अल्पादक विदाते-यथा मत्स्य पानी यविरहे जोषितं त्यजति, तथा साधुरपि । कोऽप्यल्पसबा संयम त्यस्या दूरे भवतीति गाथार्थः ॥ ५॥ अथ याच्यापरीषहमाहसदा दोसणादुक्खं, जायणा दुप्पणोल्लिया । कम्मत्ता दुब्भगा चेव, इच्चाहंसु पुढोजणा ॥ ६ ॥ ___ पाख्या-पतीनां हि सदा ' सर्वकाल दन्तनोधनायपि परेण दत्तमेषणीयपभोक्तुं कल्पते, ततश्च क्षुषादिवेदनासाना यावजीर्ष परदत्तेपणादरम्यं मयति, किं ! "लाघवं यात्रा" इति पचमासन यासापरीषहे कातरा: विषीदन्ति । अथ नाक्रोशपरीमहं दर्शयति-प्राकस पस्या जनार्या एवं मापते-य एतं पतयस्ते जकाबिलदेहा तिशिरसा सवाप्रस्ता बदचदानाः पूर्वकृतदुष्कर्मणां फलमत्तुभवन्ति, यदि बा 'आताः' सर्वकर्मा 'प्रवक्ता' सर्वषा अफिश्चितकरा, मत एष जठरपूरणा[५] असमर्था सन्तो पतरो जाताः, यत:-" स्वाध्यायध्यानकृषणि , भिक्षाभ्रमण एव च। Page #178 -------------------------------------------------------------------------- ________________ ER + प्राधा पौरुषहीनाना, जीवनोपायकौशलम् ॥ १ ॥” इति वचनात् । तथा पुनरेते 'दुर्मगा:' पुत्रदारादिपरित्यक्ता Mi निर्गतिकाः सन्तः प्रवज्या प्रसिपमा इमि गाथार्थः ॥ ६॥ । एते लदे अथायंता, गामेसु नगरेसु वा। तस्थ मंदा विसीयंति, संगामम्भिव भीरुणो ॥ ७ ॥ ___व्यास्णा -महान आकोला मारलुल्गोगर नगरेषु अरण्याविषा यवस्थिता।, एके यायो 'मन्दा' अपिषेकिनस्तुच्छरकनयो 'विषीदन्ति ' निमनस्का जायन्ते, संयमाझयन्ति, यचा मीरवो भटाः सखामे शख. | लरकार सुभटकोलाहलाकर्णनेन समाकुला सन्तो भज्यन्ते, पौर्य परित्यज्यायशव पुरस्कुस्प निकाः सनामारपरासखा | सन्ति, एकमे के-केचन, न सर्वे, आक्रोधशम्दाकर्णनाइल्पसक्या विषीदन्तीति गाथार्थः ॥ ७॥ | अप्पेगे खुधितं भिक्खु, सुणी दसति लूलए। तत्थ मंदा विसीयंति, तेउपुट्ठा व पाणिणो ॥८॥ ___व्याख्या-कश्चिद्धाविक:-प्रकृत्यैष ऋो मक्षको 'क्षुधिन' पुरक्षित मिक्षामटन्तं साधु दशति-मजावयवान् लिम्पति प्रोटयति । 'सत्र ' तस्मिन धादिभवणपरीमहे उदीणे सति मन्दा 'विषीदन्नि ' दैन्यं भजन्ते, अथा 'तेजपा' अम्निना ' पृष्टार' दममानाः प्राणिनो 'विषीदन्ति ' गात्रं सोचयन्ति एवं साधुरपि अरसरभिद्रुत संयमानपयाति, यथाऽग्निना दयमानाः जन्तको जीवितं स्वजन्तीति गाधार्थः ॥ ८॥ दुस्सहा प्रामकण्टका पुनरपि वानाधिकरपाइ Page #179 -------------------------------------------------------------------------- ________________ अप्पेगे पडिभासंति, परिपंथिय मागता । पडियारगता पते, जे एते एत्र जीविणो ॥ ९ ॥ पारूया - केचन ग्रामीणा अनार्याः पामराः साधुषु द्वेषभावमुपगताः शत्रुप्राया एवं निष्ठुरं भाषन्ते यथा - एते बराका प्राज्जन्मोपर्जितमम कर्मफलमनुभवन्ति, ये हमे परगृहमिश्रयोपजीवन्ति, मध्या प्रस्वेदमलाविला रजोऽण्डिताः परगृहेषु भिक्षायै अन्ति य एवंजीविन इति दुचितशिरसः अदचदानाः सर्वथा भोगवचिता दुःखं जीवन्तीति गाथार्थः ॥ ९॥ किनअप्पे वइजुजुति, नगिणा पिंडोलगाहमा । मुंडा कंषिणदूंगा, उज्जल्ला असमाहिता ॥ १० ॥ व्याख्या - अपि 'ए' केचन अनायो दोबाच प्रयुञ्जन्ति भाषन्ते एते जिनकल्पिता । नगरास्तथा 'पिण्डोलग ' चि पिण्डप्रार्थका अधमा मलाविला 'मुण्डा सुण्डितशिरसः कण्डूत्रिनष्टाङ्गाः - विकृतछरीराः कुष्ठितः सनस्कुमारवद्विनष्टदेहाः 'उज्जला' शुक्रप्रस्वेदवन्तः श्रीमत्साः ष्टा वा जन्तूनाममात्यादयन्तीति गायार्थः ॥ १० ॥ अवाका विपाके दर्शपति 1 · , एवं विप्पविनेगे, अप्पणा उ अजाणया । समातो ते तमं जंति, मंदा मोहेण पाउडा ।। ११ ।। पापा – एनमे के अनुण्यकर्माणः अज्ञानिनो 'विप्रतिपद्माः साधुद्वेषिणः स्वयमात्मना अज्ञानिनः अन्येषां विवेकिनां शिक्षादानवानां वचनं अर्षन्तस्तपसोऽज्ञानरूपाचदुत्कृष्टं तमो यान्ति अथवा अधस्तादव्यवस्तनीं गतिं गच्छन्ति, फिमिति । यस्ते मन्दा 'मोहेन ' अशानेन ' प्रावृता माच्छादिता मिध्यादर्शनेन वा स्थगिता पिप्रायाः बाबु Page #180 -------------------------------------------------------------------------- ________________ figurer मवन्धीति गाथार्थः ॥ ११ ॥ अथ देवा मलकपरीषद्दमधिकृत्याह- पुट्टो य दंतमसपाहिं, सणफासमचाया। न मे विडे परे लोग परं रणं शिया ॥ १९ ॥ व्याख्या - सिन्धुताम्रलिप्तकोणाविषु देशेषु प्रायो वंशकार स्युः अथ साधुः कदाचिचत्र देशे गतः सन् देशम कादिभिः स्पृष्टो' भश्चितः तथा चप्रावरणादिरदिवस्पषु शयानस्तत्परीषहं सोढुमशक्तस्सन् कदाचिदाचिपति एवं चिन्तयेत्-ईयो दुष्कराः क्रियाः परलोकाय विधीयमानाः सन्ति इत्रमनुष्ठानं परलोकसाधनाय साधुभिर्विधीयते स तु परलोकः केनापि न, न कोऽपि परलोकं दृष्ट्वा आयाता, मयाऽपि न दृष्टः, (यदि ) परमनेन शेन परलोको न भविष्यति, परदेशमा पीडितस्य मे मरणं निषसेन भविष्यति, अनेन परीपहोपसर्गेण मरणं बिना नान्यत् किञ्चित्फलमस्तीति गाथार्थः || १२ ॥ अपि च संतता केसलोएणं, बंभचेरपराइया । तस्थ मंदा विसीयंति, मच्छाविट्ठा व केणे ॥ १३ ॥ व्याख्या:-- केचन कावशः केशलोचेन 'सन्तप्ताः पीडिताः सरुधिरकेशोत्पादनेन महती शिरसि व्यथा जायते, हया च व्यथा व्यथिताः सन्तो ' दूयन्ते ' भज्यन्ते संयमाग्नविधा जायन्ते तथा मनचर्येण मस्तिनिरोधेन पराजिताः सन्तः केोत्पादनेन मतिदुर्जयकन्दर्पदर्पेण वा पराजिताः सन्ती ' भन्दा ' जब विषीदन्ति संयमे शैथिल्यं प्रतिपद्यन्ते यथा 'केवने मत्स्यन्मने प्रविष्टाः सन्तो मत्स्याः निर्गतिका जीवितं त्यजन्ति एवं वे वराकार कामकदावार केशोरपाटन Page #181 -------------------------------------------------------------------------- ________________ I पीडया प पीडिताः संपमं स्वजन्तीति गाथाः ॥ १३ ॥ किभाउसमामा सिमा हिसावरितप्पओसमावना, केइ लूसंतिऽणारिया ।। १४ ॥ || व्याख्या-नया केचन अनार्याः आत्मवण्ठसमाचारा, येनानुष्ठानेन सधा आस्मा खण्ड्यते-धर्मादस्यते तेनानुहानेन संयुकाः सन्तो मिथ्यासंस्थितभावना:-मिथ्यात्वोपहतदृष्टयः, तथा 'हर्षप्रवेषमापमा' रागद्वेषोपहता, ने एवम्भूताः सदाचार साधु क्रीडया प्रवेपेण मा कुराः दर्थयन्ति दण्डादिभिर्वाम्भिति गाथाः ।। १४ । एसदेव दर्शयति अप्पेगे पलियंतंति, चारो चोरोचि सुबयं । बंधति भिक्खु बाला, कसायवयणेहि य ॥ १५ ॥ ___ व्याख्या-अप्येके अनार्याः पूर्वगायोक्तगुणयुक्ताः मिथ्याशा रागषवन्तः अनार्यदेशे विचरन् साधु परोऽयं पौरोऽयमिति अक्षा 'सुनतं' सदाचारमपि कवर्थयन्ति, पौरोऽयमिति कस्वा बघ्नन्ति 'पाला' अशानिनी विवेकषिकला: पायवचन: कटुवचनैनिभर्सयन्तीति गाथार्थः ॥ १५ ॥ तथा पुन:| तस्थ दंडेण संधीते, मुट्टिणा अदु फलेण वा । नातीणं सरती बाले, इत्थी वा कुछगामिणी ।। १६ ॥ ___व्याख्या-तथा अनार्यदेशेषु विहरन् माधुः अनार्यदण्डेन वा सृष्टिना वा 'संवीता ' प्रदतोश्यया फलेन ( मातु: लिङ्गादिना ) खादिना वा कमर्थितो मापिसो पा अपरिणतो पाला झातीनां स्वजनानां का स्मरति, तथा-पदि कमिन्मवीपः सजनो भवति तथा नाहमेवं कदनामवाप्नुपामिति, दृष्टान्तमाह-यथा सी 'क्रुडा सती' गृहमानुपेभ्यो कष्टा सती | Page #182 -------------------------------------------------------------------------- ________________ रोषण गृहानिर्गता सती निराश्रया मांसपेरिव सर्पस्पृहणीया सर्वतोऽभिगमनीया पौरादिभिरभिद्ता सती सावपश्चात्तापा स्वगृहमानुषाणां स्मरति, एवं साधुरपि अनाः कदार्षिता हातीनां स्मरतीति गाथार्थः ॥ १६ ।। उपसहस्त्राह - एष भो! कसिणा फासा, फरसा दुरहियालया। हत्थी वा सरसंवीते. कीया अवसा गया गिहं तिबेमि ॥ १७ ।। व्याख्या-मो इति शिष्मामन्त्रणं, एते परीषहा पूर्वोक्ता मनार्थकता स्ना' सम्पूर्णाः 'परुषा' कक्षाः अल्पस पदुखेनाघिसक्षन्ते, ततश्च असहमाना लगा त्यक्त्वा अश्लाघामजीकस्य पुनदवासमाथपन्ये, रणशिरसि शरजालैः संवीता हस्तिन व भङ्गमुपयान्ति क्लीपा: अरमां-बया कर्मापचाः पुनर्गृहं गच्छन्तीति, प्रवीमिति पूर्ववत् ॥ १७ ॥ इत्युपसर्मपरिज्ञाचा प्रथमोदेशका समाप्तः | अथ द्वितीयः समारम्यते, तथाहि-उपसर्गा द्विषा, अनुसार प्रतिझलाच, तत्र प्रथमोद्देशके प्रतिकला प्रतिपादितार, अथ द्वितीये अनुक्कला प्रतिपायन्ते, तत्रेयमादिगाथा---- आहमे सुहमा संगा, भिक्खूणं जे दुरुत्तरा । जस्थ एगे विसीयंति, न अयंति जवित्तए ॥१॥ ___ व्याख्या-अथ (!) अथानन्तरं एते सूक्ष्माः समाः अनुकूलाः, यथा प्रतिकलाः शरीरव्यथाकारिणस्ते मादरा अभिषी पन्त, तथा इमे आन्तराधेनोविकारकारिणः 'सका। मातापिताहिसम्मन्धा मिथूणां साधूनामपि 'दुरुचरा' दुलाया, प्रायो Page #183 -------------------------------------------------------------------------- ________________ - तं 要回 तम् । २९ ॥ जीवितान्तकरैः प्रतिलोपसमध्यस्थ्यमवलम्ब्य महापुरुरवस्थातुं शक्यते परमेते त्वनुकूलाः साधूनामपि धर्माध्यवयन्धि, तेम गुरुचरा युक्तं, अत एतेष्वनु लोपसर्गेषु उदीर्णेषु एके अल्पसदाः । विषीदन्ति शीतलविहारिणो भवन्ति - संयमा मन्ति से फायरा नैवात्मनं संपमे ' थापवितुं रुपस्थापयितुं शक्नुवन्ति न संयमे समर्थ भवन्तीति गाथार्थः ॥ १ ॥ अता मान् सङ्गानुपदर्शयति- अप्पे नातगा दिस्स, रोयंति परिवारिया । पोस णे ताथ ! पुट्ठोसि, कस्स तात ! जहासि मे ॥ २ ॥ व्याख्या - एक ज्ञातयो मातापित्रादयः प्रमजितं प्रजन्तं वा दृष्ट्वा 'परिहार्य' वेष्टयित्वा दन्ति एवं [च] बदन्ति दीनं, यथा - अस्माकं पोषको भविष्यसीति बुद्धयाऽस्माभिरावाल्या पोषितः, अधूनाणे' अस्मानवि त्वं 'वात' पुत्र + ' पोषय ' 1 पालय, कस्य ते-फेन कारणेन अहमदस्यजसि ? नास्माकं रथो विना कश्विदन्यः पालकोऽस्तीति गाथार्थः ।। २ ।। विश्वविद्या से रओ सास !, ससा से खुड्डिया इमा । भायरो ते सगा तात!, सोयरा किं चयासि १ णे ॥३॥ ▸ व्याख्या - पुत्रा एवं वदन्ति- अहो तात । तत्र पिताsस 'स्थविरों' वृद्धा तथा 'स्वसा भगिनी 'लवीयसी इमा पुरः स्थिता तथा भ्रातरस्ते 'रूपका' निजास्तात : सोदरा, एतान् पालनान् किमित्यस्मॉटसीत गाथार्थः ॥ ३॥ तातोऽनुकम्प्ये पितरि थे" ति सपने कार्यवचनेनानुकम्पास्वाशेऽपि + सन्यते- बिस्तार्यते कुलसन्ततिर्गेनेति व्युपस्या 'सा 'सावे । Page #184 -------------------------------------------------------------------------- ________________ मारं पियरं पोस, एवं लोगो भत्रिस्लइ । एवं खु लोइयं तात 1, जे उ पार्लेति मायरं ॥ ४ ॥ पाया - मातरं पितरं 'पुषाण' पोपय एवं च कृते तयोभयलोकसिद्धिः वान ! इदमेव लौकिकं -अयमेव लोकापातापित्रो पालनं यतः " सुचिय जयसि जाओ, सुचिग कुलविमलनगलमयंको । जो जणणिजणयबंध-गुरूण आसाज पूरे ॥ १ ॥ " इति वचनात् | [ इति ] गाथार्थः ॥ ४ ॥ अपि चउत्तरा मरुलाया, पुता ते सात ! खुड्ड्या | भारिया ते णवा तात !, मा सा अनं जणं गमे ॥ ५ ॥ व्याख्या -' उशश ' उत्तरोत्तरजाता ' मधुरोला पाः । मधुरभाषिणः, तात ! तव पुत्राः सन्मनालापाः क्षुद्धकास्ते षषः तथा भार्यां ते ' नवीना' नवयौवना, नोश व माइसौ त्वया परित्यक्तान्यं जनं गच्छे-दुन्मार्गचारिणी मा भूगाव व महाँलोकापवाद इति गाथार्थः ॥ ५ ॥ अपि च- 1 I पहिताय ! घरं जामो मा तं कम्मसहा वयं । वितियं पि ताय ! पासामो, जामु ताय ! सयं हिं ॥६॥ व्याख्या - जानीमो वयं, यथा-त्वं गृहकार्यमी रुस्तथाप्येमागच्छ गृहं यामो, मा त्वं किमपि कर्म कथा, अपितु कार्य वयं सहाया भविष्यामा एकवारं र गृहकार्येभ्यो मग्नः परमधुना द्वितीय [मपि ] वारं द्रक्ष्यामो यदस्माभिः सहायैस्तव न किञ्चिद्दिन क्ष्यति, तदेद्दि गृई याम, एतदस्मवचनं वर्षिति गाथार्थः ।। ६ ।। किच १ स पण जगति जावः स एव विमन मस्तकगाडुः । यो जननीजनवाम्बध-गुरूणां माशाः पूरयति ॥ १ ॥ Page #185 -------------------------------------------------------------------------- ________________ || गंतु साय! पुणो गच्छे, ण तेणालमणो सिया। माग परिसरमा, के ते परेड मारिएई ___पाख्या- सात ! गृहं गत्वा पुनरागच्छ संयमाय, एकवार गृहगमनेन अश्रमणो न भविष्यसि 'काम' गृहप्पा. पारेच्छारहित स्त्रमनीच्या अनुष्ठानं कुर्वन्त कस्तै धारयिता ? पदिषा अफामग-पद्धावस्थायां मदनेच्छारहित पुनः संपमाप गच्छन्तं कस्वां 'निवारयितुं' निषेधयितुमईति ! को धारयिष्यतीति गाथार्थः ॥ ७ ॥ अन्यच जं किं चि अणगं तात !, तं पिसवं समीकतं । हिरणं ववहाराई, तं पि दाहामु ते वयं ॥ ८ ॥ ___ पापा-'तात' पुत्र ! यतिकमपि स्वदीयं ['अणगंति] 'ऋण देपद्रव्यमासीवत्सर्वमस्माभिः सम्यविभप समीकरी, | पदि का 'समीकत' सुदेयत्वेन व्यवस्थापित, पुनर्य किश्चिद् हिरण्यं व्यवहारादावृपयुज्यते तत्सर्वं यं दास्यामो, निईनोज मिति मा कुचा भयमिति गाथार्थः ।। ८॥ उपसंहारार्थमाहइक्षेत्र णं सुसेहंति, कालुर्णायं समुट्ठिया । विषद्धो नायसंगेहि, ततोऽगारं पहावई ॥९॥ ____ व्यारूपा-इत्येवं पूर्वोक्तपा नीस्या मातापित्रादयः करुणापुत्सादयन्तः स्वयं वा देन्यसपस्थितास्तं प्रबजितं-'सुसेहंलिपति सुन्छ शिक्षपन्ति-स्पदग्राहयन्ति, स पापरिणतधर्माऽल्पसको प्रातिसमर्षियरो-मावपिपत्रकलपादिमोहिसः प्रवज्या परि त्यज्य 'गार' एवं प्रति धावतीति गाथार्थः ॥ ९॥ किशान्यवजहा रुक्खं वणे जायं, मालुया पडिबंधई । एवं णं पडिबंधति, णातयो असमाहिणा ॥ १० ॥ Page #186 -------------------------------------------------------------------------- ________________ ख्या- [ यथा] अटयां जातं वृक्षं 'मायावी 'प्रतिबध्नाति' श्रेष्टयति, तथा 'शातयः स्वजनास्तं पतिं जसमा घिना प्रतिषध्नन्ति ते ज्ञातयस्तथा तथा कुर्वन्ति यथा यथा साधारसमाधिरुत्पद्यत + इति गाथार्थः ॥ १० ॥ विष नातिसंहिं, इथी वा वि नवग्गहे । पिट्ठतो परिसम्पति, सूयगोव्व अदूरए ॥। ११ ॥ व्याख्या- 'विषद्धो' बद्धः - परवशीकृतः [ज्ञातिमर्मातापित्रादिसम्बन्धैः] 'ज्ञातयः' सगीमाः सर्वमनुकूल मनुतिष्ठन्तस्तथा यादति यथा हस्ती नवीन धृतो नृत्युत्पादनार्थमिक्षु फलैरुपचर्यते, एवमसावपि साधुः सर्वानुकूलैरुपायैरुपचर्यते । इष्टान्तान्तरमाह पथा नवप्रसूता गौर्निजवत्सकस्य स्नेहबद्धा 'अदरगा' समीपवर्तिनी सती पृष्ठत एवं 'परिसर्पति' गच्छति, तथा ते स्वजनात जिस पुनर्जातमित्र [ मन्यमानाः] पृष्ठतोऽनुसर्पन्तीति गाथार्थः ।। ११ ।। सदोपदीनामाहएते संगा मणूसाणं, पाताला व अतारिमा । कीवा जत्थ य किस्संति, नायसंगेहि मुच्छिया ॥ १२ ॥ व्याख्या - एते पूर्वोक्ताः 'सङ्गाः स्वजनसम्बन्धाः कर्मबन्धदेवः प्रतुष्याणां पाताला इव समुद्रा इनारमा ' दुस्तराः, अपसवैः खेनातिलक्ष्यन्ते येषु सङ्गेषु कीया। फावराः क्लेशमनुभवन्ति-संसारे दुःखभागिनो भवन्ति, सिद्धाः गृद्धाः सन्तो न चिन्तयन्त्यात्मानं संसारान्तर्वर्त्तिनमिति गाथार्थः ॥ ११ ॥ मचि तं च भिक्खू परिनाय सधे संगा मद्दासवा । जीवियं नावकंखिजा, सोचा धम्ममन्तरं ।। १३ । + " यदुकं - ब्रमितो मिलवेसेण, कंठे घेतून रोयड़ | मामिला ! सोम्मई आह, दोषि गच्छ दुग्गई ॥१॥ " शव I , क Page #187 -------------------------------------------------------------------------- ________________ " व्याख्या - तं च ज्ञातित संसारकहेतुं भिक्षुस्खा परिश्या प्रत्याख्यान परिज्ञया परिहरेत् किमिति १ यतस्ते सङ्गाः मह्मश्रवाः- महाश्रचद्वाराणि वर्त्तन्ते तत एवंविधैरनुकूलो पर्स असंयमजीवितं गृहवासे 'नामिकाहेत् नाभिप्रेत् प्रतिफलैरुपसर्गेज विद्याभिलापी न स्यात् किं करवामा धर्म ' अनुत्तरं प्रवानं मौनीन्द्रमिति गाथार्थः || १३ || अन्यथ— · > अहिमे संति आत्रा, कासवेणं पत्रेइया । बुद्धा जस्थावसम्पति, सीयंति अनुहा जाई ॥ ९४ ॥ व्याख्या--' अथ 'इस्यनन्तरं हमे प्रत्यक्षा। सर्वजनविदिताः भावर्त्ताः सन्ति, आवर्तयन्ति प्राणिनं प्रामन्तीत्या बर्चा, ते च भाषा विषयाभिलाषसम्पादक - सम्पत्प्रार्थनाविशेषाः 'काश्यपेन श्रीमहावीरेण 'देशिताः कथिताः, ये आवर्त्तेषु सत्सु 'बुद्धा जायचा असर्पन्ति - अप्रमत्ततथा सानावर्त्तान् दूरसस्त्यजन्ति, अबुद्धाः पुनर्निर्विषेकतया तेष्ववसीदन्ति अस्यासक्ति कुर्वन्तीति गाथार्थः ॥ १४ ॥ तानेवार्थान् दर्शयति- " 4 रायण रायमश्वा य, माहणा अदुवा खसिया । निमंतयति भोगेहिं, भिक्खुयं साहुजीविनं ॥९५॥ व्याख्या - राजानो राजमन्त्रिणो ब्राह्मणाः चत्रियाः स्वाचारव्यवस्थितं [ मिशुकं ] भोगेषु निमन्त्रयन्ति यथा मझ वृत्तचक्रपनि नानाविधैषिधुर्निमन्त्रितः, यद्वा श्रेणिकेन [अनाधि]निर्ग्रन्थसामनेषु निमन्त्रिता, एवं राजादयो विनिमन्त्रयन्ति-भोगोपभोगसम्मुखं वर्षन्ति कं भिक्षुकं साधुजीविनं, साध्वाचारेण जीवतीति तं साधुजीविनमिति Page #188 -------------------------------------------------------------------------- ________________ गाथाः ।। १५ ।। एतदेव दर्शवितुमाह हत्थsस्तर हजाणेहिं विहरगमणेहि थ । भुंज भोगे इमे सग्घे, महरिसी ! पूजयासु तं ॥ १६ ॥ • पाण्या-दश्य श्वश्वमानैः तथा विहारगमनैध-उद्यानादौ कीडया गमनैः शन्दादन्यैरपि मनोनुकूलैर्विषयेनिं मन्त्रयन्ति, सद्यथा-वरून मोगान् इमान् 'लाध्यान् ' मनोहरान् म वातैरुपकर पूजयाम सरकारयाम इति गाथार्थः ।। १६ ।। किश्वान्यत् स्थगंध मलंकार, इस्थाओ सगणाणि य जाहि इमाई भोगाई, अजमो ! पूजयामु तं ॥ १७ ॥ व्याख्या वस्त्रैर्गन्धेरलङ्कारैः खीभिः प्रत्यययोजनाभिः शय्यासनैव भोगान् त्र, भायुग्मन् !-साथ! पूजयाम इति गाथार्थः ॥ १७ ॥ जो तुमे नियमो चिपणो, भिक्खुभावम्मि सुबया ! । आगारमावसंतस्त्र, लबो संविज्जए तह || १८ || हयाख्या - यस्त्वया पूर्व मिक्षुत्वे 'नियमो' महावतादिरूपश्रीर्ण, हे सुख स सर्वोऽप्यगारं गृहं आवसतो गृहस्थत्वेऽपि भवतस्तथैष विद्यत इति, नहि सुचीर्णस्य सुक्रतस्य नाशोऽस्ति सुची हि सुकृतं न कापि यातीति गाथार्थः ॥ १८ ॥ किवा - चिरं वूइज्माणस्स, दोसोदाणिं कुतो ! तव । इश्वेव णं निमर्तिति, नीवारेणेव सूर्यरं ॥ १९ ॥ पाल्पा – विरकालं संयमानुष्ठानेन 'दूइजामापास्स ' विहरतः सवः गृहवासेऽपि साम्प्रतं न ते दोषः 4 चिरकालं Page #189 -------------------------------------------------------------------------- ________________ त्वया संयममनुष्ठितं साम्प्रतं गृप यसतो कामादिवैविध्योकरी मागार वस्तव न किमपि दूषणं, एवं साधुं मोनिमन्त्रयन्ति भोगबुद्धिं कारयन्ति यथा नीवारेण ग्रीहिविशेषकणदानेन कर कूटके + प्रवेशयन्ति एवं साधुमपि प्रोमयन्तीति गाथार्थः ।। १९ ।। अथोपसंहारार्थमाह या भिक्खुरिया, अचयंता जयेत्तम् । तस्थ मंदा विसीयंति, उज्जाणंसि व दुरुबला ॥ २० ॥ , पाया - 'मिक्षुचर्या' दर्शविण कालसामाचारी, तया सीदन्ता-तरकरणं प्रति पौनःपुन्येन येन्ते, ततः प्रेरिता। सन्तस्तप्रेरणा दीपमान शिक्षां मशक्नुवन्तः कर्षु, संयमानेन आत्मानं यापवितुमसमर्थाः सन्तस्तत्र संयमे मन्दाः जडा ' विषीदन्ति शीतलविहारिणो भवन्ति संयमं त्यजन्तीत्यर्थः । दृष्टान्तमाह-'उज्जाणंसि 'चिउद्यानशिरस-महाविषमे पथिकटमारे योगिता दुर्बला 'उक्षाणो' इषभाः ग्रीवामनः कृत्वा नीचैः पतित्वा तिष्ठन्ति नोत्सहन्ते तं शकटमारदो तथा साधवोsपि पञ्चमहातभारभग्ना एके कण्डरीकादिवत्संयमधुरमुत्सृज्य दूरे भवन्तीति गाथार्थः ॥ २० ॥ किंअचयंता व लूद्देणं, उचहाणेण तज्जिया । तत्थ मंदा विसीयंति, उज्जाणांस जरम्गवा ॥ २१ ॥ याख्या--' रूक्षेण संयमेन आत्मानं निर्वाहयितुमशक्नुवन्तः तथा उपधानेन वासाभ्यन्तरमेदमिलेन तपसा 'वर्जिताः ' बाधिताः परीषदेव जिना एके अल्पसाः संयमे विषीदन्ति । उद्यानशिरसि उङ्कमस्तके X दुर्बलो गौरिख, + पिञ्जरे । x अतिथिषमाध्यनि । 1 Page #190 -------------------------------------------------------------------------- ________________ महाविषमे पथि यूनोऽपि अवसीदनं सम्भाव्यते किम्पुनर्जरद्गमस्य तथाssवरुपसर्गिताना मन्दानां साधूनामवसीदनं युक्तमेवेति गाथार्थः ॥ २१ ॥ एवं निमंतणं लब्धुं मुच्छिया गिद्ध इत्थिसु । अज्झोषवता कामेहिं, बोड़ता गया मिति | २२ | तिषेमि पाया - एवं पूर्वोक्तप्रकारेण कामभोगेषु निमन्त्रिताः मूर्च्छिताः धनकनकादिषु तथा खीषु गृहा । दत्तावधाना रमणीराजमोहिताः कामेषु अभ्युपपन्नाः कामनतचित्ताः संयमेऽवसीदन्तोऽपरेणोद्युक्तविहारिणः । शिक्षिताः 'संयमं प्रतिप्रो सामाना अपि केsपि गुरुकर्माणः संयमं परित्यज्य अल्पसा गृहं गताः-गृहस्थीभूताः, इति। परिसमाप्तौ प्रवीमीति पूर्ववत् इति गाथार्थः ॥ २२ ॥ 1 इस्युपसर्गपरिज्ञायां द्वितीयो पाकदीका समाप्ता । अथ तृतीयोदेशकः प्रारम्भते जहा संगामकालम्मि, पिट्ठतो भीरु पेति । वलयं गद्दणं नूमं, को जाणई ? पराजयं ॥ १ ॥ ब्याख्या - मन्दमतयो हि दृष्टान्तं विना न बुद्धयन्ते तेन पूर्व दृष्टान्तः प्रतिपाद्यते यथा की समुपस्थि पूर्वमेव परित्राणाय दुर्गादिकं विषमस्थानमवलोकयति, तदेवाद-' वलय ' वलयाकारेण उदकवेष्टितं तथा ' गहनं ' मवादिकण्टकिवृधे । परिच्छ ' णूमं 'ति प्रच्छक्षं गिरिगुहादिकं नाशाय आत्मनो प्राणभूतं तथाविधं किचिरस्थानं पयेमयति, Page #191 -------------------------------------------------------------------------- ________________ । मग्नः सन् अत्र प्रविक्ष्यामि, को बानाति युद्धे को जयति का पराजयति "युद्धस्य हि गतिवैधी, कस्तत्र जयनिअपः।" इति वचनात स्तोकांनी जीयन्ते, कार्यसिद्धयो हि देवायचा, इति पुक्या मीरुः पूर्वमेव वलयादिकं विलोक्यैत्र | युद्धे प्रविशतीति गाथार्थः ॥ १ ॥ शिवमहत्ताणं मुहत्तस्स, मुहत्तो होइ तारिसो । पराजियाऽवसप्पामो, इति भीरू उबेइती ॥२॥ व्याख्या--गान x प्रध्ये एकः कोऽपि नाशो मर्स: + समेति पत्र जयभिन्स्यते तत्र पराजयोऽपि स्पात , तदा । म) सति का गतिः स्यात् । पति कातरतु पूर्वमेव प्राणाय विपर्म खान दुर्गादिकं विलोकषतीति गाथार्थः ॥ २ ॥ अप दान्तिकं दर्शपतिएवं तु समणा एगे, अपलं मबाण अप्पगं । अणागयं भयं दिस्स, अधिकप्पतिमं सुयं ॥ ३॥ । ___व्याख्या एवं पूर्वोक्त कातरदृष्टान्तेन कोऽपि कातर भमणः स्वं यावजी संयममारं उद्योतुं अवलं ज्ञात्या, एतावता । संघममारोबहनाय असमर्थः सम् अनागतं मयं मया, पथा अकिंचनोऽई मम श्रद्धावस्थाया ग्लानत्वे दुर्मि वा आजीविकामयं, अस्प्रेक्ष्य इम भुतं पाकरणं ज्योतिष्क वैद्यक मन्त्रादिक ममापसरे त्राणाय भविश्यतीत्येवं कल्पपन्ति-परिकल्पयन्ति प्राणभूत मन्पम्ते कातरा भमणाः], एतावता आजीविकालते व्याकरणज्योतिकादिकं बाई शिक्षयतीति गाथा ॥३॥ तथा च x "एकस्म का मुहूर्तरम"। + * काळविशेषा" इति । Page #192 -------------------------------------------------------------------------- ________________ - को जाणइ विउवातं, इस्थीओ उदगाउ वा । बोइजता पखामो, ण णो अस्थि पगपियं ॥४॥ पाण्या-साधुः कातरा सन् एवं चिन्तयति, यथा-को बानाति । मम तोऽपि ['ज्यापात!'] संपमधेशो भविष्यति न जाने श्रीत सचिचोदकपरिभोगादा, कर्मणां विचित्रा गति।, को जानाति ! ब्यापात-संयमजीविता, एवं ने पराकार अनागकामेव चिन्ता प्रकल्पपन्ति, यथा-पूर्वोपार्जितं नास्माकं कश्चन ध्यजातमस्ति यत्तस्यां बेलाय कायें समेति, अन्या प्योतिकमन्प्रतन्त्रमण्डलविण्टलादिफ व बियो यत्परेणा पटाः सन्तः प्रयोक्ष्यामा-कथायिप्पामा, इति विचिन्त्य दीनसम्पासाषषः पापश्रुतादौ प्रवर्तन्ते, न प तथापि भाग्यहीनानां कार्यसिद्धि पर इति गाभार्थः ॥४॥ इन्चेवं पडिलेहति, वलयप्पडिलहिणो । वितिगिच्छसमावन्ना, पंथाणं व अकोविया ॥५॥ व्याख्या इत्येवं यथा भीरपा सङ्ग्रामे प्रविशन्तः बलयादिप्रत्युपेक्षिणो मन्ति, एवं प्रजिता अपि अल्पसरवाः माजीविकामयान्मन्प्रतन्त्रादिकं जीवनोपायत्वेन परिकल्पयन्ति, कीडशाः सन्तः १ विचिकित्सासमापना, विचिकित्सातिविति, यथा परमेनं संयममार निर्वाई समर्था उन नेखि विकल्पपरा!, या पाया पन्धान प्रति अकोरिक्षा' मार्गानमिनाः किमएमध्या विवक्षित स्थान पास्यवि न वि चिन्तापरा मन्ति, तथा साधनोऽपि से असमर्थाः कण्टलविण्टलादिकं माजीविकाकते अयसन्तीति गाणाथैः ॥ ५॥ साम्प्रनं महापुरुषधेष्टिते प्रशान्तमाहजे उ संगामकालम्मि, नाता सूरपुरंगम।। नो ते पिट्ठमुहिति, किं परं मरणं लिया ? ॥६॥ Page #193 -------------------------------------------------------------------------- ________________ - - - व्याख्या-ये महासया पुरुषाः 'माता' लोके प्रसिद्धि प्राप्ताः सर्वेषां पुराणों 'भग्रेसमा प्रपाना अमापिरुन वहन्त। | सहामे प्रत्रिशन्तो न परामुखमवलोकन्ते, न नाशयोग्य स्थानमन्धेषयन्ति, केवलमेवं चिन्तयन्मि-मरणादधिक किम्म | विग्यति ? परं मझेगा श्रीनिक याति, भोगेऽपि पल पम योपि श्याम इति चिन्तयन्वीमि गाथार्थः ।।६।। एवं समुट्ठिए भिक्खू , बोरिसज्जाऽगारथंधणं । आरंभ तिरियं कह, अत्तचाप परिवए ॥७॥ व्याख्या एवं महापुरुषहटान्न साधुरपि संयमे सावधान संयमयनोरक्षणायोग्रत पगारपम्पनं स्यात्वा 'आरम्म' सावधानुष्ठान तिर्यकृत्वा विहायेत्या, एसावता सर्व मृदपाशपन्धनादि पुत्सृज्य 'आत्मा' मोक्षस्तव ४ पतेत, मोक्षाय सावधानो भषेविति गाथार्थः ।। ७ ॥ ___ अध्यात्मविपरीदनाधिकारी गतः, अथ परवादिवचनं द्वितीयमाधिकारमधिकृत्याहतमेगे परिभासंति, भिक्खुयं साहुजीविणं । जे एवं परिभासति, अंतए ते समाहिए ।। ८॥ व्यारूपा--एके असायवोऽम्पतीक्षिकास्तं भिवं साधुजीविन-स्वाधारे प्रवर्तमान परिमापन्ते-साधुनिन्दा कुर्वन्तीत्यर्थः। 10 ये च गोशालकमतीया दिगम्बरा वा एवंविधस्य साबोनिन्दा कुर्वन्ति ते 'समाधे।' सम्पगनुष्ठानात् मोवादहरे शेया इति गाथा: ॥ ८॥ अथ यस परिभाषन्ते सदाह x"मात्मस्वाय-शेषकरहिवस्वाय"ति । Page #194 -------------------------------------------------------------------------- ________________ संबछसमकप्पा हु, असमसु मुच्छिता । पिंडपातं गिलाणस्त, जं सारेह दलाह य ॥९॥ व्याख्या-वे परतीथिका एवं भाषन्ते, मो मिव ! यूयं 'सम्पदा' गृहिणस्तत्समझल्पा:-गृहस्वसदृशा इत्यर्थः । फर्य यथ' मुगि स्वरमारे , पर बाणा पूर्व या पुत्रोऽपि मातरमिति अन्योन्य मूर्तिछता पर. पर परोपकारनिरतास्तथा मपन्तोऽपि गुरुशिष्यापकारिणो गृहिवन , यथा गृहिणः परस्परसपकारिणो दानादिना, तथा यूयमपीति भावः । तदेव दर्शयति-पिण्डपातं ग्लानस्य 'सारेह' ति गवेषय, यथा-ग्लानौपकाराय बाहारमानीय दवन, एवं परस्परं, गुरोध चैयाक्यं कुरुपं, एवं मषन्तो गृहस्थसमकपा इति गाथार्थः ।। २ ।। ___ अथैतवाषिया दोपदर्शनायाह एवं तुम्भे सरागत्था, अन्नमन्त्रमणुवसा । नट्टसप्पहसम्भाषा, संसारस्त अपारगा ॥ १०॥ ___ व्याख्या--एवं परस्परोपकारेण गृहस्था इस सरागस्था:-सरागिणः, तथा अन्योन्य 'पत्रमुपागवा:' परस्परामचारमियोऽधीना, यतपो हि न फस्याप्यधिना, निस्सया स्वाधीना एव भवन्ति, अयं तु गृहिणामाचारो यस्परस्पताधीनर्स, अत एव नरसत्पथसहावा पूर्व सन्मार्गानमिक्षाः, अतो न संसारपारगामिन इति यापार्थः ॥१०॥ अर्ष पूर्वपक्षा, अस्य क्षमापाह-- - अह ते परिभासेज्जा, भिक्खू मोक्खविसारए । एवं तुम्मे पभासंता, दुप्पक्वं चेव सेवह ॥ ११ ॥ Page #195 -------------------------------------------------------------------------- ________________ पाल्पा-जय मिथुस्तान-पस्तीथिकान् साधुनिम्दापरानुदिश्य ' परिभाषेत 'गाव , कथम्भूत मिनु ? 'मोक्ष विशारदः ' मोषमार्गस्य प्ररुपका । मोतीथि कार ! एवं साधूमिन्दमाना प्यं द्विपक्षासेगका नामदेवारमकं पक्षद्वयं सेवच, सदोषस्यात्मपश्चस्य समर्थनाद्रागा साधुनिन्दपा तु द्वेषः, एवं द्विपक्षासवान, या बीजो कोहिटमोजनाद्गृहस्था । बेषमात्रपारकबाद्वयं प्रमजितायेत्येव पचवयसेविना, यदि या स्वतोऽसदनुष्ठानपरा अपरं सदनुष्ठानवता च निन्दपा विपक्षसेविनो यूमिति गाथार्थः ॥ ११ ॥ अपने प्रोचु!-कई वरमसदाचास्वन्तः १ इति मधुना तेषामसदाचार प्रकटयाहतुम्भे भुंजह पाएसु, गिलाणा अभिडंमि य । तं च बीओदगं भोचा, तमुहिस्ता य जंकडं ॥ १२ ॥ ___ व्याख्या-वपमपरिग्रहा-निकाशना इति जुमा कास्यपात्रेषु संग्वं, गृहस्थपात्रेषु प्रजानास्तत्परिग्रहास्मपरिग्रहा जावा ययमिति, तथा ग्लानस्य गृहस्थपानाहाराबानपने अभ्याहतदोषष भवतां प्रकट एव, बघ! पीजोदकमोजिन | उदेशिकमोजिनम, एवं प्रकटमेव भवतामसवावारपरत्वमिति गाथार्थः ॥ १२॥ लित्ता तिवाभितावेणं, उडिझया असमाहिया । नातिकडूइयं सेयं, अरुयस्साबरमती ॥ १३ ॥ यालया-भो तीथिका यूयं पहजीष नि] काय विरामनारूपेण साधुनिन्दारूपेण प तीवेण सन्वापेन लितास्थ, तथा जिमया ' इति विवेकशून्या 'असमाहिया' अमपानरहिताः, पथाऽरुषो[अरुकत्य]वणस्यानिकपनं न श्रेयो' Page #196 -------------------------------------------------------------------------- ________________ न शोमन, अतिकण्यने दि ग्रणो मारतरं दोषमारहति, वषा अतिमाधुनिन्दा च भवतां न भेयसे इति गापार्थः ॥ १३ ॥ तत्वेण अणूसिट्ठा ते, अपडिलेण जाणया । न एस जियप मग्गे, असमिक्खा वदी किती ॥ १४ ॥ व्याख्या-तधेन' परमार्थन यपास्थितार्थप्ररूपणया ['ते' ] गोपालरूमतीया पोटिकाम 'अनुशासिता ' शिक्षा | | प्राहिताः। कथम्भूतेन साधुना ? ' अप्रतिक्षेन' बदपि समर्थनी यमित्येवं प्रतिक्षारहितेन, पुनः कीदृशेन ? 'जानता' हेयोपादेयार्थपरिच्छेदकेन । कथं अनुशासिता ? इत्याह-'न एस निपए मग्गे' एष मंदीयो मार्गों न नियमो-न शुक्तिसङ्गत:-अयुक्त इत्यर्थः । कथं ? यदस्मानुहियोक्त- यश्य गृहस्थकल्पाः' तेषा ( 1 भवता )मसमीक्ष्यामिहिता अपर्यालोच्योक्तैमा वाग्, तथा 'कति: 'करणमपि मरदीय कम्पमपि असमीश्चितपत्र-प्रनालोचिउमेव असम्बदमेवेति । गाथाः ॥ १४ ॥ रतदेव दृष्टान्तेनाहपरिसा भो ! वई एसा, अग्गवेणुव करिसिता। मिहिणो अभिह सेयं, अँजिउंउ भिक्खुणं ॥१५॥ व्यारूपा-भो पादिन 1 येयमीदृशा वार, यथा-पतिना म्लानस्थानीय न वेपमित्येषा अग्रे वनुषन्' वंशयकविता 'तन्वी' दुर्गलेत्यर्थः, युक्ति न क्षमते । केप वाग ? यसवतोव्यते-ग्लानस्य गृहिणा जानीतमाहार योग्य कल्पते, परं यतेने यतिना आनी करपते, इत्येषा पाच अयुता, वयं तु एवं मा-गृहिणा आनीतपुरमग म्लानस्य अमरनी, साधुना. Page #197 -------------------------------------------------------------------------- ________________ नीतं तु करपते, साधोरमाचे गृहिषाप्यानीप देयं ग्लानाय, कारणे न दोषार, साधुसद्भावे दोष श्वेति गाथार्थः ॥ १५ ॥ IM धम्मपन्नवणा एसा, सारंमाण विसोहिया । उ एयाहिं दिट्रीहि, पुष्वमासि पगप्पियं ।। १६ ॥ । व्याख्या-या एका धर्मदेशना भवदीया यतीनां दानादिना पहिणा उपकर्तव्य, इस्येषा देशमा ' सारम्भाणां ' गृह- स्थानां विशोधिझा, गृहिणा दान देयं "गृही पानेन शुङ्यति" इति वचनात् । परन्तु यतिना दान न देयं, पते - MH नाधिकारो नास्ति, पतयः स्वकीयानुष्ठानेन शुदयन्ति, स्त्येषा [गा] मनदीया धर्मदेशना सान भवदीपतीर्थकरेण प्ररूपिता, IN न भवतीर्थकरेण प्ररूपितमिद, यद्गृहमनेट मानावस्थायां योगकष्यं न न यतिमिः परम्परमित्येवं सर्वधेः पूर्व-मायो । प्ररूपितमासीदित्येषा भवदेशना मिथ्या, यतो न सर्वत्रा सिमर्थ प्रल्पयन्ति, यथा भवन्त दुग्धर्मदेवनया प्ररूपयन्ति न या सर्यो अरूपितमिति गाषार्थः ।। १६॥ सव्वाहिं अणुक्षुत्तीहि, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोत्रि पगम्भिया ॥ १७ ॥ व्याख्या-ते सर्वेऽपि गोशालकमठीयामोटिकाम सर्वामिरप्यनयक्तिभिः स्वपक्षं यापक्ति-आत्मानं स्वपले स्थापयितुं ।। 'अचपंता' अशक्नुवन्ता, तो बादं निराकस्य भूयोऽपि प्रमश्मिता सन्तो धृष्टत्वं कुर्वन्ति, वादपरित्यागेऽपि पृष्टाः सन्त , एवं भाषन्ते-अामा परम्परैव प्रमाण, पदस्माकं गुरुपरम्परागतं तदेव श्रेयः प्रमाणं " पुर्राण [ शायं ] मानवो धर्म, x' कारणे सहि भामणामीतमादारादिकोनर स्पसे । इसक्षरपटना । Page #198 -------------------------------------------------------------------------- ________________ ससानो मिकिस्सितम् । भाशासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १॥" अन धर्मविधौ पुक्कयो न M| विस्तार्यन्ते, युक्तिभिः किं प्रयोजन ? इति गाधार्थः ॥ १७ ॥ अपि च रागद्दोसाभिभूतप्पा, मिच्छचेण अभिदता । आउसे सरणं अंति, टंकणा इव पध्वयं ॥ १८॥ __ व्याख्या-तेऽम्यतीपिका रागद्वेषामिभूना मिथ्यावेन अमिनुताई-साक्तिभिर्वाद गर्नु असमर्थाः आक्रोशरचनानि भुवते तथा दण्डपादिभिश्च मन्ति, यदा यक्तिभिरुतरं दातुमसमर्थास्तदा आक्रोशान दण्डयष्टयादिमिम निम्यापार || शरणतया अयन्ते, यधिपधिप्रहार जन्तीत्यर्थः । यथा 'राणा' म्लेच्छाः शलादिमिर्यवं फर्जुमसमास्त्रदा पर्वत शरण यन्ति तथा तेऽपि दण्डयध्यादिना हननन्यापार भरणतया मन्यन्त इति गाथार्थः ॥ १८ ॥ पहुगुणप्पगप्पाई, कुज्जा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेना, तेण तं तं समायरे ॥ १९ ॥ __ व्याख्या-बहवो गुणाः स्वपधसिद्धि-परदोषोभावनायो माध्यस्थ्पादयो वा प्रकल्पन्ते-प्रादुर्भवन्ति आत्मनि पे मनुष्ठानेषु तानि बहुगुणप्रकल्पान्पाश्रयन्ते साधनः। प्रतिमाहेतुहष्टान्तोपनयनिगमनादीनि माध्यस्थ्यरचनप्रकाशणि [वा ] | भाषन्ते तेपा बोधार्थ, न पुनफिलहादिकं पुर्वते आस्मसमाधये, यथा स्वपरयोचितसमाधिः स्पाचवा वक्तव्यं, न परदुःखोत्पादक वो भाषणीयं साधुभिः, युफ्स्यैष दोषयन्तीति मात्रः, न च से जाकोपरामप्यारमनाऽऽक्रोष्टव्या, एवं च चिन्तये | चषथा-" भाकोसहणणमारण-धम्मभंसाण पालमुलमाणं । लाभं मना पीरो, अछुतराणं अमावमिम Page #199 -------------------------------------------------------------------------- ________________ 68. ॥१॥" एवं विविन्न्यात्मप्समाधि कुर्वन्ति, येन हेतुष्टान्तेनोपन्यस्त न आस्मसमाधिः स्यात् , येन च भाषिनेन अन्पे तीपिका न विरुवान्ते-न विदेशं यान्नि, वचो भाषणीयं तवानुष्ठान कादिति गाथा: ॥ १९ ॥ तदेवं परमतं निराकृत्य स्वमतस्थापनायाहइमं च धम्ममादाय, कासवेणं पवेइयं । कुन्या भिक्खू गिलाणस्त, अगिलाए समाहिए ॥ २० ॥ पारस्था-इमं धर्म समावाय 'काश्यपेन ' श्रीमहावीरेण प्ररूपितं चैतन् यथा-साधुना ग्लानस्प वैयाइन्य कार्य परं । 'मग्लान्या बारमसमाधिना-पथा आत्मनी म्लानस्य च समाधिरुत्पद्यते तथा वैया कार्यमित्ययं धर्मः श्रीमहावीरेण प्ररूपित इति माथार्थः ॥२०॥ संखाय पेसलं धम्म, दिद्विमं परिनिन्छुडे। उवसग्गे नियामित्ता, आमोक्खाय परिबएबासि॥२१तिमि ____ व्याख्या-सर्वज्ञप्रणीतं धर्म ‘पेश्वलं' सुमारे--मनोहर सिचाप' मारमा 'इष्टिमान् ' यथावस्थिववस्तु । परिच्छेदवान् उपसर्गान् 'निगम्प' संयम्य-निरुप ' उपसर्गितोऽपि ' कर्थितोऽपि नासमञ्जर्स मनो विदध्यादित्येवं साधुरामोशाय परिणजेव-संयमानुष्ठानोको भषेदिस्यहं प्रवीमीति पूर्ववदिति गायार्थः ।। २१ ।। इत्युपसर्गपरिज्ञापास्तृतीयोदेशका समाप्तः । उक्तस्वसीयोदेवकी, अधुना चतुर्थ आरम्पते, पपनुकूल-प्रतिकूलोपसर्गः साधुः शोभे थापाथदा बनेन प्रमापना Page #200 -------------------------------------------------------------------------- ________________ क्रियते, अनेन सम्पन्नापासस्पास्योदेशकस्पादिसूत्र आइंस महापुरिसा, पुर्वि तत्तबोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदे विसीयती ॥१॥ ___व्याख्या-अविदितपरमार्या केषन एषमाहु-शक्तवन्तः, 'पूर्व' पूर्वस्मिन् काले महापुरुषास्तारागणर्षिप्रभृतयस्तमित]पोपना:-पचारमादितपस्सायका अपि 'शीतोदकेन ' सचित्तोइकपरिभोग-कन्दमूलपलाशुपभोगेन च 'सिद्धिमापमा' सिनिवार इत्याफर्यो अवानातिगतीपनिरलोकपरिभोगन: संयमानुष्ठाने विषादति ग्राम कोदकमेषाश्रयते, एवं मूर्खः न विदन्ति यत्कर्मणां भयेन मस्तादीनां मोक्षावाप्तिर्जाता, न पीवोदकपरिभोगादिति H. गावार्थः ॥ १॥ किंच| अभुजिया ममी विदेही, रामसे य भुजिया । बाहुए उदगं भोच्चा, सहा नारायणे रिसी ॥२॥ व्याख्या-केषन इतीथिकाः साधुविप्रसारणार्थमेवं मापन्वे-विदेहदेशीयो नमीराजा अशनादिकमक्त्वा सिदि। गता, सधा रामगुप्तो राजर्षि ' मुला' आहारादिपरिभोग कुत्ता सिद्धिं गतः। तथा बाहुकर्षिः +नारायणर्षिय, एवो | वापि शीतलोदकपरिमोगादेव मित्राविति गाथा ।।२।। ___ + मूलनार्थसाकृत्यं स्वेवमेवास्ति, परं शीवोकादिपरिभोग करवा वषा नारायणो नाम महर्षिः परिणतोपकारिपरिभोगारिसत | इति वृद्धवृत्तौ । Page #201 -------------------------------------------------------------------------- ________________ आसिले देखिले चेव, दीवायणमहारिसी । पारासरे दगं भोधा, पीयाणि हरियाणि य ॥ ३॥ | व्याख्या-एते सर्वेऽपि ऋषयः उदकेन श्रीजनागपरेलमारपरिमोव सहि प्रामाजि भाषाः३॥ एते पुष्वमहापुरिसा, आहिता वह संमया । भोचा बीओदगं सिद्धा, इति मेयमणुस्सुयं ॥४॥ व्याख्या-एते पूर्वोक्ता महापुरुषाः वीजसचित्तोपकारिभोगारिसहिं प्रासाः, एवं कुतीक्षिका अथवा सुखशीला सध्या पार्थस्थादयो मापन्ते-पथाऽस्माभिनितपुराणादौ श्रुतं तथा अयमप्येवमेव सिदि साधयिष्यामः इति गाघार्थः ॥ ४ ॥ सस्थ मंदा पिसीपंति, बाइग्छिन्ना व गहभा। पितो परिसप्पति, पिट्ठसप्पी व संभमे ॥५॥ ___व्याख्या- अश्रुत्युपदेशं श्रुस्वा मन्दा 'विषीदन्ति ' संयमे मग्नचित्ता जायन्ते, न पुनरेवं विदन्ति-यदीजोद- 10 कसचिचपरिमोगात् सिद्धिर्न जायते, सिद्धिस्तु जाविस्मरणादिना सम्यग्नानदर्शनधारित्रावाप्या व जायते, मकदेवाशामिनी-भरत-पृथ्वीचन्द्रगुपचन्द्र-वरकलपीरिप्रभृतीनामिव, नहि शीतोदक-पीजाशुपमोगेन बीवोपमर्दप्राणानुष्ठानेन कर्मवयो जायते । विषीदने दृष्टान्तमाह-वाहो' भारस्तेन 'लिमा' शुटिता राममा इय, यथा समा अपप एवं भारमुत्सृज्य निपतन्ति, वथा तेऽपि संयममारे विहाय शीतलविहारिणो भवन्ति । पुनर्दष्टान्तावामा-गधा भग्नगतयो मनुष्या अग्न्यादिसम्भ्रमे म्पासा नश्यतो मानवानां पृष्ठपरिसर्पिणो मन्ति, नाग्रगामिना स्प, अपितु सम्पादिसम्भमे विनश्पन्ति, एकं तेऽपि संयमे शिथिलाः सन्तो मोक्षं प्रति प्राचा अपि न मोक्षातयो भवन्ति, अनन्तमपि कालं संसारे Page #202 -------------------------------------------------------------------------- ________________ पर्यटन्तीति पाथार्थः ॥ ५॥ अथ मताजनगर इहमेगे उ भासंति, सात सातेण विजती । मे तस्य आरिपं मग्गं, परमं व समाहियं ॥ ६॥ | व्याख्या-दव एके शापादयः स्वयुध्या पा लोचादिना पीरिता एवं भाषन्ते, किं तदित्त्याइ- सात 'सं साते. | नैन स्यात् , पताश्ता को भाप सुखेनैव सुखाबासिर्जायते, यव उ*-"सर्वाणि सवानि सुखे रतानि, सर्वाणि पुरखाब समुद्विजन्ते । तस्मासुग्णार्थी मुखमेव दयात्, सुखवाता लमते सुणामि || १ ॥" यतः कारणानुरूप कार्यमुस्पयते, यथा शालिगीजाच्छापहरो, न यार तथा सुखासुखं दुःखादाखं, न च लोचादिकटान्मुक्तिरिति, एवं ये सध्याः शाक्यावयो या माषन्ते ते आर्थमागे सर्वक्षमापित परिहरन्ति, सथा परमं । समापिं शानदर्शनचारित्रास्मकं ये स्पान्ति ते महा-पदमतपो भवोदधौ पर्यटन्तीति गाथार्थः ।। ६ ॥ मा एयमवमन्नता, अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए, अओहारिन झूरह ॥ ७ ॥ ___ व्याख्या-पनमार्यमार्ग सर्पक्षभाषित 'सुख सुखेनैत्र जायन' इति भाषमाणा मोहमोहिताः भो नीथिका।। यूयं 'अर. | मन्यमाना! ' सर्चनसापित मार्ग परिहरन्तः अलपेन सांसारिकमुखेन पहुं परमार्थसुखं मोक्षास्य मा लुम्पद-मा विश्वंसप, एवंविषयासस्पचस्प ' अमोथे' अपरित्यागे अयोवाहपुरुषारयिष्यथ, पथा लोहवासाभपान्तराले रूस्यसुवर्णरत्नादिलामेऽपि वरमानीवमिति कृत्वा लोई नोमिषान् , पथावस्थान प्रासं भक्पलामे भारमानं पधाचापेन दयमानो निनन्न Page #203 -------------------------------------------------------------------------- ________________ पश्चाचापं कृतवान् , एवं भवन्तोऽपि सुरथियन्तीति गाथार्थः ॥७॥ पुनरपि शाक्यादीना दोर दर्शनायाइपाणाइवाए वहंता, मुसावाए असंजया। अदिनादाणे वता, मेडणे य परिग्गहे ॥८॥ ___व्यारूपा-एतेषु प्राणाविपावादिषु वर्तमानाः यूयमेकान्तेन असंपवा अस्पेन विषयसुखेन बई मोक्षसुखं पिलुम्पध, | बाहि-पधनपाचनादिक्रिया दुर्बतां भवतो सावधानुष्ठानारम्मतया प्राणातिपाताचा, तथा वयं प्रानजिता हति पुनस्थावरणान्मूषावादः, प्रसस्थावरजीवाना शरीरोपभोगे तानि घरीराणि वत्स्वामिभिरवचानि, अतोऽदत्तग्रहणमापन । मपा, गोमहिप[आगजोन्द्राविपरिग्रहाचन्मयुनानुमोदनादन, धनधान्पादिपरिग्रहापरिग्रहः । अत एष ययमेकान्तेनासंपता इति गापार्षः ॥८॥ अथ पुनरपि परमतं क्षयितुमारएवमेगे उ पासस्था, पनवंति अगारिया । इरथीवसं गया बाला, जिणसासणपरम्मुहा ॥९॥ ___व्याख्या-एषमनेन प्रकारेण एके पार्षस्थादयः अनार्याः प्रज्ञापयन्ति ' प्ररूपयन्ति त्रीणां वङ्गतामीणां वन-IM पनिनो'माला' पहार-विवेकविकलाः स्वीपरीष सोडमसम: शासनपरासखा-जिनशासनविद्रियः एवं भाषन्ते इति । गाथार्थः ॥९॥ किं भाषन्ते । तदेवाह-- जहा गंडं पिलागं वा, परिपीलेज मुहत्तगं । एवं विन्नवणिरथीसु, दोसो तस्थ को सिया? ॥१०॥ पाख्या-पथा कवित्पुरुषो 'ग' स्फोटकं समुत्थितं शात्या तत्पीडोपामार्थ तस्पिटकं परिपीवध पूति रुधिरादिकं । Page #204 -------------------------------------------------------------------------- ________________ | निर्मात्य सर्त सुखितो भवति, न प कोऽपि दोषः समुत्पते, परमात्रं सुसं विन्दति, तथा बीपिज्ञापनापा-पीसेवापा गरपरिपीरनवकतो दोष ! अपितु न फोऽपि, स्यादपि पदि काऽपि पीहोल्पबते, न घासाविहास्तीति माथार्थः ॥ १०॥ जहामंधाद(णे)ए (1) नाम,थिमितं मुझती दगं। एवं विनवाणिस्थीसु, दोसो तरथ को सिया?॥११ व्याख्या-नाम इति सम्भावनाया, पथा [मन्धादन] 'मन्नादो' मेषः स्तिमित-अनालीडयन्नुदकं पिबति न पर | उदकं पारयति आत्मानं च पुनः प्रीणयति, एवं स्त्रीसम्बन्धे न काचिदन्यस्प पीडा आत्मनष प्रीणनमसा नीसेवायो तो दोषः । अपि तु न कोऽपीति गाथार्थः ॥ ११ ।। प्रधान्तान्तरमाह| जहा विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विनषणित्थीसु, दोसो सस्थ को सिया ॥१॥ व्याख्या-पथा 'पिङ्गाः कपिजला विहलमा ' पक्षिणी प्राफाशस्था सिखमितमरम्मापिवति, एवमत्रापि गर्भ- 11 प्रदानर्विकया पुत्रार्थ खीसम्बन्धं कुर्वतोऽपि न दोष इति गाभार्थः ॥ १२ ॥ | एवमेगे उ पासत्धा, मिरछट्ठिी अणारिया । अज्झोक्वन्ना कामहि, पूयणा इव सरुणप ।। १३ ॥ की व्याख्या-एवं गण्डपीरनादिवलेन निको मैथुनमिति मन्यमानाः एके पार्थस्यादयो मिथ्याइष्टयोऽना कामेषु | 'अभ्युपपमा मच्छिता विषयपिणो छिताः भवन्ति, अधेि दृष्टान्समाह-'पूपण 'ति+ गहरिका भात्मीयेऽपत्ये ।। + " पूर्वना'-किनी । साणके ' स्वनाम्ययेऽप्युपपना." इति बृहत्वृत्तौ । Page #205 -------------------------------------------------------------------------- ________________ | मूञ्छिता मपति, सर्वास तियग्जानिध गरिफाया अपत्यस्नेहो महान् माति, यथा फिल सर्वपशूनामपत्यानि निरुद के पैर मपरपस्नेहपरीक्षार्थ क्षिप्यन्ते, तत्र वापरा मातः स्वकीयस्तनन्धपशन्दाकर्णनेऽपि फुफ्तटस्था रुदन्त्यस्तिन्ति, उरमी लपत्पलेहेनान्या अपापमनपेक्ष्य तत्रैवात्मानं विन्धवतीत्यतोऽपरशुभ्यः स्वापत्ये मूर्तिडता मनि, तथा वेऽपि पार्थस्थादयो चिपयेषु मूर्षियता इति गायार्थः ॥ १३ ॥ वर्ष वानि--- श अणागयमपस्संता, पचुप्पन्नगवेसगा । से पच्छा परितप्पती, खाणे आउम्मि जोवणे ॥ १४ ॥ व्याख्या-कामभोगेभ्यो ये न निापास्ते आगामिनि काले नरमादिषु मास्तमपश्यन्तस्तथा 'प्रत्युत्पन' बर्थमानमेव वैपथिकं सुखाभास गवेषयन्ती नानाविरुषार्मोगान् प्रार्थयन्त पमा गते पौरने धीपणे पसायषि परितम्यन्तेपबाचापं विदधति, यता-"कीरति जाइसुरवण-मरण अधियारिऊण कमाई। बयपरिणामे सरियाई,ता हियए खुदति ॥१॥" कि-"हतं मुष्टिभिराफाश, तुषाणां खण्डनं कृतम् । यन्मया प्राप्य मामुष्य, सवर्षे मावरा कृतः ॥ २॥” इवि गाथार्थः ॥ १४॥] ये तु द्राक्षामिव बालत्वेऽपि मधुरा निवेफिनतपश्चरणादि कुर्वन्ति न ते पचाच्छोपन्तीति वर्शयतिM जेहिं काले परिकत, न पच्छा परितप्पए । ते धीरा पंधणुम्मुक्का, नावकखति जीवियं ॥१५॥ Page #206 -------------------------------------------------------------------------- ________________ ध्यारूपा-विवेकिभिः 'काले 'धर्मार्जनासरे 'पराक्रान्तं ' मोपमो विहितस्ते ' पश्चात् ' मरणकाले न परितप्यन्ते-न शोषन्ते, ये च बाल्यास्प्रमृति विषयेभ्यो निाचा धीरा पनेन' स्नेरागेण मुक्ता असंयमजीवित नामकान्ति, अथवा जीविते मरणे वा निस्पृक्षाः संयमोयममतयो मवन्तीति गाथार्थः ॥ १५ ।। अन्यच जहा नई धेयरणी, दुसरा इह संमता । एवं लोगसि नारिओ, बुत्तरा अमईमया ॥ १९ ॥ ग्याख्या-या सर्मनदीभ्यो वैतरणी दुस्तरा 'सम्मता' सर्वजगत्प्रसिद्धा चैषा वार्ता, तथा लोके नारी निर्विवेकिमिः १ पुरुष दुस्तरा-दुसानीया सातव्येति गाथार्थः ॥ १६ ॥ ! जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिचा, ते ठिया सुसमाहिए ॥१७॥ व्याख्या-चैर्महासवेनारीणा संयोगा। परिलता, नपा तत्समार्थमात्मनः पूजना-पखालङ्कारमाल्यादिभिर्विभूषा 'पृष्ठवः el कता' परित्यक्ता 'सर्वमेतत् ' स्त्रीसाविभूमादिक क्षुत्पिपामापनुकूलप्रतिकलोपसादिकं च निराकत्य, महापुरुषसेवितं | पन्थानमादिताः, मुसमाधिना-स्वस्थचित्तवृतिरूपेण व्यवस्थिता या इति गाथार्थः ॥ १७ ॥ परीपहजपस्थ फलमाह एए ओघ तरिस्संति, समुई ववहारिणो । अस्य पाणा विसन्नासि, किश्यति सयकम्मुणा ॥ १८ ॥ - प्यारूपा-एते अनन्तरोकपरीषहोपसर्गमेतारः 'ओ ' संसारं दुस्तरमपि तरिष्यन्ति, यथा व्यवहारिणो पानपाप सहवं तरन्ति, 'यत्र' भावोधे-संसारसागरे प्राणिना लीरिषयसनाद्विषण्णाः सन्तः ‘कृत्पन्ते' छियन्ते स्वकतेन Page #207 -------------------------------------------------------------------------- ________________ पापकर्मणा असातावेदनीयोदयरूपेणेति गाथार्थः ॥ १८ ॥ तं च भिक्खू परिशाय, सुनते समिते चरे । मुसात्रायं च वजिज्जा -ऽदिशादाणं च वोसिरे ॥ १९ ॥ - भिक्षुः संपभवान् एतत् पूर्वोक्तं वैतरणांनदीनदुस्तरा नाम य परिकार समाविश्याः संसार तरन्ति, अन्ये परिषहपराजिताः स्वकुतेन कर्मणा पीयन्ते इत्यादि सबै परिक्षा ज्ञात्वा प्रत्याख्यानपरिया परिहरन् चरेत् - संयमानं विदध्यात् । कथम्भूतो भिक्षु १ सुवतः पञ्चमहात्रतयुक्त समितः पञ्चसमितिमि एवंविधः संयमा सुष्ठानं विदन्याद, पात्रादं वर्जयेत् । अदत्तादानं दन्तशोधनमात्रमध्यद न गृह्णीयात् एवं मैथुनपरिग्रहादपि त्यजन् मानुष्ठानं कुर्यादिवि गाथार्थः ॥ १९ ॥ अथापरतानां वृतिकल्पत्वादहिंसायाः प्राधान्यख्यापनार्थमाह 1 तुम तिरियं वा, जे केई तसथावरा । सबस्थ विरयं कुजा, संतिनिवाणमाहियं ॥ २० ॥ ब्याख्या - ऊर्ध्वमस्तिर्यक् सर्वलोके ये केचन प्रसाः स्थावरा अन्वषः सन्ति तेषां सर्वेषां विरर्ति कुर्यान्मनो वाकायैः करणकारणाऽनुमतिभिष प्राणातिपातविरतिं कुर्यात् । शान्तिरिति शान्तिकर्म एतदेष निर्वाण मध्येतदाख्यातं यत्सर्वप्राणिनां प्राणरक्षणमिति गाथार्थः || २० || समस्ताध्ययनार्योपसंहारार्थमाह इमं च धम्ममादाय, कासवेण पवेइयं । कृज्जा भिक्खू गिलाणस्ल, अगिलाए समाहितं ॥ २१ ॥ व्याख्या - इमं 'काश्यपेन' श्रीमहावीरेण 'प्रवेदितं कथितं धर्ममादाय गृहीत्वा भिक्षुग्लीनस्य वैमात्र अग्ला Page #208 -------------------------------------------------------------------------- ________________ [नतया] नेन (?) कुर्यात् । आत्मना समाधि मन्यमानः पन्योऽहं यत् सानोपानुभ्यं करोमि, कृतकस्योऽहमिति मन्यमानो वैया॥२१॥ 1 संखाय पेसलं धम्मं, दिट्टिमं परिनिन्दुडे। उपसभ्भेऽहिपासिता, आमोक्खाए, परिव्वज्जासि त्ति बेमि ॥ व्याख्वा — सभ्य ज्ञात्वा स्वसंमत्या जातिस्मरणादिना अन्यतो वा श्रुत्वा ' पेशलं सुकुमारं धर्म तचारित्रात्मकं श्रुत्वा शाला 'दृष्टिमान्' सम्पदर्शनी परिनिर्वृतः कपायपरित्यागाच्छीतीभूतः उपनिविस आमचं यावत् परिवजेत् । मानुष्ठाने गच्छेदिति। परिसमाप्त्यर्थे मजमीति पूर्ववत् । इति श्री परम सुनिहित स्वरतरगच्छविभूषणमहोपाध्याय - श्रीमत्सारक -गणित गुष्मिता सुपसपरिशायाचतुर्थीदेशकः समाप्तस्तरसमाप्तौ च समास पसर्गपरिज्ञारूपं तृतीयध्ययनम् ।। 7 श्रीमूत्राङ्गदीपिकाया Page #209 -------------------------------------------------------------------------- ________________ T अथ श्रीपरिज्ञायं चतुर्थमारभ्यते ॥ प्राकृतने अध्ययने अनुकूलाः प्रतिकूला उपसर्गाः प्रतिपादितास्तेष्वपि श्री परीप दुर्जयः, तस्यार्थमिदं स्त्रीपरीषदाध्ययनं प्रारभ्यते । तत्रेयमादिगाथा ॥ जे मायरं च पियरं च विष्यअहाय पुव्व संजोगं । एगे सद्दिते चरिस्सामि, आरतमेहुणो विवित्तेसी ॥ १ ॥ व्याख्या यो मिर्मातापित्रादीनां पूर्वसंयाग अनुरादोनों के पश्चात् संयोगं स्यवस्था, ज्ञानदर्शतचारित्रसहित संघमं पालयिष्ये, एवं कृतप्रतिज्ञः चरिष्यामि कथम्भूती भिक्षुः-' आस्तमैथुनो' विस्तमैथुन: ' विषलेसी' श्रीपशुपण्डक र हितोपाथयं गवेषयन् विचरतीति गाथार्थः ॥ १ ॥ एतस्यापि साधोरविवेकिस्त्रीजनाथद्भपति, तदाह । सुडुमेणं तं परकम्म, छन्नपण इथिओ मंदा | उषायं पिताज जाणंसु, जहा लिस्सांत भिक्खुणो मे ॥ २ ॥ 1 व्याख्या—' ते ' महापुरुषं साधुं ' सूक्ष्मेण अपरकार्यमिषेण ' छनपदेन' छचना- कपटजालेन 'पराक्रम्य तरस Averry, खियो नानाविधपटतपूरिताः साधुसमीपमागत्य संयमासयन्ति । ' मन्दा' मायाविन्यः पापमपि ग्रामन्तिं येनोपायेन साधुः संपमाप्रश्यति । एवंविधाः खियः हायमानविमोकवस्य उपसा घुमागत्य उपविशन्ति तथा Page #210 -------------------------------------------------------------------------- ________________ भाषन्ते मायाधाना विलासवचनानि यथा मागधिकावचनैः कूलवालकवत्साधुः संयमाशपातीति माघार्थः ।। २ ।। अथ तानेव सूक्ष्मविप्रतारणोपायान् दर्शयितुमाह पासे मिस णिलीयंति, अभिक्खणं पोसवत्थं परिहिंति । कार्य आहे विदंांत, बाहुमुवत्तु काखमणुवजे ॥ ३ ॥ व्याख्या - विश्रम्भमुत्पादनार्थ पार्श्वमागत्य निये+परीति । तथा अधःकामुर्वादिकमनोद्दीपनाय दर्शयन्ति प्रकटयन्ति तथा बहुस्य कक्षामाददर्य अनुकूले पानभिलं प्रजेदिति गाथार्थः ॥ ३ ॥ • " सणास जोगेहिं इत्यीओ एगया निमंतंति । एताणि चेत्र से जाणे, पासाणि विरूववाणि ॥४॥ व्याख्या- काचित् खी शयनासनैः एकदा सस्नेहवचनैर्निमन्ययति, तदा स साधुः तानि शयनासनाति 'विरूपरूपं ' नानाप्रकारं पार्श' बन्धनस्थानं जानाति यद्यत्र एतद्वचनैरुपविष्टस्तदा पाशे पतित एवेति चिन्तयतीति गाथार्थः ॥ ४ ॥ नो तासु चक्खुं संधिज्जा, नो विय साहसं समभिजाणे । णो सहियंपि विजा, एवमप्पा सुरविरखओ होया। व्याख्या- - साधुन तासु खीषु प्रभुः सन्धयेद-न वासु सम्मुखं विलोकयत् न दृष्ट दृष्टि निवेशयेत् न सम + अभीक्ष्णं ' अनवरतं पोषष । Page #211 -------------------------------------------------------------------------- ________________ कार्यकरणावि समनुप्रानीपात्-अकार्यकरणं न प्रतिपद्यते, वशा नै लीमिः मार्द्ध ग्रामादौ विहरेत्-न तामिः साई मिविकासनो भवेत् । एवं सीसङ्गवनेनात्मा सर्वापारपानेम्या सुरक्षितो भवतीति माथार्थः ॥५॥ आमंतिय ओलविया,भिक्खं आयता निमंतंति । एताणि चेव से जाणे, सहाणि विरूवरूवाणि ॥६॥ व्याख्या-त्रियः साधुमामन्त्रयन्ति, पथाहमकवेलायामागमिष्यामि, इत्येवं सङ्केतं प्राइयित्वा, ओसविपत्ति संस्थाप्प-उच्चावचैविधम्मजनरालापेर्विश्चास्य आत्मोपभोगाय साधुं निमन्त्रयन्ति । यदि चा साधोर्भयापहरणार्थ कथयन्ति, नहि मभ स्त्वया कापि का विधेषा, नरसंमतयेहागतास्मि, स्वपा निभीकन भाज्य, इत्यादिषचोमिश्रिम्ममुत्पादपन्ति, तय पत्किचिलघु वा महद्वा कार्यमुत्पद्यते तत्राई नियोजनीया, सबै साधयिष्यामि । एवं प्रलोभयन्ति, स साक्गततयो भिक्षुरेतान् विरूपरूपान् शब्दादीन् विषयान् परिक्षया जानीजायते शब्दादयो विषयाः दुर्गतिगमनैकहेतवा, इत्येवमयपुष्य प्रत्याख्यानपरिक्षया परिहरेदिति माथार्थः ॥ ६ ॥ तथामणवंधणेहिं गहि, कल्लुणविणीयमुवगसित्ताणं । अदु मंजुलाई भासंति, आणक्यंति भिन्नकहाहि ॥ व्याख्या-मनसो पन्धनभूतानि मनोपन्धनानि-मगुलालापस्निग्धावलोमनाङ्गप्रत्याप्रकटनादीनि, कैस्तथा करुणाIN लापविनयपूर्वकं उपसंसिष्य-समीपमागत्य, अथवा मञ्जुलानि-पेशलानि विश्रम्मकारीणि भाषन्वे तथा मित्रकथामी हस्पालापैः साघोषितमादाय अकार्यकरणं प्रत्याज्ञापयन्ति, कर्मफरबदाज्ञां कारपन्तीति गापार्यः ॥७॥ Page #212 -------------------------------------------------------------------------- ________________ G | सीह जहाव कृणिमेणं, निब्भयमेगवरं ति पासेणं । एवं इस्थियाउ बंधति, संवुडमेगतियं अणगारं nus ____ष्याख्या-यथा बन्धन रिथिका सिंह मासादिना प्रलोभ्य निर्भयत्वा देवधरं पाशेन-गलपत्रादिना पनन्ति । अध्या 11 च बहुप्रकारं कदर्थयन्ति । एवं नियोऽपि 'एगतियं' एफ कश्चन समाविधमनगारं मम्युलमायणादिभिः संवृतमपि नम्नन्सि, भसंसस्य पुनः किं वाध्यमिति गाथार्थः ॥ ८ ॥ अह तस्थ पुणो नमयंति, रहकारो व णेमि आणुपुबीए।षधे मिए व पासेणं, फंदंतेणं न मुखए ताहे । पाल्पा-पया 'रथकारो' पत्रधारः नेमिकाठ चक्रपामिरूपं आनुपूया नामपति एवं ताः खियोऽपि साधु स्वामिप्रेसवस्तुनि नमपन्ति-स्वकार्य प्रवरंपन्ति, स व साधुमेगवत्पानपरो मोक्षार्थ प्रयत्नं कुर्वमपि न सध्यते इति गाथार्थः ॥५॥ | अब सेऽणुसप्पती पछा, भाचा पायसं व विसमिस्सं । एवं विवेगमायाय, संवासो न कप्पए दविए । व्याख्या-स साधुः श्रीपाशे पतितः सन पत्राचार्य करोति, यो गृहवासे पवितस्तस्यैतत्स्तोकतरं, स्त्रीपाशे पविताना विचित् पनतरं विलोक्यते एवं अनुवष्यवे, पथा कषित विपमिश्रितं पायसं भुक्त्या पादनुतप्पते, किमिति मपा मन्दाविना निषमिश्रितमिदं पुरजे, वषा साधुरपि ववशं नीतः कर्मकरबदामा ग्राहिता ऐहिकामुमिका अहर्निशं | वामनष्याकलितमतिः परितप्यते । अथ तेन विषेफमादाय स्त्रीमि साई संबासोऽवश्यं विवेकिनामपि सहनुष्टानविषातकारीति मरवा परिहार्यः । 'दषिए' सक्किगमनयोग्यः साघुरिति माघार्थः ॥१०॥ Page #213 -------------------------------------------------------------------------- ________________ । - | महाउनए इत्थी शिसलिशटगना और कलापिक्सवनी, आमातिमा सेविलिमा ___ यासया–पम्माधिपाककलुकाः लियस्तस्माचा विपलितकण्टकबदतस्त्यजेत् । पपा विपकण्टको भन्नः समन जनपति | तथा सिपोऽप्यमर्थतिक इति मत्वा पुरतरत्यजेत् । तथा ओज-एफोऽद्वितीयः मन इलानि-गृहिणां गृहाणि गरमा जीवनश्री अवेलायां धर्मकयों करोति, सोऽपि न निम्रन्धा-निपिशाचरणसेवनेन न मम्यक प्रजितः, कदायित् कारणे धर्मोपदेशं दातुं पाप्ति उदा द्वितीयं साधु महायं कुल्या पानि, तदमारे एकाक्यपि यदुपरिवारवतायाः पुरः मीनिन्दाविषयजुगुप्साप्रधानं 17 वैराग्योत्पादक विधिना धर्म कथयेदपीति गाथार्थः ॥ ११ ॥ जे एयं उंछंअणुगिद्धा,अन्नयरा हुति कुसीलाणं । सुतवस्सिए विसे भिक्खू,नोविहरे सहणमित्थीम् ॥१२॥ व्याख्या-ये मिक्षयः एनव 'उ गहणीयं ब्रीसम्पन्धादिकं एकाफिनी श्रीपुरो धर्मकपनादिक वा, तं प्रति ये 'गृद्धा' ते 'कुलीलामा पार्श्वभ्यादिपश्चप्रकाराणां मध्ये अम्पतश मवन्ति तेऽपि पावस्थादिमध्ये गण्यन्ते । अतः । 'मुतपस्च्यपि ' महातपा अपि श्रीमिः यह न विहरेत्, ज्वलिताङ्गारवतः सियो वर्जयेत् , स इति भिक्षु, पमिति वाफ्यालधारे इति गाचार्यः ॥ १२॥ अवि धूयराहिं सुण्हाहि,धातीहिं अदुव दासीहिं । महतीहिं वा कुमारीहि,संथन कूजा से अणगारे।।१३।। म्याख्या-'दुहिभिरपि' मुतामिा, सइ न विहरेव , तथा स्तुपामिा, तथा पत्रप्रकाराः धाभ्यो जननीकरपास्तामित्र Page #214 -------------------------------------------------------------------------- ________________ 1 · 22 66 बाया - एकान्ते योषिता सामनगारमेकदा उट्टा ज्ञातीनां सुहृदां च मनसि अप्रिय म मेकान्तेन स्थेयं । किंबहुना या 'दास्पः कर्मकर्यस्ताभिः सह संसर्ग परिहरेत् । महतीमध्वीमिर्मा कुमारीभिः सह सम्पर्क खोडनगारी न पत्र " मात्रा स्वस्त्रा दुहित्रा वा न विविकासनो भवेत्। बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ वि न से वयभंगो, लहवि कुसंगाओ होइ अपवाओ। दोलfarmerasur, ess पायं कणो जेण ॥ २ ॥ " तेन तत्संसर्ग । सर्वथा त्याज्य एवेति गाथार्थः ।। १३ ।। अाइच सुहीणं वा अप्पियं दट्टु एगता होंति । गिद्धा सत्ता कामेहिं, रक्खण पोसणे मनुस्सोलि १॥१४] ती मालनांशुको भिक्षाभोज्यप्यनया मह नितिति "सुण्डं शिरो वदनमेतदनिष्टगन्धं, भिक्षाटन भरणं च हतोवरस्य । गात्रं मलेन मलिनं गतसर्षशोमं चित्रं तथापि मनसो मदनेऽस्ति वाँछा || १॥" ततब तं मिळं योषिदनावलोकनासकं चट्टा एवं भान्से - भो मी! स्वमस्याः खियो [रणपोषणे ] मनुष्योऽमि पतिरसि ? मन साई विद्वताम्य पापारस्ति से एषापि त्वया सार्द्धमेकाकिन्पहर्निशं परित्यक्तसर्वव्यापारस विहति । एवं लोकनिन्दा स्पादिति गाथार्थः ॥ १४ ॥ किमन्यत्समपि दद्भुदासीणं, तस्थ वि तात्र पगे कृप्पंति । अदुवा भोषणेहिं पारथेोहिं, इत्थीदोस संकिणो होति ॥१५ व्याख्या - भ्रमणं उदासीनमपि - रामद्वेष विगमान्य ध्यस्थमपि [ रहसि ] खिया सहाला कुर्वाणं दृट्टा एके तापत् १ यद्यपि न तस्य तमङ्गस्तथापि कुसङ्गा व अपवादः । शेषनिभालननिपुणः सर्वः प्रायो बनो यस्मात् ॥ १ ॥ Page #215 -------------------------------------------------------------------------- ________________ कुप्यन्ति किं पुनः फराविकारमिति, अथवा मनस्याशङ्कामानयन्ति नानाविधैर्मो जनैर्न्यस्ते :- साध्वर्थमुपकल्पितैरियमेन पचरति, तेनायं मिक्षुः सावापावि एषापि न सुशीला, या एनं विविधाद्वारे पोषयति एषाप्यनेन स्वायचीकृतास्ति, एन् । अथवा श्ररादीनां अर्द्धपरिशेषिते मोच्ये साध्यागमने सा वधूः समाकुली भूताऽन्यस्मिन् दातव्येऽल्पपरिक्षेषयति तथापि श्रीदोपाशङ्किनो भवन्ति यथेयं दृशीलेति गाथाः ॥ १५ ॥ किश्व-कृति संथ ताहि, पहिजो अहिता सनिसेज्जाओ १६ पापा- श्रीसंसर्ग कुर्वन्ति ये ते भ्रमणाः समाधि योगेभ्यः] - शुद्धमाती प्रभ्रष्टाः, एतावता श्रीसंसकारिणः समाधियोगे एवं एवं शाखा भ्रमणः आत्महिताय किया सह निषधा-आसनादिपरिचयं न करोतीति गाथार्थः । १६ ।। गिद्दा अव, मिस्सीभावं पत्थुया एगे । धुत्रमग्गमेव पश्यंती, वायाश्रीरियं कुसीलाणं ॥१७॥ ल्याच्या— बहुशे मनुष्याः गृहं त्यक्त्रा चारित्रं प्रतिपद्म मोहोदयात् पुनरपि मिश्रीभावं प्रपद्यन्ते, द्रव्य लिङ्गिनो भवन्ति, न गृहिणोन वा प्राजिता इति तदेषम्भूता अपि एवं मापन्ते यथाऽयमे स्मदान्धो मध्यमः पन्था एत्र श्रेयान् अस्मिन् पथि प्रवृत्तानां प्रव्रज्या सुखेन निर्वहति । तथाहि देािरिणो वाकमात्रेणैव वयं प्रवजिता ' इति लुषये, न 1 X " या कंपाविध्वा श्राममध्यम घनदप्रेक्षणगत लिया पतिपरयो भोजनार्थमुपविष्टयोस्तण्डुला इति कृत्वा शकाः संस्कृताः । तचासी शुरेणोपलक्षिता पाषा ब्रेन वासान्यगवचितेत्याशय गुहानिर्वादिवेति" हर्ष० । Page #216 -------------------------------------------------------------------------- ________________ सेना शहारिणां सनुष्ठान दानबिना मोक्षःसंयमो |रा अस्मदीयादेव माग्ात् इति कुशलान भाषा कुतं वीर्यं नानुष्ठानमिति गाथार्थः ॥ १७ ॥ सुखं व परिसाए, अइ रहस्संमि बुक्कडं करेति । जाणंति य णं लद्दा दिया, मायले महासतेऽयं ति ॥१८ यारण्यासः कुशीखः पर्वन्मध्ये आस्मानं शुद्धं 'रौति' मापदे, अथ रहस्येकान्ते 'दुष्कर्त' अनाचारं करोति । तस्य तदनाचारं गोपायतोऽपि जानन्ति [तथाविदाः] 'कोविदाः' इङ्गिताकारला निपुणाः, स प्रच्हाकार्यकारी स्वेषं जानासि - न म कोsपि देति, रामान्ध एवं मन्यसे । एतदुक्तं भवति-पद्यप्यपरः कश्चिदर्चव्यं न वैचि प्रच्छमकृतत्वात् तचापि सर्व विदन्ति । असौ मायावी महाशठसायं इति सर्वशास्वत्कतमकर्त्तव्यं च प्रन्डमकमपि जानन्तीति । अथवा आत्म मनाचारमात्मा जानाति यन्मयैतदकर्त्तव्यं कृतमिति । अथ च ज्ञानिनो वा सवै विदन्ति, [ तथा चोकं ] ने य लोणं लोणिज्जई, ण य तुम्हि वयं व निलं षा किह सको बंचे, अत्ता अणुहयकलाणो ॥ १ ॥ " इवि वचनात् । प्रच्छन कृतमकार्य कास्मैव जानाति सर्वलो बेति गाधार्थः ॥ १८ ॥ किन्पत् सर्व दुध च न वदति, आइट्ठो वि पकत्थती बाले । वेयाणुवीइ मा काली, चोइज्जतो गिलाइ से मुज्जो ॥१९ म्यारा-सा कार्यकारी अपरेणाऽऽचार्यादिना वा पूष्टो न वदति यथैतवकल्पं मया कृतमिति । स च प्रच्छमकृत नणं णीयते न च श्रपसे घृतं वा तैलं वा । कथं शक्यो ? वनयितुं नात्मानुभूता कल्याणः ॥ १ 3 Page #217 -------------------------------------------------------------------------- ________________ 1. पायो मायावी परेण 'आविष्टः' शिक्षितः सन् 'वालो' मृदः आत्मानं साघमानोऽकार्यमपलपति, पदति च पथा-नाहमी समका करिये, इत्येवं धात्प्रिकत्यते । तथा पुनरपि केनापि हितेन प्रोक-मो महाभाग ! 'याणुवीइ' चि वेद: पुंवेदोवयस्तस्पानुवीचिरामुल्य मैघुनामिला मा काििरति, एवं केनापि शिविते 'ग्लायति' ग्लानिमुपयाति, ४ भूणोत्यपि धन, मर्मपियो चा सखेदमिष मापते इति गाथार्थः ॥ १९ ॥ | सिया वि इत्थिपोसेसु, पुरिसा इस्थिवेदखेदना । पन्नासमानिया धेगे, नारीणं वसं उवकसति ॥२०॥ से मारपी- पुसा पोपकानुनविशेष उपेता धक्तमोगिनोऽपि त्रीवेदखेदमाः जीवेदो मायाप्रधान, लियो । हि मायापस्य अप्रधानभूता, एवं जानन्तोऽपि 'प्रवासमन्विता' बुदिषन्तोऽपि [एके ] पुरुषा मोहोदयात् बीमा यो | वर्चन्ते । किनकं भवति । पके पुरुषाः बहुमो भुक्तमोगा अपि 'खियो हि संसारतिषः कारण परमं ' एवं जानन्तोऽपि | मोहोदयात्पुनरपि बीणा बशे पतम्ति. ताः यस्फथयन्ति नव किरा इस इवन्ति इति गाथार्थः ॥ २०॥ महलोकेऽपि बीसम्बन्धविपार्फ दर्शपितमाहअपि हस्थपायछेदाय, अदुवा वरमंसउक्कत्ते। अवितेपसाऽभितावणाई, तच्छियखारसिंचणाई व ॥२१॥ ध्यारूपा-नीलिनः पुरुषाः हस्तपादच्छदादिकं प्राप्नुवन्ति, अथषा चर्ममांसोत्कर्तनमपि तेजसा-ऽपिनाऽभितापनानिx अचमभुतं विधत्त इति भावः, का। Page #218 -------------------------------------------------------------------------- ________________ पानीसम्पन्धिभिः पुरुषरुतेजितः राजपुरुटिधिकाण्यपि क्रियन्ते पारदास्किास्तथा वाभ्याविना तयित्वा धारोदकसेवनानि प प्रापयन्तीति गाथार्थः ।। २१ ॥ अपि च अदु कपणनासच्छेज्जं, कंठच्छेदणं तितिक्खती । एत्थ पावसंतचा, न य बिति पुणो न काहिति ॥२२॥ । 'व्याया-पाग्दारिकाः म्पकृतकतेन कर्णनामाछेदादिकं प्राप्नुवन्ति, दुस्सा विडम्बनामस्मिन्नेव जन्मनि स्वकृत|| पापको यार सम्तमा नरकाहिरिनाममि . पतनिधपकम्यिान इत्येवं वि | कम्र्माणी हि एवंत्रिधा पिडम्बना प्राप्नुवन्तोऽपि न चिरति प्रतिपयन्तः इप्ति गाथार्थः ॥ २२ ॥ 18| सुतमेयमेवमेगाँस, इस्थीवेदेशि सुअक्खाय। एवं पिता बदित्ताणं, अदुवा कम्मुणा अबकरिति ॥२३/ IT' व्याया-एनव पूर्वोक्तं खीमबतिफलं+ गुरुसमीपे श्रुतं लोकतो वा यत् स्त्रियो निर्विवकिन्यो निखपा दुर्विज्ञेपचिताः + भूत-पत्न, गुर्वावस्सकाशालोकत्तो पा एतदिति-चत्पूर्वमास्थान, तपथा-दुर्विज्ञेयं श्री चित, हारुणः श्रीसम्बन्ध पिाकस्वथा पपलवारा खियो दुष्प्रतिधारा अदीक्षिग्या प्रकृत्या सध्यो भत्रस्मस्मगर्वितावस्येवमे केषां स्वाध्या भवति, लोकश्रुनिपरम्परया पिरन्तनास्यासु वा परिधान भवति, सभा खियं यथास्थितस्वभावतस्तुसंबन्यविपाकवाय 'वेदयति' हाश्यतीति कीवेडो-वेशिकादिक बीस्वभावाविर्भाषक शासमिति।xxxx किंध-भकार्यमई म फरिख्यामीत्यरमुब।ऽपि वाचा 'अदुष 'तितथापि कर्मणा कियाऽपवर्षम्त्रीति-विरूपमाभरन्ति । यदिवाऽमतः प्रतिपापि शास्तुरेषापर्णस्वीति ।" पृतौ । *gr . Page #219 -------------------------------------------------------------------------- ________________ आत्मगर्विवाथ, अथवा चिन्तनIयायिकासु वा परिक्षात, ति पात्राऽपि ये ता खगन्ते सत्र में कारणमिति | गापार्थः । एतस्याः गाथायाः सम्यगों नावगतस्तेन मविस्तरो न लिखितोऽस्ति, भ्रूण किमपि न प्रकाव्यमिति ॥ २३ ।। अथ पत्रकार ५५ सरसरूपमाविकरणायाअन्न मणेणमितिति,वाया अन्नं चकम्मुणाअनं। तम्हान सबहे भिक्खू, वहुमायाओइरिथओ णश्चा॥२५॥ म्याख्या-स्वमायेन स्त्री अन्यन् मनसि चिन्तयति, अन्य वापते वचनेन कायेन चान्यदेव करोति, एवं वनिता माया बहुला, अत एवं भिक्षुस्तस्कृत भाषा न श्रमाति, तवचसि न विश्वसति, ताचो नानियत इति गाथार्थः ॥ २४ ॥ किखान्यत जुवती समणं अया, विचित्तऽलंकारवत्थगाणि परिहित्ता । विरता चरिस्सऽई लूह, धम्ममाइक्ख णे भयंतारो ! ।। २५ ॥ व्यारूपा-कानिधुवनी विचित्रालयासत्रादि परिवाग नवयौवनाऽभिरामा माधुसमीपमागत्य भाषते, मो भिशो! चिरक्ताई गृहपाशात् , भामा नाद्रि यते, या मच प्रियो दुर्भगः अतो मेन रोचते, तस्माद विरक्ता तेन वाऽई त्यक्ता, ! नालापयति मा प्रियवचना, अतो विरक्ता मंसारात् । अहं धर्मार्थिनी 'स' संयम चरिष्यामि । पम्म कथय मगवन् ! एवं | मायाप्रपाभिकटवर्तिनी भूत्वा कलबालकमिव साधु धर्माद्भशयनीति गाथायः ॥ २५ ॥ Page #220 -------------------------------------------------------------------------- ________________ अदु साविधापवाणं, अहमंसि साइम्मिणी तु समणाणं । जउकुंभे जहा उबजोई, संत्रासेवि उ बिसीएज्जा, ४याख्या - अथवा सा योषित असून 'प्रजादेन' पाखण्डेन माधु समेत्य वक्ति, यथाई श्राविका साधूनां साधर्मिका, इत्यादिपदेन साधुं पर्मात् पति । यथा जातुपः कुम्मो उपज्योतिषोऽस्नेः समीपव्यवस्थितः उपज्योति बत विलीय, एवं योषितां संविधाने विद्वानपि साधुर्धर्मानुष्ठानं प्रति त्रिपीडन, संयमाद शिथिली मस्तीति गाथार्थः ॥ २६ ॥ समीपमर्थिन्याः खियो दर्श कुंभे जो उवगूढे, आसुऽभितचे णास मुत्रयाति । एवित्थियाहि अणगारा, संासेण णासमुवयंति ॥ ●याख्या — यथा जातुः कुम्भो अग्निनोपगूढोऽग्निनाऽभितः क्षिप्रं नाशमुपयाति - विलीयते क्षिप्रमेव, एवं श्रीम सह संवसनेन - परिभोगेन अनगारा नाशमुपयान्ति । सर्वथा जानुपकुम्भवदुयकाठिन्यं परिष्वज्य संयमशरीराभ्रश्यन्तीति गाथार्थ ! ।। २७ ।। अपि च---- कृति पावक, पुट्टा देगे एवमाहंसु । नोहं करोमि पावं ति, अंके साइणी ममेस प्ति ॥ २८ ॥ वाख्या - एकः कोऽपि मोहोदयेन 'अनाचार ' मैथुनं सेवते तनः केनापि गुर्यादिना पृष्टो मापते, नाइमीदृग्विषमनाचारं सेवे, अहं तु कुलीनोऽस्मि, एषा तु मम दुहितृसमाना, एषा शिक्षुत्वेऽपि ममाशायिन्वेवाभूत् मधुनापि पूर्वपरि चयान्ममामागत्य स्वपिति परं नाई प्राणात्ययेऽपि व्रतमहं करोमीति गाथार्थः ॥ २८ ॥ किव 1 Page #221 -------------------------------------------------------------------------- ________________ EIF | पालस्स मंदयं वितिय,जं च कर्ड अपंजाणई भुखा । दुशुणं करेई से पावं,पूयणकामी विसपणेसी ॥२९॥ घ्याव्या- 'बालस्प' अन्नानिनोऽवियेफिनः एतत् दिनीय 'मन्यत्त्व' पालस्त्र, एक तारदकार्यकरपेन पार्षप्रतम | कृता, द्वितीय तदपलपनेन मृषावादः, सदेव वर्शयति-अमदाचरणं कुत्ता अपरेण पृष्टोऽपलपति-नैसन्मया कुत, एवं स तापलंपनेन द्विगुणं पाएं करोति, किमर्षमपलपति ? पूजासत्कारकामी सन् , मा लोके अवर्णवादा स्यादिस्यकार्य अमछादयति स एवम्भतो विषण्णो असंयमस्तदन्वेषोति गाधार्थः ।। २९ ॥ किश्वान्यन्'संलोकणिजमणगारं, आयगयं निमंतणेशाहसु ।वस्थं वा तायि! पायं वा,अन्नं पाणगं पडिग्गहे ॥३०॥ ..... स्याख्यान सलोकनीय' सुन्दराकार सुरूपमनगारं दृष्ट्वा काचन स्वैरिण्यो निमन्त्रणेन' निमन्त्रणापूर्वमेवमाहु-वक्त- IN वस्था-अहो प्रापिन् ! वसपात्रादिकं येनकेनचिगवनः प्रयोजनं तदई सर्ष सम्पादयिष्पामि, मगृहमागत्य प्रस्यहं ग्राम | मशने पानक मेषजादि, सर्व मनते दास्यामीति गाथार्थः ॥ ३० ॥ 'नीवारमेये बुझिजा, णो इच्छे अगारमागंतुं । बद्ध विसयपासहि, मोहमावबइ पुणो मंदे ॥३१॥त्ति बेमि माख्या-एतघोषितां पनपत्रादिक निमन्त्रण नीवारकल्प बुध्येत् ' जानीपाच , यथा ' नीवारेण' मापविशे. का पेण शुकगदियधमानीयते, एवं निमन्त्रणेन माधुरपि यक्षमानीपते । अथोत्तममाधुरपि बीनिमन्त्रणं नीवाप्रकल्प ज्ञावा गृहं गन्तुं नेच्छेत् । यदि तगृहे गच्छति तदा विषयपाशैर्षरते, ततो मोहावः पतति ततः स्नेहपानं त्रोटपिनुम Page #222 -------------------------------------------------------------------------- ________________ समर्थो दावी स्पाविसण्याकुलस्वमागच्छति । किंतव्यतामहो भवति, पौन:पुन्येन ' मन्दो' जरा । इतिः परिसमाप्ती प्रवीमी पूर्वनः ।। ३१॥ ॥ इति स्त्रीपरिज्ञायां प्रथमोइंशका समाप्तः ॥ ॥ अथ द्वितीया मारभ्यते ॥ ओए सदा न रज्जेजा, भोगकामी पुणो विरज्जेजा। भोगे समणाण सुणह,जह मुंजते भिक्खुणो एगे॥१॥ ___ व्याख्या-सुसाधुः 'ओज' एकाकी, रामदेवरहितत्वात् 'मदा' पर्वकालमनर्थ खनिए वनितासु न रज्येव । तपा । यदि कदाचिन्मोहोदयाहोमामिलापी स्पाचथापि परलोके इहलोके च महापापपरिमीत्या पुनस्ताम्यो रिज्येत, मोगामि लाम्यपि शानाइन उत्पथान्मनोद्विरदं निश्चयेछ । तथा श्रमणानामपि मोगा इत्येवमाशुत यूयं, गृहिणामपि पिवमानाः प्रायाः मोमाः यतीनां तु किपाच्य तथा भोगान् एके-श्रमण। अप्रष्टयर्माणो विडम्बना प्रायान् राखते वषा भृगुत अग्रेतनो देशकगाथासूत्रेण वक्ष्यमाणेनति गाथार्थः ॥ १॥ . . . . . अह तंतु भेदमापन्नं, मुच्छितं भिखं काममतिवडं। पलिभिंदिया णं तो पच्छा, पादमुद्धत्तु मुद्धे पहणति।। ____ व्याख्या-अथ साली 'तं ' भिक्षु ' भेदमाप ' चारित्रामृष्ट ज्ञात्वा 'कामगृढ़' आरमबजयतिनं हारवा, इस्थमिः | स्थं मया तवोरकृत, मया लाधर्मादीन परित्यज्य तत्र जगुप्सनीयस्य आत्मा दत्तः, षं पुनरफिशिवकर इस्पादि पहा | Page #223 -------------------------------------------------------------------------- ________________ पिता सती भाषते तदा स विषयवाहितः सन् तस्याः पिनागाः प्रसादनार्थ पादयोर्निपतति, नवयमा एवं जानाति पदसौ बगका कृष्णश्वेतप्रतिपसा भरमारी, पदई मिताभ बस. तथा जात्मग बावा, वामपादन ! | दृत्य मुनि ' प्रभन्नि ' नाडयन्ति । हस्यादि पितानां दर्श पन्ति इति गाथार्थः ॥ २ ॥ अन्यत्र __ जइ केसि [याता गं मप भिक्खु !, णो विहरे सह णमित्थीए । केसाणि विहु द्वंचिस्त, नत्थ मए बरिजाति ॥ ३ ॥ [ म्याख्या---यदि काचित स्त्री एवं मायावचनं भाषने, भो श्रमण । यदि यं मया केशवस्या मह बिहरन से लझसे तप केशानपनयिष्यामि । यचं कथयिष्यसि तदहं सर्व करिष्यामि परमेनन प्रार्थये-मा विना न कापि स्वया | वितव्यं, अहमपि स्वदायत्ताम्मि, इत्यादिवचनैषिश्वासपाय कपटनाटकनायिकास्तात माधुमारमशगं ज्ञाश कर्मकर| व्यापारस्पादिः 'प्रेग्यन्ति' नियोजयन्ति ॥ ३ || तानेच दर्षयितुमाह। अहणं से होई उवलयो, तो पेसिति तहाभूतेहि। अलाउच्छेद पेहाहि,बग्गुफलाई आह्रराहि ति॥ ४ ॥ व्याख्या-अथ म मिास्ताभिरुपलम्पः यदसावस्माकं फर्मकरणायो जातः, ततक्षसाः सथाभूतः कर्मकरण्यापारैः | प्रेषयन्ति, एतावता वासनामपन्ति । कर्मकरव्यापारान् दयितुमाह 'लाउति अलापुछेदनयोग्य शत्र 'प्रेक्षस्य निरूपग सोऽध्यानय, बेन अलापात्रकासं समारयामः, अथवा ' वनि' फलानि-मालिकेरादीनि 'शाहराहि कि मान्य, Page #224 -------------------------------------------------------------------------- ________________ अथवा वाफलानि धर्मकथादिना लब्धानि बल दिलामरूपाणि तान्पाइर-आनयेति गाथार्थः ॥ ४ ॥ अपि चदारूण सागपागा, भरिका भणिय पेरखादि, एहि ता मे पिटुओ मद्दे ॥५ माख्या- ' दारूणि ' इन्धनान्यानय येन शाकपाकः कियते, अथवेन्धनान्यानय चेनाग्निः प्रज्वाल्यते रात्र । बुद्धद्योतः स्यात् । तथा मयानि पात्राणि रथ लेपादिना येनाहारं सुखेन आनये+, तथेहागच्छ, उपविश, मदीयम दुम्पति तेन संचाय पृष्टि इत्यादिधर्मेषु कार्येषु नियोजयन्तीति गाथार्थः || ५ | स्थाणि य मे पडिलेहेहि, अन्नं पाणमाहराहि त्ति । गंधं च रओइरणं च कालवगं मे समजाणाहि । ६ । व्याख्या - त्रस्त्राणि मम जीर्णानि जातानि अन्यानि नवीनानि । प्रतिलेखय ' गवेषय, यदि वा मलिनानि रजकस्य सर्प तथा अपानकादि ' आहराहि ' आनच, गन्धं कर्पूराधानय, रोहरणमानय, लो फारयितुमहमशक्ता, नवो मस्त फण्डनाय नापितमानयेति माथार्थः ॥ ६ ॥ व्याख्या अबु अंजणि अलंकार, कुक्कयं च मे पयष्याहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ॥७॥ - अथवा प्रकारान्तरेण दर्शयति-पूर्व यतिधेषोपकरणान्यधिकृत्य दर्शिवं अथ गृहस्थोपकरणमधिकृत्य कथ्यते । 'अञ्जनक' जलभाजनमान्य तथाऽलङ्कारं वा कटककुण्डल केयूराद्यानय, '' खुखुणकं 'मे' मम प्रयच्छ येनाहं + अथवा मम पारखपालककारिता " इति दर्षे० x आभरण विशेषम् । Page #225 -------------------------------------------------------------------------- ________________ विभूषिता सती वीणां वादयामि खरपुरः- तत्राग्रवः वर्षा लो लोकमंच तथा 'वेणुपलासिधं' वंशमा कालिका, सावन्महस्तेन [त्रा ] प्रगृद्ध दक्षिणहस्तेन वीणावाद्यते । तचषगुटिकां [ तथाभूतां ] आनय, येनाऽहमविनष्टयोजना सुखेन तिष्ठामीति गाथाथः ॥ ७ ॥ "कुटुं अगरं तगरं च, संपिष्टुं सम्मं उतीरेण । तेलं मुहाजिाए, वेणुफलाई संनिभाणा ॥ ८ ॥ व्याख्या- कुछ [ति कुत्पलं ] अगरं नगरं चानय, सुगन्धिद्रव्यं एतण 'उसीरेण ' बालकेन पिष्टं सुगन्धि भवति । तथा तैलं लोकमादिना संस्कृतं मुखागाव आलय तेन मुखमभ्यतं कान्तिमान् जायते । 'बैणुफलाई ति वंशकरण्डपेदिकादीनि खादेः संनिधानं व्यवस्थापनं, प्रदर्थे मानयेति गाथार्थः ॥ ८ ॥ नंदीपणा पाइराहि, छप्तोषाणहं व जाणाहि । सरथं च सुवच्छेयाए, आनीलं च वत्थं रमावेहि ॥९॥ वाख्या - नन्दी चूर्ण तु संयोगनिष्पादित ओरक्षणार्थं चूर्णविशेषस्तदानय, तथाऽऽतो दृष्टिलेजो रक्षणार्थं तथा उपानच 'अनुजानीहि ' आनय तथा शखं ल्वादि (1) पत्राच्छेदनार्थ दात्रादि वा डोकय तथा व गुलिकादिना रञ्जय, यथाज्यं नीलं स्थात्, मञ्जिष्ठादिना वा रञ्जयेति गाथार्थः ॥ ९ ॥ + फणिच सागपागाय, आमलगाई दगाद्दरणं च । तिलगफरणिमंजपासलागं, उसिप्णे विभ्रूणयं विजाणाहि ॥ १० ॥ " Page #226 -------------------------------------------------------------------------- ________________ ध्यारूपा-मुफणि स्थालीपिठरादिशाकपाकार्थमानय, आमलकानि माना पिचोपशमाय [i] अभ्यवहारार्थमानप, II पदकाहरणं घटाविततेलाचाहरणं मां गृहोपस्कराधानय, तिलका क्रियते यया सा तिलककरणी, इन्तमपी सुरणेमयी Mer शलाका, पपा गोरोचनादियुक्तया निलका क्रियते । मञ्जनशलाका-रजतमयीशलाका अक्ष्णो रञ्जनार्षमानय, तथा सणे तापनिवारणाय ' विधून] ' व्यञ्जनकमानयेति गाथार्थः ।। १० ॥ संडालग प फणिइंच;सीहलिपासगंच आणाहि।आदसगंच पयच्छाहि,दंतपक्खालणं पपेनाहि ॥१॥ १. पारूपा-'सण्डाशिक नासिकाशोत्पाटन 'फणिई' फेजसपना कारतक, तथा 'सीहलिपासगं'ति वेणीसंयमनार्थपणामय करणं, तमामप, 'याद' दर्पणं प्रपा पक्खालणं' दन्तपावनं मदन्तिके प्रवेत्रथेसि गापाः ॥ ११ ॥ पूयफलं तंबोलं, सूर्य सुत्तगं च जाणादि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणे च ॥१२॥ ___ व्याख्या-पूगीफलं, ताम्बूलं, पूची तथा सूत्रं ! जानाहि ' ददस्त । 'मोपमेहाए 'ति' मोची ' प्रश्रवणं-कापिका, रात्रों प्रश्रषणार्थ चारकादिमौजन ( पाळी इति लोकविश्रुतं) आनय, बहिर्गन्तुमसमर्षा रात्री मयादवो मम यथा बहिर्गमनं न मपति तथा कुरु । अन्यस्मिभप्पपमझायें नियोजयन्ति । यूपं उसलं तथा साकादेः धारप गालनकमित्येवमायुपरण सर्वमायानपेति गापार्थः ।। १२ ।। | चंदालगं च करगं ष, वाचघरं च आउसो! खणाहि । सरवायं च जायाए, गोरहगं व सामणेराए ॥१३॥ 1 Page #227 -------------------------------------------------------------------------- ________________ ॥ 4॥ पाण्या-न्दालगं' देवताधर्चनार्थ ताम्रमय माजनं, नथा ' करको ' जलाधारो मनिरामानं घा, तदानय, तपा वगृहं गुस्मन् मदर्थ च 'सन' संस्कृरु । मथा 'शरपातं ' धनुः जाताय' मम पुत्राय द्वौकय, तथा 'गोरहगं'सि विसं पलीपदं दौकय. 'सामणेराए 'त्ति प्रमाणपुत्राय गन्न्यादिकते मषिष्यतीसि गाथार्थः ॥ १३ ॥ घडिगं च सर्डिडिमयं च, चोलगोलं कुमारभूयाए । पास समभियावलं,आवसहं च जाण भत्त्रं च ॥१॥ व्याख्या-पटिको मृण्मयकुलाडिको डिण्डिमेन-पटहिकादिवादिविशेषेण महितामानय, तथा 'पोलगोल ति वखा स्मकं कन्दुक ' मारभूताय ' [ शुलकरूपाय राजमारभनाय ] वा मत्पुत्राय क्रीडनार्थमानष तथा १ वर्षा मापनो। अभिमला, अत: ' आवसथे' गृह वर्माकालनिवासयोग्य तथा मकं च बांकासयोग्यं । तपलादि शानीहि, ताशं गृहं . वर्षाकालयोग्यं प्रच्छादय पेन वर्षाकालं सुखेनाऽतिबाबते ।। १५ ।। | आसंदियं घ नवसु, पाउल्लाई संकमाए । अदु पुत्तदोहलढाए, आणप्पा होति दासा वा ।। १५ ।। व्याख्या-आमन्दिको ' उपवेशनयोग्या मशिका नषत्रा-नीनन बत्रेण व्यूतों आनय, वधचर्भावनदा वा निक पण, एवं ' पाउल्लाई पनि मोजकाः काष्टपादुके या प्रक्रमणा-चमणार्थमान य, यतो नाई निरावरणपादा भूमौ पदमपि १ दातुमलं, अथवा पुत्रे गर्भस्थे ' दोहदः' अन्तीफलाक्षारमिलापविशेषः, तत्पूरणार्थ । पुरुपा लीमिर्वशीकताः 'दासा ष' मौल्पगृहीता इत्र आमाप्या-आशाप्यन्ते, नीयेऽपि कर्मणि अलजितामा एष नियोज्यन्ते, तषा विषयार्थिनः पुरुषाः Page #228 -------------------------------------------------------------------------- ________________ पनितामियांदृशे वादृशेऽपि कर्मणि वासन्त इति गाथार्थः ॥ १५ ॥ जाए फले समुप्पन्ने, गेहसु वाणं अहया जहाहि । अह पुत्तपोसिणो पगे,भारवहा हवति उहावा ।।१६। ___ स्पास्मा–गृहवासतरोः फले पुरे जाने पति यादृन विडम्बनाः मवन्ति ताः दर्शयति-अयं पुत्रं गृहाण, अहं तु गृहव्यापारण्यापूषा, न मे प्रहणासमरा, अषत्रा एनं 'जहाहि' परित्यज, माहमस्य वानीमपि पूच्छामि, एवं कृपिना सती छूते, मवा नवमासानुद नहतोककालमन्सान्तनि तमोती मगमानो महिला मंडा देशं दासपद्विवनाति, ततस्ते पुत्रपोषिणो जायन्त, सर्वादशकारिणो 'भास्वाहा' उम्ट्रा इव परमशा मवन्तीति गाथार्थः ॥१६ । . राओवि उठ्ठिया संता, दारगंसंठर्विति धाती वा । सुहिरामणावि ते संता, वस्थधुवा हरति इंसा का ।।१७। ___ व्याख्या-रात्रावृत्थिताः मन्तो घात्रीपदुदन्तं पुत्रं संस्थापयन्ति | अनेकरुल्लापनरूलाप पन्ति, स्त्रीवशाः पुरुषास्त. | चतुर्वन्ति येन सर्वत्रोपहमनीया भवन्ति । ' सुहीमनसोऽपि 'ये महालजावन्तस्तेऽपि हास्यजनक जुगुपनीय कर्म कुर्वन्ति । | तदेव पर्षयति-वत्यधुष 'त्ति वनपावकार-[ पखवालका 'ईमा इव' रजका इव मवन्ति । किंबहतेन ! उदकर पहनादिकमपि कुर्वन्ति दासा इव पुरुषाः लालवोऽपि, त्रियो दि जयन्येऽपि कर्मणि प्रेस्यन्ति किं ? येनैश्मभिधीयतेबाद साः प्रेरयन्ति, ते तु कुर्वन्ति दामा वति गाथार्थः ॥ १७ ।। सदयाहएवं बहहिं कयं पुत्रं, भोगत्थाए जेऽभियाचना । दासे मिले व पेसे वा, पसुभूते व से ण वा केई ॥१८॥ Page #229 -------------------------------------------------------------------------- ________________ 1 व्याख्या-प[वमेतत् पूर्वो के स्वीकिङ्करप बहुभिः पुरुषैः कृतं, यहचः कुर्वन्ति, फरिष्यन्ति च परे । ये पुरुषाः भोगाअभिमुखास्ते एवं दामप्रायाः रागाभाः स्त्रीयां वर्षिनः (यथा वागुगपतिनः परवशो मृग इष (2) न स्पन्दितुमपि | शस्नोति, तथाऽसायपि परवग्नत्याग्रोजनादि क्रिया अघि क न लभते । तथा प्रेष्य इव' मौल्यगृहीतकिङ्कर इष वर्च:बोवनावावपि नियोज्यते । तथा स सीवशः पुमान् पशुमन इन कसंध्याकष्यविवेकरहितत्वात् हिताहितप्रातिपरिहारशून्यत्वाच, यदि पास सीनको दासमृगप्रेष्यपद्यम्योऽध्यषमत्वाम्म कबित् , साधमत्वाम कस्यापि समा, मा काऽप्पुपमा नास्ति याश्यानमार दीयत विमानायः ॥ " प्रोगसंहारमा - एवं ख़ुतासु विन्नप्पं, संथवं संवासंच वनिजा। सजातिया इमे कामा-वजकरा य पक्मक्खाया ॥१९॥ ____घ्याय-स्येतत् पर्योक श्रीषा विज्ञप्यं सर्व मायाप्रपनमारणं, अतस्ताभिः सह संघामः परिचयो वा पिवेकिना नरेण त्याज्य एव । स्त्रीसंसर्गादुरपनाः काममोगा - अरधाराः ' पापहेता, अधोगविनायकाचेत्त्येतस् तीर्थ करणारे| भिहितमिति गाथार्थः ॥ १९ ॥ | एवं भयंण सेयाय, इइ से अप्पगं निलंभिसा।नो इत्थि णो पसु भिक्खू , णो सयं पाणिणा णिलिजेज्जा ।। __व्याख्या-एवं पूर्वोक्तं सीसङ्गादिकं स भयकारण, न श्रेयस्कारणं, एताबसा स्त्री सम्पर्को न श्रेपसे, इति शास्वा | श्रीसम्पदिारमानं निरुध्य सन्मार्गे व्यवस्थाप्य यत् यत्तिदर्शपति-न खियं नाऽपि पशु 'लीये।' आश्रयेत सीपशुभ्यां rai Page #230 -------------------------------------------------------------------------- ________________ सा संपासं परित्यजेत् , स्त्रीपश्चाविक स्वेन पाणिना न स्पृशेनिति गाथार्थः ।। २० ॥ सुविसुरलेसे मेहावी, परकिरियं च वज्जए नाणी । मणसा वयसा काएणं, सवफाससहे अणगारे ॥२१॥ व्याख्या-मुषिशुद्धलेख्यो 'मेधावी' पण्डितः परक्रिया संवाहनादिकां वर्जयेत् 'ज्ञानी' विदितयः । किमुक्तं मपति अन्यस्य किमपि विषयार्थिना [न] विधेयं नाऽप्याऽत्मना स्त्रिया पादधावनादिकं कारयेत् , मनमा वाचा कायेन करणकारणाऽनु. मतिभेदेनाऽत्रम वर्जयेत् । तथा सर्वानपि परीपहान् अविसहेत । एवं मर्वस्पर्शसहोऽनगार:-साधुर्भवतीति गाथार्थः ॥ २१ ॥ क एयमाहेति दर्शयनि इम्चेवमाहु से वीरे, धुथरए धुयमोहे से भिवस्यू । तम्हा अजमत्थविसुद्धे सुचिमुक्के, आमाक्खाए परिवएज्जासि ॥ २२ ॥ त्ति बेमि व्यारूपा-इत्येतत् पर्पोक्त सर्व स्त्रीमंस्तवपरिहरणादिक श्रीवीरो भगवान् ' आइ' उक्तवान् । घुतरजा ध्रुतमोहा, (पत एवं तस्मात्स भिक्षुण्यात्मविशुद्धा (सोवियुक्तः बीसंसर्मण, आमोक्षाय-अशेषकर्मक्षयं यावत् संयमोधोमवान मषेत्र, का इतिः परिसमासौ, प्रवीमीति पूर्ववत् ।। २२ ।। त्रीपरिमाध्ययनं चतुर्थ परिसमाप्तम् ।। ४ ।। .. इति श्रीपरमसुपिहिनखरतरगच्छविभूषणश्रीमसाधरणगणिवरगुम्फिवायाँ श्रीमत्सूत्रसादीपिकायां पातुर्थे खीपरिचाश्यपने द्वितीयोदेशका समाप्तस्वरसमाप्तौ च समाप्तमिदं पतुर्थमष्ययनम् । -rahu.-- - -- - - - - - Page #231 -------------------------------------------------------------------------- ________________ - Fr = अथ पञ्चमं नरकविभक्त्याख्यमध्ययनम् । उक्वं पर्वमध्ययनं, साम्प्रतं पञ्चमं प्रारभ्यते । तया चतुर्थेऽध्ययने 'सम्यक श्रीपरीषहः सोहव्यः' इत्येतत् प्रति । पादित, साम्प्रतमुपसर्गभीरोः खीवशगस्य ध्रुवं नरकपातः पात् तत्र च पाना बेदनाः प्रादुर्भवन्ति ताः पञ्चमाध्ययने नरकषिप्रत्यारले प्रतिपाद्यन्ते, तत्रेयमादिगाथा-. पुनिस्सह पालय महोस, कई मितावा ? णरगा पुरत्था । अजाणतो मे मुणि! ब्रूहि जाण, कहं नु वाला नरयं उति ? ॥ १ ॥ पाख्या-जम्बूस्वामिना सुधर्मस्वामी पृष्टः-भगवन् ! किम्भूता नरका ? कर्वा कर्ममिस्तप्रोत्पादा प्राणिनां जापते ।। कीयो गा तक पेदनाः । इत्येवं पृष्टः सुधर्मस्वाम्याह-यईतरता अई पुनः, नातव फेवलिनं महर्षि श्रीवर्तमानस्वामिनं पूर्वमहमपि पृष्टवानस्मि । यथा-कथं ' किम्भूता अमितापान्त्रिता नरकावासाः भवन्ति ? इत्येतस्मानतो 'मे' मम मने !! त्वं जानन् केवलज्ञानेन हि । ऋर्य-कनाऽनुष्ठानन 'बाला ' अज्ञानिनो त्रिवेकरहिताः ['नु' वितर्क ] नरकेतपसामीप्येन यान्ति ! कथम्भूताश्च व घेदना ! इत्यादि यचा वं मां पृच्छसि, तथैन मयाऽपि भगवान् पृष्ट इति माथार्थः ॥ १ ॥ एवं मए पुढे महाणुभावे, इणमध्यत्री कासवे आसुपन्ने । पवेदइस्सं दुहमदुग्गं, आदाणियं दुक्कडियं दुरस्था ॥२॥ Page #232 -------------------------------------------------------------------------- ________________ व्याख्या---एवं मया महानुभावः श्रीमहावीर पृष्ट आधुप्रज, म वं पृष्टो भगवानिदमाह-यदेतद्वता पुस्तदई । प्रपतयिष्यामि-कवयिष्यानि, ख दत्तावधानः शृणु । तदेवाह-दुःस्वमिति नरक, अथषा दुःखमेव अर्थों यस्मिन् दुखार्थों नरकर, स प 'दुग्गो' विषमो दुरुचरत्वादादानीय-अत्यन्तदीनमस्याश्रयं, तथा 'दुष्कृतं ' असदनुष्ठान पापं था, तत्फलं पा असातावेदनीयोदयरूपं, तक्रियते यस्मिस्व दुष्कतिक 'पुरस्तादग्रता प्रतिपादयिष्ये, इति गाथार्थः ॥ ३ ॥ यथाप्रतिक्षातमेवाह जे केइ बाला इह जीवियट्ठी, पावाई कम्माई करिति रुद।। ते घोररूवे तिमिसंधयारे, तिवाऽभितावे नरए पति ॥ ३॥ व्याण्या-ये केचन 'माला' अशा-अविवेकिनो मूर्खा, महासम्मपरिग्रहपोन्द्रियपपिशितमक्षणादिक साबधानु धाने अचा, असंयमजीवितार्थिनः पापोपादानभूतानि फर्माणि 'रौद्राः' भयानका हिंसावादीनि कर्माणि उर्वन्ति । ते एवम्भूतास्तीबपापोदयवार्त्तनो 'घोररूवे' अत्यन्तभयानक तिमिसंधयारे सि पहलान्धकारे यत्रामापि नोपलभ्यते । केवलमत्रपिनाऽपि मन्दं मन्दालूका वाहि पश्यन्ति । सस्मिनेवम्भूते नरके पतन्ति, कपम्भूते ! तीमाऽभितापे, वीबोमुस्तहा खादिराझारमाहाराधितापादनन्तगुणोऽमितापा-सन्तापो यस्मिन् स तीमाभितापस्तस्मिन्-एवम्भूते बहुवेदने नरके पतन्तीति गापार्थः ॥ ३ ॥ किन Page #233 -------------------------------------------------------------------------- ________________ . F - 5 F निश्चं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पड्डुच्च। जे लूसए होइ अदत्तहारी, ण सिक्खसी सेयवियस्स किंचि ॥ ४ ॥ व्याख्या-तथा ये पुरुषाः हिंसारसिकाः आत्मसुखार्थिना, आत्मसुखहेतवे प्रसस्थावरान् प्राणिनो अन्ति । तथा ये 1 प्राणिना सुषका!-वंसकाः, प्रदत्तहारिणः, परद्रष्यापहारिणः, तथा 'सेयविपस्स 'ति प्रत्याख्यानादिकमपि नाउम्पसन्ति, अयिस्ता अप्रत्याख्यानिनः काकर्मासादेरप्यनिता इति गावार्थः ॥ ४ पागन्भिपाणे बडणेतिवाती, अनिम्वुते घातमुवति बाले। णिहोणिसं गच्छति अंतकाले, अहोसिरं कहु उपेइ दुग्गं ॥५॥ व्याख्या-यईरशो भवति स अधोगति याति, अधः शिरा कृत्वा 'इन' विषम यातनास्थानमुपैति, म इति का ? या 'पागम्मी ' धृष्टः प्राणिनामनिपाति-विनाशका, अतिमात्याऽपि प्राणिनो पार्थाद्वदति, यथा पेक्षाऽभिहिता हिंसा | हिंसव न भवति हस्यावि पाश्यास्त्रगरमते । तथा ' अनित: ' कदाचिदप्यनुपशान्ता क्रोधागिना प्रवलनेवारते थी माली रागद्वेषोदयवी, सोऽन्तकाले-मरणकाले ‘णिहो 'त्ति, न्यग्-अपस्तात् 'णिसं'ति अन्धकारमघोषकार गच्छति, १५ अपारशिरा नरके पततीत्यर्थः ।। ५ ।। अथ मारका यदनुभवन्ति तदर्शयितुमाह इण छिदह भिंदह णं दंडेह, सहे सुणित्ता परहम्मियाणं । - % - - E Page #234 -------------------------------------------------------------------------- ________________ मरगा अनियमितता, खंति के नाम दिसं वयामो? ॥ ६ ॥ व्याख्या-महापापकारिणस्तिर्यग्मनुप्याः नस्केषत्पद्यन्ते । ते चाऽन्तसहतेन नि नाण्यसमिमानि शरीराणि निष्पा दयन्ति । पूर्वमपातकास्ततोऽन्नहर्नेन पर्याप्तका जायन्ते । ततध नत्रोत्यमा। परमापार्मिकाना भयानकान् शम्दान् । भृष्यन्ति । तबथा-हण, छिन्द, भिन्द-इत्यादिकान् कर्णाऽसुखप्रदान शनदान श्रुत्वा मयोद्धान्तलोचना भयेन नर्समा | को दिशं बनामः ! के शरणं प्रजामः ! धगतानामस्माकमेषम्भूतस्यास्प महापोरारबदारुणस्य दुरवस्य त्राणं स्यादित्येवं |भयोद्धान्ताः कशिन्तीति गाथार्थः ॥ ६ ॥ वे च मयोभ्रान्ताः नश्यन्ति-इतस्ततः पलायन्ते, ततब गदनुभवन्ति तदर्शयितुमाह इंगालरासिं जलियं सजोति, ततोवर्म भूमिमणुकमंता । से उन्झमाणा कलुणं थणंति, अरहस्सरा तस्थ चिरद्वितीया ।। ७॥ रूपाख्या-ज्यलिता ' स्वादिराङ्गारयलितज्वालाकुला मह 'ज्योतिपा' उद्योतेन वर्चत इति सज्योतिमिस्तदुपमा | असारसनिओ भूमिमाक्रमान्तस्ते नारकाः दन्दयमानाः 'करण' दीनं ' स्तनन्ति' आफन्दति । ते वनारका महानगर का वाहाऽधिकेन ताऐन दसमानाः 'अरहास्वराः ' प्रकटस्वराः महाक्रन्दस्वराः, 'तत्र' नरकासे चिरस्थितिका!-उत्कृष्टतन । पसिंशत्सागसेपमानि जघन्यतो दशवर्षसहस्राणि यानधिष्ठन्तीति गापाः ॥ ७ ॥ Page #235 -------------------------------------------------------------------------- ________________ I जह ते सुया वेयरणीभिदुग्ग, णिसिओ जहा खुर इव तिक्खसोया। तरंसि ते वेयरणी भिदुग्गं, उसुचोइया सत्तिसुहम्ममाणा ॥८॥ व्याख्या-सुधर्मस्वामी जम्बूस्वामिन पनि इमाद-पति ने ' स्त्रया शुता वैतरणी नाम क्षारोष्णरुधिराफारजल| वाहिनी नदी ' अभिदुग्गों ' दुःस्त्रोत्पाविका, तथा निशिवो गया क्षुरस्तीक्ष्णो मत्रति तारशानि तीक्ष्णानि श्रोतांसि यस्याः सा तथा, ते प रारका उदन्यया पीद्धमानास्ताप्लायर्या च भूम्यां वापसमाकुलाः सन्तो जलपानाप तापापनोदाप स्नार्थिनस्ता धारोष्णविराकारजला बैतरणी तरन्ति । परमा धार्मिकः भरपात:-इषुभिः प्रेर्यमाणाः शक्तिभिश्च इन्पमानास्ता नहीं प्रविशन्तीति गाथार्थः । ८ । किश्च-ते घराका: नमाः कण्टेन पीयमानाः अधरणा वशका अगाधा तां तरतुमशक्ताः नापं वाञ्छन्ति, नत्र गाडतरं दुःखिताः सम्भवन्ति । तदेवाह कीलेहि विज्झति असाहुकम्मा, नावं उति सइचिप्पहीणा । अन्ने तु सूलाहि तिसूलियाहिं, दीहाहि विद्धूण अहे करिति ॥ ९ ॥ व्याख्या-ते असाधुकर्माणो नारकाः [ नावापयान्तः पूरिहै। परमाधार्मिक ] नाबालोइकीलकैस्तीक्ष्णैर्विष्यन्ते । ततम स्मृतिविहीना-भ्रष्टस्मृतिका अपगतकर्तव्यविधेका जायन्ते । अन्ये पुनः परमाश्यामिका: नश्यन्वो नारकान् | उष्ट्य त्रिचलिफामिः शूलामिः दीभिर्विदा अधो' भूमौ कुर्वन्ति, अनोखामिक्षिपन्तीति गाथार्थः ॥ ९ ॥ ASTR-37 Page #236 -------------------------------------------------------------------------- ________________ लिं च पित्रुपले शिशाको, उदासि लोलंति महालयांसे । कलंबुगावालयमुम्मुरे य, लोलेंति पययंति तस्थ असे ॥ १० ॥ पाण्या-ते परमाध्यामिकास्तेषां नारकाणां गले शिला पद्धा मइत्यूदके बोलति 'ति निमअन्ति । पुनस्तत उदकाभिमाश्य वैतरणीनद्याः कदमपालुकायो मुराग्नी व लोलयन्ति-वणकानिव तलवालुकायामितस्ततो घोलयन्ति । अन्ये नरकपालास्तान दौनान् मांसपेशीवत् फटाह के शिला पचम्ति-मजयन्तीति गाथार्थः ॥ १० ॥ असूरियं नाम महाहितावं, अंधं तमं दुप्पतरं महतं । उहं अहेयं तिरियं दिसासु, समाहिओ जत्थागणी झियाई ॥ ११॥ म्यास्था-न यत्र सूर्यः, एवंविधे असूर्ये-महाअन्धकार कृम्भिकाऽकृतिनरकासासे, सर्वोऽपि नरकावासोऽधर्य एप, तस्मिन् नरकापासे तमेवम्भूतं महाऽमितापं महाधितमसं ' दुष्प्रवरे' दुरुत्तर महाऽन्तं ' विशालं नरकं महापापोदयाद्वन्ति । सत्र च नरके ऊर्ध्व-मस्तिर्यसमाहितो-व्यवस्थापितोऽग्निसचिलून: प्रज्वलति, तस्मिन् महाग्निकाटे | पतन्तीवि गाथार्थः ॥ ११ ॥ किश्चान्य जंसी गुहाए जलणाइबट्टे, अविजाणओ डज्झइ लत्तपन्ने । Page #237 -------------------------------------------------------------------------- ________________ सगा य कलणं पुण सामदाणं, गाहोमणीयं अनिसचम् ॥ १२ ॥ पाख्या-वस्मिारके परिवो जन्तुष्ट्रिकाऽऽकती गुहायां चलनावसे स्वकृतं सुचरितमजानन 'लुप्तप्रनो' प्रष्ट- || स्मतिको बन्दसने ' सदा सर्वकालं करूणप्राय दुःखरूपं पापकर्मणा दौक्तिं ईद [ धर्मस्थानं ते राका मतपर्माण: प्राप्नुपन्तीवि गाथार्थः ॥ १२॥ । चत्तारि अगणीओ समारभित्ता, जहि कूरकम्माऽभितति बालं। ते तत्थ चिहतिऽमितप्पमाणा, मन्छा व जीवंतुषोतिपचा ॥ १३ ॥ व्याख्या-चतुर्ष दिक्षु परोऽमीन समारभ्य ' प्रज्वाल्य यत्र नरकाचासे 'रकर्माणो ' नरफपालाः नारकानभितापयन्ति, मटित्रवत्पचन्ति । ने तु नारका जीवा एवमभितप्यमाना:-कवर्षमानाः स्वकर्मनिगहरदास्तत्रेय प्रभूतं कालं | नरके तिष्ठन्ति | रसान्तमाह-यथा जीवन्तो मत्स्याः अग्ने: समीपं प्राप्मा परमयत्वादन्यत्र गन्तुमसमस्तित्रैव तिष्ठन्ति | मस्या हि अग्निवापेऽस्यन्तमाकुला भवन्ति, नया नेऽपि अभितापमाना महादुनमनुमवन्तीनि गापार्थः ॥ १३ ॥ संतच्छणं नाम महाहितावं, ते नारया अस्थ असाहुकम्मा । हरयेहि पाहि य अधिऊणं, फलगं व तच्छंति कुहाडहत्था ॥ १४ ॥ व्याख्या-सन्तक्षणं नाम स्थानमस्ति पत्र नारफा! 'सन्तस्यन्ते' छिपन्त, तत्र नरकाबासे निरनुकम्पाः 'ठार Page #238 -------------------------------------------------------------------------- ________________ skrit || बस्ता' परशययो नरकपासाअत्राणान नारकान हस्तः पादेश्च पध्वा फलकमिव ' काठखण्डमिव तवन्ति । छिन्दन्तीति गाः १ अधि -- रुहिरे पुणो वच्चसमुस्सियंगे, भिन्नुत्तमंगे परिवत्तयंता।। फ्रांति णं ते नरए फरते, सजीवमच्छे व अओकवल्ले ॥ १५ ॥ प्याख्या-ते परमायामिकास्तान नारकान्स्यकीये रुधिरे वसवरपा प्रभिसे पुनः परन्ति । कथम्भूतान् । 'बचे।" अमेम्पं, नेन सरण्ठितगात्रान् , पुनः कषम्भूवान् भिमोचमानान्-पूर्णाकृतशिरसः, कथं पचन्ति । परिवर्तयन्दा-उचामान् भवानखाम् पातुर्यन्ता, "पा" मिति पापाइलकारे, पुरन्त:-इतस्ततो विलमात्मानं निक्षिपन्ना सजीचमत्स्यान् । आपसकास्यामिवेवि गाथार्थः ॥ १५॥ नो चेव ते तस्य मसी भवंति, ण मिजती तिबऽभिवेयणाए। समाणुभावं अणुवेदयंता, दुपखंति दुखी इह दुकडेणं ॥ १६ ॥ माया ने नारका एवं पच्यमाना अपि नैय भस्मीभवन्ति-न भस्मसाजायन्ते । तत्र तेषा या वेदना प्रादुर्भवति, IM बधाज्या सा काऽपि वेदना नास्ति या तथा उपमीयते । एतावता तीमा घेदना वाचामगोचरामसभामनुमचन्ति । ते तु घेदनायगामा अपि न नियन्ते, कवाऽनेकदुष्कर्मत्वात् । प्रभूतमपि काल छेदन, मेदन, दहन, सक्षण, शूलारोपण, हम्मा | Page #239 -------------------------------------------------------------------------- ________________ पाक, चारमत्यारोहणादिकं परमाऽधार्मिककृतं परस्परोदीरितं च कर्मणा विशफमनुमन्तस्तिष्ठन्ति । स्वकतेनाऽष्टावनपापस्थानरूपेण सवतोदीगरूण दुःखेन पीड्यन्ते, नाऽधिनिमेषमपि कालं सुखमनुमन्तीति गाथार्थः ॥ १६ ॥ किशाऽयन् तहिं च ते लोलणसंपगाडे, गाढं सुतत्तं अगणि वयंति । न तस्थ सातं लभतीभिनुम्गे, अरहिताभितावे तहयी सर्विति ॥ १७ ।। म्यारूपा-तस्मिनरकासासे महायातनास्थाने नारकाणां लोलने प्रगाढो व्यासस्तस्मिन्नरके ते नारकाः शीवाचक सन्सो गादं अत्यर्थ सततं अग्नि प्रजन्ति । तयाऽप्यतिदग्गेऽग्निस्थाने दशमाना: सातं मुखं मनागपि न लभन्ते । अरहितोनिरन्तरोऽभितापो-महादाहोऽस्ति, समाऽपि नरकपालास्तापयन्ति, सप्ततेलाऽग्निना ददन्तीति गावार्थः ॥ १७ ॥ से सुबई नगरकहे व सद्दे, दुहोवणीयाणि पयाणि तत्या । उदिन्नकम्माण उदिन्नकम्मा, पुणो पुणो ते सरहं दुर्हिति ॥ १८ ॥ ध्याच्या तस्मिारके तेषां नारकाणा नरकपाले कार्यमानानो भयानको महान् हाहास्वप्रचुर: आक्रन्दरवा भूयते, महानगरवध इष समाकण्यते, यथा महानगरवघे लोकानां महान्कोलाहला श्रूयते, सडियाऽपि, कीदृशो हाहा. होषणीयाणि 'दुःखेन' पीया 'उपनीतानि ' उश्चरिवानि करुणाप्रधानानि, यथा हा तात! हा मात ! | ल Page #240 -------------------------------------------------------------------------- ________________ मनायोइं शरणागतस्तव, प्रायस्व माम् इत्येवमादीनां पदानां शम्नः श्रूयते । 'उदाणे' उदयप्राप्त कटुषिश फर्मा येषां नारकाणां, तथा उदीर्णधर्माणो नरकपालाः पुनः पुनः 'सरह 'ति 'सरमसं ' सोत्साहं नारकार 'दुहिति' दुःखयन्त्यसमं दुस्समुत्पादयन्ति नानाविधैरुपायैरिति गापार्थः ॥ १८ ॥ पाणेहि णं पावे वियोजमंति, तंभे पास्तानि नहालोणं . देडेहि सस्था सरयति बाला, सोहि दंडेहि पुराकरहिं ॥ १९ ॥ व्याख्या-ते नरकपालाः 'पापा' पापकर्माणो नारकाणां प्राणान् — वियोजपन्ति ' शरीरावयषानां पाटनादिमिः प्राधिकर्तनादवयवान् विश्लेषयन्ति । किमर्थमेव ते कुर्वन्ति ? इत्याह-तन्तुःखकारणं 'मे' युष्माकं प्रवक्ष्यामि 'यापा. तथ्येन' अपितवं प्रतिपादयामि । दण्?-दुःखविशषे रकाणामापादित'ला' निर्विवेकार नरकपाला पूर्ववत स्मारपन्ति । वषया-तदा यस्त्वं खादसि ? सस्कृत्योत्कृत्य प्राणिनां मांसं, तथा तद्रसं मयं च पिसि, गच्छति परदारान् , तस्कर्म | साम्प्रतमुदयप्राप्तं तव, स्वकृतं कर्म धजन् किमेवं पूत्करोषि एवं ते नरकपालाः पुरात दुष्कृतं स्मारपन्ततालमेष | दुःखविशेषमुत्पादयन्तो पीरयन्तीति गाथार्थः ॥ १९ ॥ ते हम्ममाणा नरगे पडन्ति, पुण्णे दुरूवस्त महाऽभितावे । ते तत्थ चिहति दुरूवभक्खी, तुइंति कम्मोवगया किमीहि ॥ २० ।। Page #241 -------------------------------------------------------------------------- ________________ व्याख्या-ने नारका परमाध्यामिकईन्यमानाः नंष्ट्वा, पुनारकः पूर्णे नरके अन्यस्मिन् पतन्ति महादुष्टरूपे, सतम्ते | नारका अशुधिमेवाद्वारयन्तविरं तिष्ठन्ति | महामितापे-महामन्तापोपेते नारकाः स्वकर्मायबहाः कृमिमिनरकपालविकृति: परस्परोदीरित। स्वकर्मढौमित स्तुषन्ते-मपन्त, इति गावाः ॥ २०॥ सदा कसिणं पुण धम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पखिप्प विहत्तु देहं, वेहेण सीसं सेऽभितात्रयति ॥ २१ ॥ व्याख्या-'सड़ा 'सर्वकास कृत्स्न' प्रतिपूर्ण तत्र नरके धर्मप्रधान, स्थिति:-स्थानं नारकाणामस्ति । उच्च-प्रलयाऽतिVारिक्ताग्निवासादीनामस्पतोमरूपत्वात् हानिकाचितावस्था कममिनारफाणा पढौकित, अतीव दु:खं असासावेदनीय 'धर्म' स्वभावो यम्प, तस्मिवविध धर्मप्रधाने स्थाने स्थितो जन्तु। ' अन्दुःषु' निगडेषु देई विस्थ' प्रक्षिप्य ।। |शिरव 'से' तस्प नारफम्य 'वेधेन' रन्ध्रोस्पावनेन शिरोऽभितापगन्तीति, कीलकैश सर्वाग्यप्यानि विनत्य पमेन| स्कीलपन्तीति गाथार्थः ॥ २१ ॥ अपिच छिदिति बालाथ खुरेण नकं, उट्टे वि छिदिति दुवे वि कण्णे। जिम्भं विणिकस्स विस्थिमेतं, तिखाहिं सलाहिभितावयंति ॥२२॥ ___ स्माख्या- परमामामिफा: मालाअहानिखात् सर्वथा वेदनाव्यषितस्य पूर्वस्विस्मारणपूर्वकं क्षुरमेण नाशिक Page #242 -------------------------------------------------------------------------- ________________ 4 || छिन्वन्ति, ओष्ठौ कर्गावपि छिन्दन्ति । तया मममाँसरसगृद्धस्य मृषाभाषिणव जिहां वितस्तिमात्रामाकृष्य तीक्ष्णशूला मिरमितापयन्ति-विष्यन्ति अपनयन्ति षेति गाथार्थः ॥ २२ ॥ ते तिप्पमाणेः हालतमुडद, शशिदिक तरा पशि वाला । गलंति ते सोणियप्यमसं, पज्जोइया खारपदिशियंगा ॥ २३ ॥ व्यख्या-- नाकामिछनमात्रिकोष्ठकः रुधिर 'क्षरन्तो' प्ररन्तो यस्मिन्प्रदेशे गत्रिदिनं गमयन्ति, तत्र 'माला' अन्नाम्तालसम्पदा इव-पवनरिताः शुष्कतालपत्रसश्चया इव 'स्तनन्तो' दीधेमाक्रन्दन्तस्तिष्ठन्ति । 'प्रयोतिता वहिना तापिताः | क्षारण []दिग्धागा शोणितं प्यं मांस व गलन्तीति गाथार्थः ॥ २३ ।। किश्व __ जइ ते सुता लोहितपूयपाई, बालागांतेयगुणा परेणं। कुंभी महंताहियपोरसीया, समूसिया लोहियपूइपुण्णा ॥ २४ ॥ व्याख्या-पुनः सुधर्मस्वामी जम्यूस्वामिनं प्रत्यार-पया 'धुता' आकर्णिता ! धीमहावीरप्रतिपादिता लोहितपूय-1. 1 चिनी कुम्भी, यस्यां लोइिस पूतिमहितं पच्यते, एवंविधा कुम्भी त्वना श्रुता । परे-कथम्भूता कुम्मी ! पालाऽग्नितेजो|| गुणा-प्रकोण ससा, ‘महती' पहचरा 'पोरसीय'ति पुरुषप्रमाणा अधिक समुच्छ्रिता उक्ट्रिकाऽऽकृतिः समन्ततोऽमिना | | प्रजासिता पीभस्सदर्शना, विधा छम्भी श्रीमहावीरेण प्रतिपादिता स्वया श्रुवेति गाथाः ॥ २४ ॥ Page #243 -------------------------------------------------------------------------- ________________ अब सस्थां यत् क्रियते तदर्शयितुमाइ पक्खिप्प तासुं पययंति वाले, अहस्सरे ते कलुणं रसते । तहाइया ते मउत्तंपतसं, पश्चिजमाणाऽइसरं रसंति ॥ २५ ॥ व्याख्या-ते परमाऽधामिकास्तामारकान् आस्विरान् करुण रसन्नः, दीनं प्रलपन्तस्तासुकुम्भीषु प्रदीपमानितप्तासु किविषपूर्णासु बीभत्तासु प्रक्षिपन्ति, प्रक्षिप्य च पन्ति । से पपमानाः विरसमाक्रन्दन्तः शुष्णया व्यासाः सलिलं मार्ययन्ति । ततस्ते नरकपाला मर्ष तराऽतीय प्रियमासीदिति स्मारयित्वा सप्तं वपुः पाययन्ति । तेष वसं प्रथा पारयमाना | जार्चतरं 'रसन्ति' रारटन्तीति गावार्थः ॥ २५ ॥ अथोदेशकार्थोपसंहारार्थमाह अप्पण अप्पं इह बंचयित्ता, भवाह मे पुवसते सहस्से । चिट्ठति तत्था बहकूरम्भा, जहा कड़े कम्म तहा सि भारे ।। २६ ॥ रुपाख्या-'' मनुष्यमये आत्मना परवानप्रसेन परमार्थतः वात्मानं वश्वयित्वा अल्पेन परोपपातसखेन आत्मैव पंच्यते । तत आत्मानं परषानेन पयित्वा अधमभवान्-अधकलुब्धकादीनां भवाऽधमान तसहस्रशः समनु भय विषयोन्मुखतया सुकृतपराङ्मुखाः नरकेषु पतन्ति । तत्र घोराऽसिदारुण नरकवासं प्राप्य प्रभूतकालं पाविष्ठन्ति । पूर्वजन्मनि पादरमवानि कर्माणि कृतानि 'तथा' तेनैव प्रकारेण से तस्य[मारे] बेदनाः प्रादुर्भवन्ति स्वतः परत उभयतोका। Page #244 -------------------------------------------------------------------------- ________________ SMSSY- SS बवाहि-मासादानां नारकापी धरेम्पो मासखण्डानुस्कृत्य पहिना प्रसाध्य मुखे दीयन्ते । मौसरसपायिनो वक्षत्रपूणि पाय्यन्ते । N मरस्यपातकलुम्बकादयस्तथैव छिपन्ते । भियते-मायन्ते । अन्तराषिणां जिला लिगन्ने ! परमारपारिगामहोपानानि छिपन्ते, पारदारिकाण अषणछेदा, शारमन्युपगृहनानि कार्यन्ते, इत्यादिप्रकारेण पूर्वकतदुष्कृतस्मारपेन वारम्विधमेष दुःखमुत्पावते, तेन सुष्टतं तादृगभूत एव कर्मविपाकापादितो भार उदेति इति गापार्थः ॥ २६ ॥ किया समजिणित्ता कल्लुसं अणज्जा, इटेहि कतेहि य विप्पहूणा । ते बुग्भिगंधे कसिणे य फासे, कम्मोवगा क्रुणिमे आवसति ति बेमि ॥ २७ ॥ व्याख्या-ते नाकामिरं श्रयस्त्रिंशत्मागराणि यापदुकटता, बघन्यतो दशवर्षसहस्राणि यायमस्के तिष्ठन्ति । दुर्गन्धे । श्रीमत्से अशुभस्पर्भ इटः कान्तरमीविरक्षिता एकाकिनः महाभवशाः फर्मादानरक्षाशपापस्थानः फलुपं समर्प 'अताः ' फरफर्माणो दुरभिगन्धे नरके आमन्ति । यदर्थ पावकं विडिन सैविरहितास्तत्र पच्यन्ते । यदर्थमशुमं कृतं ते वन्यत्रोपमा सरकारपेव तन्त्र पीच्यते । चिरं तक आपसन्तीति गाथार्थः ।। २७ ॥ इतिः परिमाप्त्यर्थे, प्रवीमीति पूर्ववत् । इनि नरकविमते प्रथमोदेशका परिसमाप्तः । Page #245 -------------------------------------------------------------------------- ________________ - 3 अथ द्वितीयोदेशकः । --- - --- उस प्रथमोदेशका, अथ द्वितीयः समारम्यने अहावरं सासयदुक्खधम्म, तं भे पवक्खामि जहातहणं । बाला जहा दुक्कडकम्मकारी, वेदंति कम्माई पुरे कडाइं ॥१॥ व्याख्या-अथाऽनन्तरं शाश्वतखधम्म-अक्षिनिमेषमपि काले अघिद्यमानसुखलेश याबदापुस्ताबहुम्खमेमास्ति, | तदई 'याथावभ्येन ' यथा व्यवस्थितं सथा पक्ष्ये 'माला' परमार्थ म जानानाः पथा कखानि पुरा कृतानि तुकवानि वेव वेदन्ति-अनुभवन्ति । तथैव कथपामीति गाथार्थः ॥ १।। तदेवाह-- हत्थेहि पादहि य बंधिऊणं, उदरं विकतंति खुरासियहिं । गिदिनु बालस्स बिहनु देहं, वद्धं थिरं पिद्वितो उद्धरंति ॥ २॥ | व्याख्याते परमाशामिका: नाकान् हस्तपादेषु बद्धा क्षुरप्रासिमिन नाविषेरापुषविशेषर्विदारयन्त्युदरम् । तथा बालस्त्र' अफिशित्करस्याऽपरस्य लकटादिभिर्विविध हत्या व गृहीत्वा च पृष्ठिदेशे 'धं' पर्म 'उदरन्ति' विकर्चयन्ति || वामवो दक्षिणमा पृष्ठितोऽग्रतश्च भरीरस्थं चर्म पातपन्तीति गाथार्थः ॥ २ ॥ 1 Page #246 -------------------------------------------------------------------------- ________________ बाहूं पकति समूलतो से, मुह(थूलं) वियासं मुहे आदइति । रहसि जुत्तं सरपंति धालं, आरुस्स बिधति तुदेण पिढें ॥३॥ व्याख्या-ते परमाध्यामिकास्तिसृषु नाकपृथिवी नारकाणां मूलत आरम्प पाहन प्रकर्मयन्ति । अपरासु पतसषु | | परमाऽधार्मिकामाषामारका एक नाराणो माइन् छिन्दन्ति । नथा-अनिरुतोऽपि नारकस्य ४ सुखं बिका बापमा. ऽयोमोलं असावपि मुखे प्रक्षिपन्ति आममन्तान्ति | तथा-रथेऽग्निवणे योजयन्ति । प्राग्जन्मक इम्कतं स्मारपन्ति । प्रघुपानावसरे त्वं मद्यपधासी, स्वमालामणविमरे नब मोममतोय प्रयासोर कमिति सति सारसीति । 'आरुष्प' कोपं कृत्वा प्रतोदेन विवेशे विध्यन्तीति गाथार्थः ॥ ३॥ ___ अयं व तत्तं जलियं सजोध, तऊवमं भूमिमणुकर्मता । ते डझमाणा कल्लणं थणति, उसुबोइया तत्तजुगेसु जुत्ता ॥ ४ ॥ व्याख्या-तमाश्योगालकमी ज्वलिता ज्योतिर्भूतां तत्रपमा वा भूमी गच्छन्तस्ते दामानाः फरुप ' स्तनन्सि' भारदन्ति तथा तसेषु युगेषु युक्तावमितुमशका गलिमलीवा इषेषणा-प्रतोदादिना प्रेरिताः विष्यन्तः करुगमास्टन्तीति गाथार्यः ॥ ॥ x x एतचिन्हावर्गपारपाने " मुखे विकाशं कत्या 'स्थल बृहसप्तायोगोलादिक प्रक्षिपन्त" एवमस्ति हो । Page #247 -------------------------------------------------------------------------- ________________ बाला बला भूमिमणुकमंता, पथिजलं लोइपदं व तत्तं । सोऽभिपनाया, पेसे य दंडोऐं पुरा करति ॥ ५ ॥ व्याख्या— ते 'बालाः' निर्विवेकिनः प्रज्वलितलोहपथमिव तां भुवं 'पबिजले 'ति रुधिरयादिना पिच्छिलो बलादनिसोऽपि प्रेर्यमाणाः विरसमारसन्ति । तथाभिदुम् मार्गे प्रेर्यमाणाः न सम्यगच्छन्ति ततस्ते नरकपालाः 'प्रेम्यानिव' फर्मफशनित्र क्लीनर्दानिय वास्यिास्मिनः कुन्ति । न ते स्वेच्छया गन्तुं स्थातुं वा लभन्ते वराका इति गाथार्थः ॥ ५ ॥ ते संपगासि पत्रजमाणा, सिलाहि हम्मंतिऽभिपातिणीहिं । संताविणी नाम विरद्वितीया, संतप्पती जत्थ असा हुकम्मा ॥ ६ ॥ व्याख्याते नारकाः 'मम्प्रगाढे' बहुवंदनाऽक्रान्ते नरके मार्गे वा वहन्तः असुरैः सम्मुखपातिनीभिः शिलाभिरभिइन्यन्ते । तथा सन्तापिनी--कुम्भी, सा च चिरस्थितिका, त पतितो जन्तुर्न हुवेदनाग्रस्त आस्तं यत्र च पीच्यतेऽसाधुकर्म्मा, जन्मान्तरकृयामानुष्ठानवादिति गाथार्थः ॥ ६ ।। केंद्रसु पखिष्प पर्यंसि बालं, ततो विदड्डा पुण उपयंति । से उड़काएहिं पखजमाणा, अवरेहिं खज्वंति सकहिं ॥ ७ ॥ ब्याख्यातं मालं नारकं ' कन्दुषु भ्राष्ट्रेषु प्रक्षिप्य चपकत्रत्वचन्ति । ते पच्यमाना ऊर्ध्वमुखलन्ति । तव ऊर्ध्व Page #248 -------------------------------------------------------------------------- ________________ [ः अन्यको नष्टाः सन्तः 'सणकरहिं 'ति सिंहव्याघ्रादिभिर्भक्ष्यन्त इति गाधार्थः ॥ ७ ॥ किञ्च - समूसियं नाम विधूमठाणं, जं सोयतचा कलुणं धर्णति । I अहोसिरं कडु विगतिऊणं, अयं व सत्येहिं समोसवैति ॥ ८ ॥ व्याख्या- 'समुच्छ्रित' चिताकृतिः त्रिधूमाऽग्निस्थानं, एविधानि नरकेषु यातनास्थानानि विद्यन्ते तत्र ते नारकाः शोकचियताः सन्तः पतिताः करुणं स्तनन्ति तथा अधःशिरः कृत्वा देई विकृत्य शखेष, अयोषलोहवत् स्वष्टः खण्डयन्तीति गाथार्थः ॥ ८ ॥ अपि च- समूसिया तस्थ विसूणियंगा, पक्खीहिं सनांत अओमुहेहिं । संजीविणी नाम चिरद्वितीया, जंसी पया हम्मइ पावचेया ॥ ९ ॥ व्याख्या--तत्र नरके नारका ऊर्ध्वदावोऽधः शिश्मा तम्मादौ परसाऽधार्मिकम्पन्ते, सौनिकैः पञ्चष ष लम्बिता । सन्तो विणियंग 'वि उत्क्रामा - अपगतस्वचः कृताः सन्तः पचिभिरयो मिर्भक्ष्यन्ते । एवं कदमाना अपि न म्रियन्ते । अतो नरकभूमिः सञ्जीवनी - जीवितदाश्री नरकभूमिस्तत्र गतः खण्डोऽपि न म्रियते, स्वापुषि सतीति सा च सञ्जीवनीभूमिरिस्थितिका, उत्कृष्टतम सिरसागरोपमाणि यावत् 'प्रजा: ' सरथाः प्राणिनः पाश्चेवसो Page #249 -------------------------------------------------------------------------- ________________ - । STS हन्यन्ते गरादिभिरत्यन्त पिशा अपि प्रमूर्पयोऽपि न नियन्ते, अपितु पारदरन्मिलनीति गाशार्थः ॥ ९ ॥ अपि प तिषखाहिं सूलाहिभितावयंति, वसोवगं सावययं व लर्छ । से सुलविद्धा कलणं थणंति, एगंतदुक्खं दुहओ गिलाणा ॥ १० ॥ व्याख्या-ते नरकपाला: दुष्कतकारिणं नारकं ताक्षणाभिरयोमयीभिः शूलामिरमितापयन्ति, पचा व्यापार भापद कालपष्ठसकरादिकं स्वयं कृत्वा दर्थयन्ति, तथा तेऽपि दर्थयन्गि, शूमिनि निको पेन करुणं 'स्तनन्ति' आफन्दन्नि । मथा एकान्नेनाऽन्न हिश्श ग्लाना:-अपगतप्रमोदाः सदा दुःखमनुमवन्तीति गाथार्थः ||१०|| सदा जलं नाम निहं महंत, जैसी जलंतो अगणी अकट्ठो । चिट्ठति पद्धा यहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ॥ ११ ॥ व्यापा-तन्त्र नरके x नि'मापातम्थान विद्यते, यत्र कर्मवग्रगाः प्राणिनी हन्यन्नं । तत्कचम्भूतं १ सदा 'जबलइ' 11 देवीप्यमान उष्ण, महद्विस्तीर्ण, यत्रागिनर काष्ठः प्रचलमस्ति । तत्रविये स्थाने पहुकूरकर्माणो अरहास्वराः ' पदाकन्दम्दाविरस्थितिका:-प्रभूव कालन्धितपस्विष्ठन्तीनि गाथाः ।। ११ ।। चिया महंतीउ समारभित्ता, छुब्भंति ते तं कल्लुणं रसंत । - " नियन्ते प्राणिनो यस्मिन् * इति इ० । Page #250 -------------------------------------------------------------------------- ________________ आवडती तत्थ असा हुकम्मा, सन्धी जहा पडियं जोइमं व्याख्या--तत्र परमधार्मिकाः अग्निमय महर्ती चियाँ निष्पाद्य महाशटिशब्दं कुर्वाणं चिताय प्रक्षिपन्ति । ततस्ते नारकाः बराकार त्रिलोयन्ति तामाकोनाचारिणो नामकाः पथा सर्पिः- धूनं अमि मध्ये पति स एव विली पत्ते, सर्वधा विलयं याति । परं नारका न प्रयन्त एष पारवत्पुनः सम्मिलन्तीति गाथार्थः ॥ १२५ अथ पुनरन्यदुःस्वप्रकारं दर्शयति सदा कसिणं पुण घम्मटाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुं व दंडेहि समारभंति ।। १३ ।। या — खत्र गादोपनीतं कर्मभिरेवंविधं धर्मस्थानमस्ति । नत्र ते नरकपालाः नारकान् हस्तपादेषु प्रदूषक्षा शत्रुभित्र दण्डेाजयन्तीति गाथार्थः ॥ १३ ॥ भजति बालस्स वद्देण पुट्टी, सीसंधि भिर्दिति अओघणेहिं । ते भिन्नदेहा फल व तट्ठा, तत्ताहिं आराहिं नियोजयति ॥ १४ ॥ पारूयते परमधार्मिकाः 'बालरूप' अमानिनो नारकस्य दण्डादिभिः पृष्ठि मञ्जन्ति । शिरोऽप्ययोमयेन बनेन भिन्दन्ति - चूर्ण पन्ति । ततस्ते नारकाः भिन्नदेश - शूर्णिताङ्गोपाङ्गाः फलकमिव उमाम्यां पार्श्वाभ्यां तठिताः कृताः ॥ १२ ॥ कुर्वन्तमपि नारकमग्नि Page #251 -------------------------------------------------------------------------- ________________ सन्तः [ससाभिः] बाराभिर्विध्यमानावपूपानादिके कर्मणि विनियोज्यन्ते-ध्यापार्यन्ते इति गाथा ॥ १४ ॥ किन अभिजुजिया रुद्द असारकम्मा, उसुचोइया इस्थिवहं वहति । बगं हुगनिशुशलो ना, पास निर्मिति ककाणओ से ॥१५॥ प्यारूपा-ते नररूपालाः नारफान इस्तिबाई वाइयन्ति, यथा हस्ती बाधते समारुस, एवं सानपि वाइयन्ति । | जन्मान्तरकृत रौद्रं सम्योपपासादिक कर्म स्मारयित्वा, फर्थ पाइयन्ति । तस्य नारकस्योपरि एक दो तीन पा समारुम, अतिमारारोपणेन अवहन्त 'पारुष्य' को कृत्वा शेन विध्यन्ति । ' से 'तस्प नारकस्य 'ककाणओ 'चि माणि विष्पन्ति । एवं उगाई पाइयन्ति । पृष्ठेऽषिकभारारोपण कुसा स्वयं को श्रीन वा समारुहन्ति । अपहन्तं आरटन्तं च शपन्तीति गाथाः ॥१५॥ बाला बला भूमिमणुकमंता, पविजलं कंटइलं. महंतं । विमतपेहि विवण्णचित्रे, समीरिया को वलिं करिति ॥ १६ ॥ व्याख्या- ते 'माला' मानिनो नारका पलाद्रुधिरकर्दमाविला भूमिमाक्रमन्ता, कण्टकाकुलां च भूमिमतिक्रमितर मशक्नुवन्तो नरकपालैः प्रेर्यन्ते । तसो (विपचिताः-विषण्णाः मूर्छितास्ते पराका(स्तपैकी) वध्यन्ते । ततस्ते नरकपालाः | समीरिता।-पापेन कर्मणा प्रेरितास्तामारकान् यिस्षा-धरीरं खण्डः कृत्वा 'पलि करिति नगरपलियाई विक्षु Page #252 -------------------------------------------------------------------------- ________________ विक्षिपन्तीति गाथार्थः ॥ १६ ॥ किश वेतालिए नाम महामितावे, एगायते पञ्चयमतलिक्खे। इम्मति तत्था बहुकूरकम्मा, परं सहस्साण मुमुत्तगाणं ॥ १७॥ व्याख्या-मामशकदा सम्माषना । नरकेषु एको महान [दोपः) एकशिलाघटितो नररूपालरेच बैकियो निष्पादिता, अन्तरिक्ष पर्वतोऽस्ति । दीर्णोऽतिविस्तृतः अत्युचः, तत्र ष नरके तमोनाल्यम् । ततो नारकाः परमाञ्चामिक प्रेर्यन्ते । मारुहन्तु विषममिमं गिरि, ततस्ते तमोरूपमा सपर्भिकए। मारुतम्या या फिरकर्भाणो मराना, मानसंख्यानां सहूर्चानां परं प्रकर्ष कालं, एनाचता प्रभूतं कालं यावत् इम्पन्त इति गापाः ।।१७॥ संवादिया दुकड़िणो थणंति, अहो य राओ परितप्पमाणा। एगंतकूड़े नरए महंते, कूडेण तस्था विसमे हताओ ॥१८ ।। ध्याख्या-ते नारका बहुपापोपचयाः 'दुष्कतिनो ' महापपा अनि परितप्यमानाः अतिदुःखेन पीयमाना, असुरैश्च दन्यमानाः करुणं दीनं ' स्तनन्ति ' आक्रन्दन्ति । कषम्भूने नरके एकान्तकूटे-दुलोत्पत्तिस्पाने, महति विस्तीर्णे || पतिता प्राणिनः 'स्टेन' गलयन्त्रपाशादिना पाषाणसमूईन वा हताः सन्तो, नवरमाक्रन्दमेर इन्ति इति गापार्थः ॥१८ भंति णं पुवमरी सरोसं, समोग्गरे ते मुसले गई। Page #253 -------------------------------------------------------------------------- ________________ - से भिन्नदेहा रुहिरं वमंसा, उम्मुखगा धरणिसले पति ॥ १९ ॥ ध्यास्या-पूर्वमस्य इन-इन्मान्तरवैरिप इव परमाध्यामिकाः, अथवा जन्मान्तरवैरिणो वा नारका, नारका सरोष शरीराणि, समुहगराणि मनलानि गृहीत्वा मचन्ति-गाहप्रहारैश्चर्णयन्ति । ने तु पुनरत्राणाः शाहारः रुधिरह| भन्ती समोमुखा धरणातले पतन्तीवि गाथार्थ । ॥ १९ ॥ अणालिया नाम महासिघाला, पागन्भिणो तस्थ सया सकोपा । खज्वति तस्था बहुकूरकम्मा, अदूरया संकलियाहि बद्धा ॥ २० ॥ व्याख्या-सस्मिारक एवं विधाः महागालाः सन्ति, एरं वैक्रिया: परमाऽधार्मिकरविता, कपम्भूताः १ महादेह प्रमाणाभनशिताः' मुक्षिताः 'प्रगस्मिता' अनिौद्ररूपाः अतिवृष्टाः निर्भयाः सन्ति । सदा कुपितेस्तैः शृगालेस्ते नारका भक्ष्यन्ते-खण्डशः क्रिपन्ने । श्रृंखलादिभिनंदा:-अयोमपनिननिगडिता, अदरगा:-परस्परसमीपवर्जिनस्वैः शुमालै मक्यन्त इति गाथार्थः ॥ २०॥ किन सयाजला नाम नदीभिदुग्गा, पविजलं लोहविलीणतसा । जंसीभिदुग्गंसि पवजमाणा, पगायताणुकमणं किरति ॥ २१॥ व्यास्था-सत्र तस्मिारके, सदाजला नाम नित्यत्राहिनी अगाषा अलम्धपारा महाविषमा नदी समस्ति, अग्निन्स, Page #254 -------------------------------------------------------------------------- ________________ | सनिलीनं-द्रवीभूतं यल्लोइंन्यस्तादशजला | द्रवीभूतोष्णलोहसदृशपानीथा सदामला पति, तस्यां च अभिदुग्यो नयाँ प्रपद्यमानाः नारका [एकाकिनी] अत्राणाः अनुकमण-तस्यां गमन लवनं कुर्वन्तीवि गाथार्थः ॥ २१ ॥ पुनरिकाणां दुःखविशेष दर्शयितुमाह __ एयाई फासाई फुसंति वालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स उ होइ ताणं, एगो सयं पञ्चणुहोइ दुक्ख ॥ २२॥ ध्यारूया-एनानि पूर्वोक्तानि स्फानि ' दुःखानि 'बाल' नारकं पह कालं यावत् 'स्पृशन्ति' दुःसयन्ति । 'निरन्तरं' : विश्रामरहित x" अनिमेलणमित्तं पि, नस्थि सुहं बुक्स्वमेव अणुषद्धं । मरए नेपाणं, अहोनिसं परमाणाणं ॥१" इति वचनात्तत्रस्थो नारका 'एको' असहाय एव, पदर्थ पावकमर्जितं ते तु दरे स्थिता, सत्येकाक्येव नरकाऽनले पच्यते । स्वकर्मफलभुजो हि जन्तवः, न कोऽपि दुखं संविभज्य गृङ्गाति । यतो " मया परिजनस्पाऽथें, कुन | कर्म सुदारुणम् | एकाकी सेन दयेह, गनासो फल भोगिनः ।। २ ॥" इति गापार्थः ॥ २२ ॥ किश्वाऽन्यद “सन विरस्थितिक तं । हन्यमानस्य नारकस्य न किञ्चित्राणे स्था, यथा शीतेन्द्रेण लक्ष्मणस्य नरकास मनुभववस्त्राणो|| अतेनापि नाणं कृतमिति ।" । । पक्षिनिमीळममात्रमपि नारिख मुख दुःखमैरानुषतम् । निरये नैरपिकाप अहर्निशं पच्यमानानाम् ॥ १ ॥ कर पा Page #255 -------------------------------------------------------------------------- ________________ जं जारिसं पुनमकासि कम्मं, तमेत्र आगच्छति संपराए । एतदुक्खं भवमविणित्ता, वेदंति दुक्खी तमणंतदुक्खं ॥ २३ ॥ रुवाख्यायेन यादृशं यत् स्थितिकं येन येन भाषेन पूर्वभवे कर्म तत् कर्म ताम्भूतमेव ( ' सम्पराये ' संसारे ) जन्तोरुदयमायाति । परं नरके निःकेवलं दुःखरूपं ममर्जयित्वा अमातावेदनीयरूपमनन्त मन्येन नोपश्चमनी पमप्रतीकारं सुः स्वं वेदवन्तीति गाथाये ॥ २३ ॥ बयोपदेशस्वरूपं दर्शयति पयाणि सोचा णरमाणि धीरे, न हिंसए किंचण सबलोए । एतदिही अपरिग उ, बुज्झेज लोयस्स वसं न गच्छे ॥ २४ ॥ f , व्याख्या - एतान' पूर्वोक्तान् दुःखविशेषान् श्रुखा वीरः प्राज्ञ पतत्तदर्शयति सस्मिपि लोके न कमपि प्राणिनं हिंम्पात्-न व्यापादयेत्, एकान्तदृष्टि-लिम्पताः, तथाऽपरिग्रहः एवंविधो न कमपि इस वा स्थावरं षा प्राणिनं हिंस्यानव्यापादयेत् तथा लोकमशुभकर्मकारिणं तद्विपाकफलं सूजन्तं वा 'बुध्येत जानीयात् यन्महापापकारिणो नरकेष्यनेकधा कदर्थ्यन्ते । तत्कदर्थना नावमभ्य न तस्य वनं गच्छेत्-अशुभं कर्म न समाचरणीयं । पदि या लोकं - फपाय लोकं युध्येत " दिति कसाया भवमतं " इति त्वा रुवायवशं न गच्छेदिति गाथार्थः ॥ २४ ॥ Page #256 -------------------------------------------------------------------------- ________________ एवं तिरिकखे मणुयामरेसुं, चतुरंतणंतं तयणूविवागं । इति वेदशा, खेज कार्य बुरमायरे स स प्रेमि ॥ २५ ॥ व्याख्या - एमशुमकर्मकारिणां प्राणिनां निर्यग्मनुष्यामपि चतुरन्तं चतुर्गतिमनन्तं तदनुरूपं ) दुःखविपाके (स-बुद्धिमान् ) सर्वमेतत् पूर्वोकस्वरूपं 'विदित्वा' ज्ञात्वा 'धर्व' संयममाचरन् मृत्युकालमाकात् । को मात्रः १ संसारान्ततानां प्राणिनां केवलं दुःखमेष, अतो 'धुषो' मोचः संयमो वा तत्रोमो विधेयो यावजीवमिति मायार्थः ॥ २५ ॥ इतः परिसमासौ प्रत्रीमीति पूर्वषत् | इति श्रीपरम सुविहितखरतरगच्छविभूषण श्रीमत्साधुमणिवनगुम्फितायां श्रीमदीपिका पचमे नरकविभत्यारूयेऽध्ययने द्वितीयोदेशकः समाप्तस्तत्समाप्तौ च नरकनिमयध्ययनं पञ्चमं परिसमाप्तमिति । Page #257 -------------------------------------------------------------------------- ________________ अथ षष्ठं षीरस्तुत्यध्ययनम् । उक्तं पश्चमाऽध्ययन, साम्प्रतं पष्टं प्रारम्यते। सत्र नरकविमस्पध्यनं श्रीमहावीरबर्द्धमानस्लामिना प्रतिपादितं, | तस्थाऽनेन गुणकीर्चनद्वारेण चरिख प्ररूप्यते, प्रणेतुमहिमात्रर्णने पाखस्याऽपि महिमैत्र दीप्यते, अत एव श्रीचीरस्तपन । प्रारम्यते । तत्रेयमादिगाथा पुच्छिसु णं समणा मारणा य, अगारिणो या परतिस्थिया य । से के ? इमं नितियं धम्ममा, अोलिसं लानुशामिलाम: ___म्यारूपा-नरकविक्तिं श्रुत्वा संसाराद्विग्नमनमः श्रीसुधर्मस्वामिनमप्रामुः-पृष्टवन्ता, यथा केनैवम्भूतो पर्मः। | संसारोचरणसमर्पर प्रतिपादितः। अथ के पृष्टवन्तः १ गमिति वाक्यालछारे, अमणाः प्राभणास्तथाऽगारिणः त्रिपादया, ये च शापादया परतीथिकास्ते पृथ्वन्तः। किम् ? तदिति दर्शयति । 'से के इमं ति स का प इमं धर्म भक्जलनिधिधारणतरणप्रायं 'आह' उक्तवान् । ईसनमनन्यसश-मनुस्यमित्यर्थः । ' साधुसमीक्षया' तयपरिच्छिण्या यदि वा 'साधुसमीक्षपा' समतयोक्तान इति गावाः ॥ १॥ अथ तस्यैव मानादिगुणानगतये प्रश्नमाह कहं च णाणं कह दंसणं से, सील कई नायसुतस्स आसी ? । Page #258 -------------------------------------------------------------------------- ________________ जाणासि णं भिक्खु! जहातहेणं, आहासुतं वृहि जहा णिसंतं ॥२॥ व्याण्या-यम्भूतं तस्य भगवतो ज्ञान ! यम्भूतं च 'से' तस्य दर्शन ? शीलं च यमनियमरूपं, कोरर 'शाससुतस्य ' मगपतो महाचीरस्थाsी यदेतन्मया पृष्टं तरिमी-सुधर्मस्वामिन् । सामाथ्येन त्वं जानासि, पपा सम्यगरमच्छसि, णमिति वाक्यालङ्कारे, तदेतत्सर्व पचा श्रुतं सपा, पथावधारितं, यथा दृष्टं तया सर्व 'हि' कथय ।। एवं पृष्टः सुधर्मस्वामी जम्युम्नाम्याऽदिपृच्छकानां पुर। श्रीबर्द्धमानस्वामिनो गुणान् कथयतीति गाथाः ॥ २ ॥ देवाह खेयन्नए से कुसले महेसी, अणंतनाणी य अणंतदंसी । जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्म च घिई च पेहा ॥ ३ ॥ ग्यारूपा-स भगवान खेदनः-संसाराऽन्तर्वतिनां जन्तूनां कर्मविपाकजं दुःखं वेत्ति तेन खेदवा, फर्मविपाकजनितदुखअमं सर्वेषां बानातीति । अथवा क्षेत्रमा यथाऽवस्थिताउनमस्त्ररूपपरिज्ञानादात्मज्ञः, अथवा क्षेत्र-माका, तानातीति या क्षेत्रा:-लोकालोकस्वरूपज्ञाता। तथा कुशल प्राणिनां कर्नादन विधी निपुणः, तथा महर्षिस्त(पवरणानुष्ठायी, 15 तथाऽनन्तज्ञानी अनन्तदीं च। तथा त्रिभुवनध्यापकं यशोऽस्येति यशस्वी, तस्य लोकस्य चक्षुष्पथे स्थितस्य, भवस्थकेवस्यपस्पापामिति । सर्वपदार्थाऽऽविर्भाग्नेन चक्षु तस्य भाषतः प्ररूपितं धर्म जानीहि । तथा पूर्ति रति व संयमे तस्य भगवतो महोपप्तरप्यचलितसवस्य जानीहि-प्रेमस्त, एवंविधो मगवान् आसीत्तेनाऽयं धर्मः प्ररूपित इति गाथार्थः ॥ ३॥ Page #259 -------------------------------------------------------------------------- ________________ पुनस्तद्गुणान् कषयितुमाह उई अहेयं तिरिय दिसासु, तसा य जे थावर जे य पाणा । स णिश्चणिशेहि समिक्ख पन्ने, दीवेव धम्म समियं उदाह ॥ ४ ॥ व्याख्या-ऊमधस्तियंगदिशामु ये नन्तरत्रसाप्तथा स्थाचराच, तान् सर्वानपि(म) मगवान् केरलमानित्वासानाति । कथं जानादि नित्यानित्यमेवेन, द्रष्यास्तिकत्तया नित्यान् पर्यायास्तिकतया त्यनित्यान् समीक्ष्य 'प्रश्नः' केबलचानेन सम्पम् मास्वा, भगवान् दीप इव संसारार्णवपतितानामाचामहेतुत्वाद्वीप र, यदि वा सर्वपदार्थप्रकाशकत्साहीप इय, संसारार्गस्तारणव धर्म समतया ' उदाहुः । उदारतवानिति गाथार्थः ॥ ४ ॥ से सम्बदंसी अभिभूय नाणी, णिरामगंधे धिहमं ठितप्पा । अणुत्तरे सब जगसि विजं, गंथाअतीते अभए अणाऊ ।। ५। व्याख्या-यो धर्म प्ररूपितरान् स भगवान् कीदः ' से सम्पदंसी' स वर्द्धमानम्वामी सर्वदर्जी, परीषहान् अमिभ्य' जित्वा ज्ञानी जातः, तथा निरामगन्धः, अपगतः 'आमो' अविशोधिकोव्याख्यो ‘गयो' विशोषिकोट्यारूपो यस्मात् स निरामगन्धः, मूलोत्तरगुणविशुद्धसंयमपालक इत्यधः । तथा संयमे 'धृतिमान् ' ः। तथा स्थिखात्मा बशेषधर्मक्षया(इ) व्यवस्थितः आत्मा स्वरूपे पस्प, सर्वजगति ' अनुत्तरः' प्रधाना, तथा 'विद्वान् । सर्ववस्तथा Page #260 -------------------------------------------------------------------------- ________________ ग्रन्गील: ' माना गतिः , सास-मायाहतः, 'अणाऊ' अनापुर्दग्धधर्मवीजत्वात् संसारे पुनर| नुत्पादादेचं विधो भगवान् शुद्धधर्मप्ररूपक इति गाथार्थः ॥ ५ ॥ से भूतिपन्ने अणिए अ चारी, ओहंतरे धीरे अणंतचक्रख । अणुत्तरं तप्पति सूरिए वा, वइरोयणिंदे व तमं प(गासे)भासे ॥६॥ व्याख्या-स मगवान् भूतिप्रज्ञः-अनन्नशानपानित्यर्थः । अनियतचारी-अनिवविहारी, परिग्रहत्यागाव-'ओहतरे संसारसागरतरणशीला, घोरो-धीषुद्धिस्तया राजते, परीपहोएसम्पांक्षोभ्यो वा धीरः, तथा अनन्तमा अनन्तं केवल शानात्मकं चक्षुर्पस्य (म) तथा, यथा सूर्योऽनुत्तरं सर्वग्रहेम्पोऽधिकं तपति, तस्मान्न कविधिकस्तेजमा, तथा भगवानपिसर्वोचमः | तथा वचनोऽग्निः, म एवं दासस्वादिन्द्र।, यथाऽमाऽग्निस्तमोपनीय प्रकाशयति तथा भगवानपि वमो. ऽपनीय यथाऽवस्थिसपदार्थप्रकाशनं करोतीति गाथार्थः ॥ ६ ॥ अणुसरं धम्ममिणं जिणाणं, णेया मुणी कासव आसुपन्ने । इंदेव देवाण महाणुभावे, सहस्सणेता दिविण विसिट्रे॥७॥ व्याख्यातायाथा - जिनानां ' सभादितीर्थकृतां धर्मोऽयमनुतस-सर्वोत्कृष्टा, नथा 'मुनिः ' श्रीवर्द्धमानस्वामी काश्यपगोत्रीयो धर्ममणेता उत्पादिव्यमानः सर्वोचमो क्षेव इति । यथा स्वर्गे दरसहसाणा नायको महानुभावो-महा Page #261 -------------------------------------------------------------------------- ________________ न्याश्य मेखलायां नन्दनं, ततो द्विषष्टियो जनसहखाणि पश्चशताऽषिकानि अप्तिमम्पते, तत्र सौमनस बनं ३, ततः षट्त्रिधरसहस्राणि गम्यते, सत्र शिखरे पाण्युकानं ४ चतुर्थे । तदेवं मेरुश्चतुर्नन्दनवनायुपेनो विचित्रक्रीद्धास्थान, यत्र महेन्द्रा सभागस्प रतिं वेदन्ति । रमणीयगुणे मेरौ समागत्य ( १ ) महेन्द्रा अन्यागत्य कीडामनुभवन्तीति गायार्थः ॥ ११ ॥ से पनए सहमहप्पगासे, विरायए कंचणमट्ठवन्ने । अणुत्तरे गिरीसु य पञ्चदुग्गे, गिरीवरे से जलिए व भोमे ॥ १२ ॥ ज्यारूपा-पुन: स मेसः कीदृशः ? मन्दरो मेरुः सर्वाना सुरगिरिरित्यादिशब्द-नामभिर्महाप्रकाशा-महासिदि प्रामो विराजते । तथा काश्चनम्रष्टवर्णः-(शुद्ध) काशनवर्ण इत्पर्यः । अनुत्तरी गिरिषु-मगिरिपु प्रधान, । 'पपदुग्गे' पर्वमि-मेखलादिभिर्युगों-विषमा, मामान्यजन्तूनां दुरारोहो ' गिरिवरः' पर्वतमतलिका, मणिभिरोषविभिश्च मलितोदेदीप्यमानतया भौम इव ' भूपेश न चलितः "जहा से णगाण पवरे, सुमहं मंदरे गिरी । णाणोसहिपनलिए" | इति पचनात् सर्वगिरिषु प्रधानभूत इति गाथार्थः ।। १२ ॥ महीइ मज्झमि ठिते णगिंदे, पन्नायते सूरियसुखलेसे। एवं सिरिए उ स भूरिवन्ने, मणोरमे जोपइ आश्चिमाली ॥ १३ ॥ १ या प नगेषु प्रवरः मुमहाग्मन्द गिरिः । नानौषधिप्रज्वलिसः । Page #262 -------------------------------------------------------------------------- ________________ व्याख्यामा - रत्नप्रमापृथिष्या मध्यदेशे जम्बूदीपस्तप्य महूमध्यदेश भागे स्थितः समभूभागे दशसहस्र योजन विस्तीर्णः शिरसि सहस्र मे अवन्तादसहस्राणि नवनेि योजनानि योजनामा देशभिरधिकानि विस्तीर्णः पत्त्रायोजनोच्तिलिकोपोतो 'नगेन्द्र: ' सानो ऐक ज्ञायते । 'सूरियसुद्र से आदित्यसमतेजा, एवं श्रिया तु' शब्दाद्विशिष्टतरया 'स' मेरुर्भूरिवर्णः - अनेकवर्णरत्नोपशोभितस्वात् । तथा मनोरमा, रमणीयत्वात् अमीषादित्य एव स्वतेजना दशाऽपि दिशः प्रकास्तीति गाथार्थः ॥ १३ ॥ अथ मेरुपमानं भगवति योजयतिसुदंसणस्सेव जसो गिरिस्स, पच्चई महतो पवयस्स । एओ मे समणे नायपुत्ते, जातीजसोदंसणनाणसीले ॥ १४ ॥ - व्याख्या - एनपत्रः कीर्त्तनं सुदर्शनम् ( गिरे:)- मेहापर्वतस्योच्यते । अथ भगवति तदुपमा योज्यते-' एओषमे ' एतदुपमः श्रमणो ज्ञातपुत्रः मेरूपम इत्यर्थः । जास्या यशसा ज्ञानेन दर्शनेन शीलेन च सर्वजगरसामान्य मनुष्येभ्यः प्रधानत्वात् श्रेष्ठः नायः ( श्रेष्ठोऽन्योऽस्ति भूत), अन्तस्तु सर्वेऽपि सहशा एत्र, अनन्वगुणाधारत्वादिति । यथा | मेरुः सर्वचिरिषु स्तथा भगवानपि सर्वजगच्छेष्ठ इतिगाथा ।। १४ ।। गिरीवरे या निसहायचाणं, रुपए व सिठ्ठे वलयायताणं । ओमे से जगभूतिपत्रे, मुणीण मज्झे तमुदाहु पने ॥ १५ ॥ Page #263 -------------------------------------------------------------------------- ________________ ज्यालया-यथा निषधाख्यो गिरिवरः सर्वगिरीणामायताना मध्ये देण श्रेष्ठ, तथा वलयायतानो मध्ये रुचको गिरियथा प्रधाना, स हि रुधको मानुषोतपर्वत इन वलयाकारण व्यवस्थितोऽस्ति रुषकाद्वीपे त्रयोदशी, तथा भगवानपि तदुपमः । यथा निषधोवेर्येण प्रधाना, रुचको चलयाऽकारत्वेन सर्वगिरिघु श्रेष्ठः, तथाशमुनीनां मध्ये पापा-मानेन श्रेष्ठ, एवं तस्स्वरूपरिद उदाहु-रुदाइतबन्ता-उक्तवन्त इति गाथार्थः ॥ १५ ॥ अणुत्तरं धम्ममईरइत्ता, अणुत्तरं झाणवरं नियाइ । सुसुक्कसुक अपगंडसुक्के, संखिदुवेगंतऽवदातसुक्कं ॥ १६ ।। व्याख्या-महि भगवान अनुप्तर-सर्वोत्कृष्ट धर्म उदीरपिता-प्रकाश्यानुत्तरं ध्यानवरं ध्यायति । तथालि-बलज्ञानोत्पचेरनन्तरं सर्वोचमं धर्म प्ररूपयामाम भगवास्तदनु योगनिरोषकाले सूक्ष्म काययोग निरुवन् शुष्यानस्य तृतीयं भेदं पक्ष्मक्रियमप्रतिपाताख्यं ध्यायति, तदनु निरुयोगश्चतुर्थ शुखध्यानभेदं व्युपरतक्रिपमनिाचाख्यं ध्यायति । तस्वयम्भूकं । सुष्टु-शुलवन-शुकम् 'अपगतग' निर्दोषार्जुनसुवर्ण-वत् शुक्स देदीप्यमानं, यदिया [अप]म-बदकफेन, तमुल्यं, तथा प्रोन्दुवदेकान्वाऽवदात शुक्लध्यानोत्तरमेदव्यं ध्यायतीति गाथार्थः ॥ १५ ॥ अपिध अणुत्तरगं परमं महेसी, असेसकम्म सुविसोहइत्ता । सिद्धिं गते साइमणंतपत्ते, नाणेण सीलेण य ईसणेणं ॥ १७ ॥ Page #264 -------------------------------------------------------------------------- ________________ पाल्या-म भगवान् शैलेश्यवस्थायां शुक्भ्यानचतुर्थमेवाऽनन्तरं साद्यपवमानां सिद्धिगति प्राप्तः । कथम्भूतो। मिनियति ? अममध्या, सोमा, अम्मा काग्रव्यास्थिना | गबंविधां 'परमा' प्रधाना, महर्षिरशेष कर्म विशोभ्य-त्रपतीय विशिष्टेन ज्ञानेन दर्शनेन शीलेन च सिद्धिगनि सम्प्राम इति गाथार्थः ॥१७॥ पुनर्भगवतः स्तुनिमाह रुक्खेसु गाए जह सामली वा, जंसी रति वेययंती सुबन्ना। वणेसु का गंदणमाहु सेई, नाणेण सीलेण य भूतिपणे ॥ १८ ॥ ध्यारूपा-पृशेषु यथा देवरुव्यवस्पितः शामलीपक्षो ज्ञान:-प्रसिद्धि प्राप्तः । यत्र सुपर्णकुमारा:-भवनातिदेवविशेषाः अन्यतोऽप्यागत्य श्रीहति वेश्यन्ति, क्रीडा कुर्वन्तीत्यर्थः। वन मध्य यथा नन्दन वनं ' श्रेष्ठ' प्रधान, तदपि देषाना क्रीडास्थान । तथा जानन कंवलाऽसयन शीलेन-चारित्रेण यथाख्यातेन 'भेड' प्रधाना, भूतिप्रज्ञा-प्रवृद्धज्ञानो । भगवानपि श्रेष्ठः' प्रधानो महान् वेष इति गाथार्थः ॥१८॥ थणियं व सहाण अणुत्तरे उ, चंदो व ताराण महाणुभावे । गंधे वा चंदणमाहु सेटुं, एवं मुगीणं अपडिनमाड ॥ १९ ॥ भ्यानश्वर्धा-पुष्टुत्तवियो पवियारी १, पगसधियाज अधियारी २, मुमकिरियामपहिवाई ३, समुछिकिरिय || अनियट्टी ५, तृवीयमेवे केरखानोत्पत्तिः, अप्रतिपतनम्बमानत्वात् । Page #265 -------------------------------------------------------------------------- ________________ व्याख्यायचा ननितं' मेघगर्जित शब्दानां मधे अनुचर-श्रेष्ठ, चन्द्रो यथा तारकाणां मध्ये 'महानुभावो' मही- IN यान् । 'गन्धेषु' गन्धवत्सु पदार्थंधू या चन्दन गाशीर्षारूपं श्रेष्ठमाहुस्तथा महर्षीणा मध्ये मगवन्त श्रेष्ठमाः । IMI अप्रतिझ' आशंसारहितमिति गाघार्थः ॥ १९ ॥ जहा सयंभू उदहीण सेटे, नागेसु वा धरणिंदमाहु सेतु। खातोदप वा रसवेजयंते, तोवहाणे मुणिवेजयते ॥ २० ॥ म्यारूपा-यथा ममस्तपाद्रायां मध्ये म्बयम्भामगारठ्या समुद्रः श्रेष्ठः, यथा नागदेवनानां मध्ये 'धरणो ' नाग| राजावा, यथा सर्वरसेषु श्चरमः "वैजगन्तः' प्रधानः, (एव) तपउपधानेन-विशिष्ट तपोविशेषण निर्भगवान वैजयन्त:प्रधान इति गाथार्थः ॥ २० ॥ इत्यीसु एरावणमाहु णाए, सीहो मियाणं सलिलाण गंगा 1 परवीसु वा गरुले वेणुदेवे, निवाणवादीणिह णायपुते ॥ २१ ॥ पाल्पा-यथा इस्तीषु ऐरावणो महान ज्ञाता [प्राइस्तमाः], यथा समागां मध्ये 'सिंहः ' फेरी मापदजाति-नी मध्ये प्रधाना, सलिलानां यथा 'गंगासलिल' गंगोदके प्रधानभावमनुभवति । पक्षिषु मध्ये पया गहमान बेशुदेवापरनामा x “खुरस इव वएफ सस्प न प्ररमोशका समुत्रे यमा समाभिम " हर्ष। Page #266 -------------------------------------------------------------------------- ________________ प्राधान्येन व्यवस्थितः । तथा निर्वाणवादी (नां मध्ये ) भगवान् ज्ञातपुत्रः यथाऽवस्थित निगार्थवादिस्वादिवि गाथार्थः ॥ २१ ॥ जोहेसु णाए जह वीस सेणे, पुप्फेसु वा जह अरविंदमाहु | खतीण सिंडे जह तके, इसीण सिंदु तह मा ॥ २२ ॥ व्याख्या – यथा ' योधेषु ' सुभटेषु मध्ये 'विश्वसेनः चक्रवर्त्तिः प्रधानभूतः, यथा पुप्पेश्वरविन्दं प्रधानमाहुः | त्रियाणां मध्ये दान्तवाक्य शक्रवर्ती यस्य वचसैव शत्रवो 'दान्ता' उपशान्ता इति भावः । सर्वत्रियेषु चक्रवर्ती, तथा अषीणां मध्ये भीवर्द्धमानस्वामी श्रेष्ठ इति गाथार्थः ॥ २२ ॥ दाणाण से अभय प्रयाणं, सच्चेसु वा अणवज्रं वयंति । तवे या उत्तमभचेरं, लोउत्तमे समणे नायपुते ॥ २३ ॥ व्यापा-यथा दानानां पचविधानामपि मध्ये अपयदानं श्रेतुं " दाणाणमभपदाणं ” मिति वचनात् । यतः "वीयते त्रियमाणस्य, कोर्टि जीवितमेव वा । धनकोटिं न गृह्णीयात् सर्षो जीवितुमिच्छति ॥ १ ॥ " art सस्येषु वाक्येषु यद'नवद्यं । अपापं परपीडानुत्पादकं वाक्यं श्रेतुं तपस्सु मध्ये यथोत्तमं मझवर्षे प्रधानं भवति । तथा लोकेषमः श्रमणो ज्ञातपुत्र इति गाथार्थः ॥ २३ ॥ ठितीण सिट्टा लवसत्तमा वा सभा सुहम्मा व सभाण सिद्धा । Page #267 -------------------------------------------------------------------------- ________________ निव्वाणसेदा जह सव्वधम्मा, ण णायपत्ता परमथि नाणी ॥ २४ ॥ व्यारूपा-यथा स्थिप्तिमा देवाना मध्य पमप्तमा:-पश्चानुसरविमानवासिनी देवाः पत्कृिष्टस्थितिवर्तिनः । समानां TM मध्ये सुधर्मा पर्वत श्रेष्ठा, यथा सर्वेऽपि धर्मा निर्वाण श्रेष्ठाः-मोक्षप्रधाना भवन्ति । एवं ज्ञातपुत्रा-बमानस्वामिनः सकाशा || IH परं प्रधानमन्यधिशान नास्ति । सर्वथैव हि भगवान अपरझानिभ्योऽधिकशानी भवतीति मायार्थी || २४ ।। पुढोवमे धुणति विगयगिरी, ण सन्निहिं कुश्चति आसुपन्ने । तरिनु समुदं व महाभवोघं, अभयंकरे बीरियअणंतचक्खू ॥ २५ ॥ व्याख्या-पथा पृथ्वी सर्वपदार्थानामाषारभूना, तथा भगवानपि सर्वसमानाममयप्रदानेन धर्मोपदेशदानेन च सन्याचार इति । यदिपा ( यथा ) पृथिवी सर्वसहा तथा भगवानपि " मन्वं सहे धरित्तिव्य" इति वचनाद सर्वसहः । तथा धुनाति कति शेषः । विगतगृद्धिा, गाउप-प्राहासमिलापः, म पम्माद्विगतः, न यमिर्षि करोनि भगवान् । संथा आशुप्रशा' सर्वत्र पदोपयोगवान् केवली, न छमस्थ इत्यर्थः । संविषो महासमवजापौषं तीर्मा निर्माणमासादितषान् , | अमर्षको बीरस, सर्वपरीपहोपसमाहिष्णुस्थान , अनन्त चक्षुः केवलशानवानिति गाथार्थः ।। २५ ॥ कोहं च माणं च तहेव मार्य, लोभं चउत्धं अउझस्थदोसा। एयाणि धंता अरिहा महेसी, ण कुबई पाव ण कारई ॥ २६ ॥ Page #268 -------------------------------------------------------------------------- ________________ ध्याया— कोशधावस्वारोऽप्याभ्यात्मदोषाः संमानवः । एवं चत्वारोऽपि परित्यज्य भगवान् भईन् जातः, तथा महर्षिः स्वयं पापं न करोति न कारयत्यन्यैरिति गाथार्थः ॥ २६ ॥ farmati वियणुवायं, आण्णाणियाणं पडियञ्च ठाणं । से सचभावं इती वेग्रइन्ता, उवट्ठिए संजमदीहरायं ॥ २७ ॥ व्याख्या- क्रियावादिनामक्रियावादिनामज्ञानवादिनां वैनायकवादिना च स्थानं दर्शनस्वरूपं दुग्तपातु शास्त्रा अपरानपि सभ्यान् यथाज्जस्थित सम्योपदेशेन वेदयित्वा परिज्ञाप्योपस्थितः - मध्यगुत्थानेन संगमे व्यवस्थितः स भगवान् दीर्घरा ' यावजीवमिति गाथार्थः || २७ || + से बारिया इत्थि सराइभत्तं उवहाणत्रं दुक्खख यटुयाए । " लोगं विदित्ता आरं पारं च सव्वं पभू वारिय सबत्रारं ।। २८ ।। 1 व्याख्या– स भगवान् श्रियं तथा सत्रिभोजनं- उपलक्षणार्थत्वादन्यानयावान् वारभित्वा प्रतिषिध्य ' उप मानवान् विशिष्टतपमा निमोऽजनि को भावः । सर्वावस्थान परित्यागं विधाय वास्तपोभिः स्वदेहशोषमकरोत् । किमर्थं देोषकोऽजनि ? दुःखार्थे किं कृत्वा ? लोकं विदित्वा 'आरं ' इहलोकं 'पारं परलोकं । यदि वा 'आरं ' मनुष्यलोकं 'पारं ' नास्कादिकं स्वरूपतः तत्प्राप्तिकारणं च सम्यग् ज्ञात्वा बहुशो निवारितवान् । सर्वपापस्थानक Page #269 -------------------------------------------------------------------------- ________________ - निवारणं कृतवानिति गाथार्थः ।। २८ ॥ साम्प्रतं सुधर्मास्वामी तीर्यकरगुपपानाख्याय शिष्याना सोचा य धम्म अरिहंतभासिय, समाहितं अट्ठपावसुद्धं । तं सद्दहाणा य जणा अणाऊ, इंदा व देवाहिव आगमिस्तंति ति बेमि ॥ २९ ॥ व्याख्या-अईद्धिर्भाषितं धर्म श्रुत्या, अर्थपदविशुद-मयुक्तिक सहेतुकं, तमेवम्भूनमईदापित धां प्रधानास्तथा मनुतिष्ठन्तो 'अना' लोकाः 'अनायुषः' आयुष्कर्मरहितार मिद्धा मवनित, अथवा इन्द्रादिपद: लमन्त इति गाथार्थः ॥२९॥ इतिः परिसमाप्तौ । अबीमीति पूर्ववत् । والعالمبلعالمفدا منهما عدا عالميا حمدالبيت عنيفه لعده میمهلبيهما ليعيا ببعباده بهیابیہ इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साघुरङ्गगणिवरमन्दृन्धाया श्रीमत्प्रकृताङ्गदीपिकार्या चीरस्तुत्यारूप षष्ठमध्ययनं समाप्तम् । MIm m ormromeromervernmmmmmmmm Page #270 -------------------------------------------------------------------------- ________________ अथ सप्तमं कुशीलपरिभाषाध्यपनम् । - -956--- समार्श षष्ठमध्ययनं साम्प्रतं मातम मारम्पते कशीलपरिभाषारूपं । सत्र भगवद्गुष्पोरकीरीनकारिणः सुशीलास्तविपरीता इशीला परतीथिकाः स्वयूथ्या पा, ते कीडशाः? तत्म्वरूपप्ररूपिका पेयं प्रथमगाथा पुढषी य आऊ अगणी प वाऊ, तणरुखबीया प तसा य पाणा । जे अंडया जे प जराउपाणा, संसेयया जे रसयाभिहाणा ॥१॥ व्याख्या-पृथिव्यप्तेजोषायुकायाः सूक्ष्ममादरपर्याप्तापर्याप्तभेदेन द्रष्टव्या: । बनस्पतिकायिकाच तणावपीलादिमेवादद्वादश भवन्ति । "मला गुच्छा गुममा, लगा य वल्ली य पर्ध्वगर घेव | तणवलयहरियओसहि-जलकहणी य बोधव्या ॥१॥ इति वनस्पति मेदाः । तथा प्रयाः वीन्द्रियादयः प्राणास्तेऽपि मेइन दर्शयति + 'मजा' पक्षिणा +मणमा:-पश्चिधकोकिलादयः १, पोतादिखलायन्ते पोटजा-इस्तिषल्गुली वर्मघटीअलकावय। । तत्र जरायुरहितो गर्भ पोत:' वस०अवरौ २, जरायुवेष्टिता जायन्ते इति जरायुजा-गोमहिप्यनाऽविकमनुच्यावय: ३, सजा-पारमाळधित मनावित कुममा ४, संस्बेवाबासा इति संदेवजा-मस्यू साय: ५, मम्मूजा -शलभपिपीलिकामा ६, द्विाजा:-पतवारीटावया स, परातो देवशयन, वत्र भषा देवनारकाः ८ । टिप्पनकमेववन्यप्रन्यान्तराद्धन केनापि हासचिरकोषीयप्रती। Page #271 -------------------------------------------------------------------------- ________________ पीसगाव, -वो सभा सत्पदमा का मस्कुष्णादयः, सजा:-दक्षिसोयीरादिममवार, इत्यादिमेदमित्रं जीवसात प्रदाऽधुना तपघातदोष दश्यतीति गाधाः || १ ॥ पयाई कायाइं पवेदिताई, एतेसु जाणे पडिलेह सायं । पतण कारण य आयदंडे, एतेसु या विप्परियासुवैति ॥ २॥ व्याख्या-५ने षडपि प्रथिव्यादयः काय भगवद्भिः प्रवेदिताः, एतेषु सात-सुख जानीहि । एते मऽपि जीवा मुखैषिणो दुःख द्विपथ, इनि 'माया' प्रत्युपेक्ष्य स्वशाग्रीयधिया पर्यालोचप, यथा-एतैः पीकामानैरात्मा दाते-निःसारी!| क्रियते, आत्मदण्डो जायते । एतान् कायान यो दीर्घकालं दण्ड यति-पीड पति, ते (स) एतेष्वेव पस्मिमन्तादाशु श्रीचं उति' याति । य एतान् पीडयिष्यति म एतेच्येव भूयो भूयः समुत्पनम्यते । यदि वा ' विपर्यासो' व्यत्ययः, सासुरवार्षिमिः पीयन्ते पर तुम्नमेव जायते, न सुखं, अपं विपर्यामा, अथवा मोक्षार्थिभिः कापसमारम्मा क्रिपते x पर संसार द्विरेय, न मुक्तिरिति गावार्थः ॥ २॥ जातीपइं अणुपरियडमाणे, तसथावरेहिं विणिग्यायमेति । "ये जरायुजा-जम्बाधिवाः समुत्पथ, तेच मोमहिध्यताऽविकमनुयाइयः " इति बुझ्द्वृत्तौ । x प्राण्युपमाता| दिकं करोति । Page #272 -------------------------------------------------------------------------- ________________ से जातिजाति बहुकूरकम्मे, जं कुवती मिजति तेण बाले ॥३॥ प्याख्या-' जातिपथः ' पकेन्द्रियादिपवेन्द्रियपर्यन्तः, तस्मिन् परिवर्षमानः-एकेन्द्रियादिषु पर्पटेंबसेषु या स्थावरेषु समुत्पमा मन कायदण्डविपाकजेन कमणा पशो विनितिमेति-विनाशमानोति । म पहुकूरकर्मा जातो जाती । उत्पत्ति लगवा पुनस्तदेव दृष्ट कर्म करोनि येन तेनैप कर्मणा [भौयते-] भियते पूर्यते, पारशं कर्म करोति ताश्चमेव ५ पुर उदयमायाति । यदेवोप्यते तत्र ख्यने, शुमे कर्मणि ने शुभ कर्म उदेति, अशुभे साममिति । तेनैव कर्मणा नियते । बालो निर्षिकहति गाथार्थः ॥ ३ ॥ __ अस्सि च लोए अधुवा परत्था, सयम्गसो वा तह अन्नहा था। संसारमावन्नपरंपरं ते, बंधति वेदेति य दुनियाणि ॥ ४ ॥ भ्याख्या-यान्याशुकारीणि कर्माणि तान्यस्मिमेव जन्मनि विपाकं ददति परस्मिन् जन्मनि नरकादो था । एकस्मिक्षेत्र जन्मन्येकवार ती विश यति शतशो वा, यमेव प्रकारेण तपोदशामापनि तत्तथैवोदयमायाति । यता-"पंह | पंधणजम्भवाणा-वाणपरषणविलोयणाईणि | सव्वाजहन्नो उदओ, सगुणिओ इसि कयाणं ॥ १॥" १ धन्धनाभ्याश्यानादानपरचनाकोपनादीनि । सर्वजघन्य उदयो बसगुणितं एकशः कतानाम || १ ॥ सीधतरे पोषे, शसगुणित: शतसहस्रकोटिमुर्णितः । कोटाकोटिगुणितो वा मवेदिपाको बहुवरो वा । २ ।। Page #273 -------------------------------------------------------------------------- ________________ "तिषपरे य पओसे, सयगुणिओ सगसहस्मकोहिगुणो। कोडाकोहिगुणो षा, दुजविषागो पहुसरो पा॥ २ ॥ " यथा कृतं सथैव [ सक्छन् ] अनेकतो या तस्मिन्नेष भषे जन्मान्तरे वा विपाक दशति । एकशोऽनेकशी चा | अस्तपादशिर छेदादिक वा लभन्ते । एवं बहुक्रूरकर्माणः कशीला. अवघटीयन्त्रन्यायेन समारं भ्रमन्तः 'पर' प्रकृष्ट दाखमनुभवन्ति । दुष्टं नीतानि दुर्नीमानि-दुष्कृतानि कर्माणि उदयमायान्त्येवेति गाथाः ॥ ४॥ . में वायरं वारियां च दिया, हमपावसे साणिसमारभेजा।। अहा हु से लोए कुसीलधम्मे, भूताई जो हिंसति आयसाते ॥ ५॥ ज्यास्पा-ये केचन धर्माणितया मातरं पितरं पुत्रमार्गस्थ जनादिव 'हित्या' त्यच्या श्रमणबते वयं सपस्थिताःवर्ष भ्रमण। इति मत्वा अग्निकार्य समारमन्ते, पचनपाचनादिप्रकारेण कृत्वकारिताऽनुमत्या आन्यानम्मं ये कुर्वन्ति, वीरगपपरादय एबमा, कृशीलधर्मा सोऽयं पापण्डिकलोको गृहस्थलोको वा, य आरमसुखा भूतानि 'हिनस्ति व्यापादयति सीलवर्मा। तीर्थकरगणधरा एबमाहरुमवन्त इति गाथार्थः ॥ ५॥ अनिकायसमारम्मे पया प्राणाऽसिपातः स्यात्तथा दर्शयति उज्जालओ पाणतिवासएजा, निवावो अगणिनिवायपजा। तम्हा उ मेहावि समिक्ख धम्म, ण पंडिए अगणि समारभेजा ॥६॥ Page #274 -------------------------------------------------------------------------- ________________ ___ पारूपा-योऽग्निकार्य समारमते, सोऽग्निकायमन्याँच प्रसस्थासन प्रधिव्यापाश्रितान् अतिपातयेत् । तथाग्निकायदादिना निर्धापयन' विभ्याएयेस्तदाश्रितानन्याश्च प्राणिनोऽतिपातयेत् । एपसमयथाऽपि प्राणाऽतिपात इति, यस्मादेषं तस्मात् पण्डितो-विवेकी समीक्ष्य' स्वमुख्या पर्शलोन्य नाग्निकार्य समारम्भते । पण्डिनोऽपि स एव, योऽ| निकापं न समारम्भते इति गाथाः ॥ ६ ॥ अग्निसमारम्भे कपमपरप्राणिवध: स्यात् , त्याप्रयाह पुढवी वि जीवा आऊ वि जीवा, पापणा य संपाइम संपयंति । संसेयया कट्ठसमस्सिया य, एते दहे अगणिसमारभंते ।। ७ ॥ व्यासपा-पृथिवी जीया आपोजीवास्तथा सम्पातिमाः सलमादयः [वत्राग्नौ] सम्पतन्ति, तथा संस्थेवजाः करीपादि. विन्धने घुणपिपीलिकाकम्पादयः काष्ठावाप्रिताप ये केवन । 'एतान्' स्थावरजङ्गमान् प्राणिनः स दहेन योऽग्निकार्य समारम्भते । अतोऽनिसमारम्भो महादोषाय । यतः श्रीचराश्ययने ३५१ मेऽध्ययने "वं मसपाणेस, पयणे पपाषणेसु य | पाणभूयवयवाए, तम्हा भिक्खून पर न पयावए ॥१॥" | वत्र मकानेसु पचने पाचनेषु च । पाणिमूलत्यार्थी तस्मारिधुन पधेन पापयेत् ॥ १ ॥ जलधान्यनिभिता जीवाः प्रध्वीकावनिषिताः । हन्यते भकपाने समाविने (पचेम) पापयेत् ।। २॥ विसपासवेतो धार परमाणिविनाशनं । मावि क्योतिस्सम शमं तस्मायोवियं न दीपयेन ॥ ३ ॥ Page #275 -------------------------------------------------------------------------- ________________ - ..... .... - - “जलधननिस्सिया जीवा, पुनधीकट्टनिस्सिया । हम्मति भत्तपाणेसु, सम्हा मिश्बू न पयावए ॥२॥" "विसप्पे सव्यओ धारे, पपाणयिणामणे । नस्थि जोइसमे सत्ये, तम्हा मोईन वीवए । " तथा दशकालिकेऽपिजोपतेयं न इसलि, पावगं जलइत्तप । तिमन्नयर सरध, सम्पओ घि दुरासयं ॥ १ ॥ पाईणं पक्षिणं वा वि, उई अणुविसामयि | श्री वाहिणओ वा वि, दहे उसरओ विय ॥२॥ भूयाणं एसमाघाओ, स्वधाहो न संसओ। तं पईवपयाबहा, संशया किंचि नारमे ॥ ६ ॥ सम्हा एवं वियाणित्ता,दोसंरगाषणं । अगणिकापसमारंभ, आषजीयार बनाए ॥४॥ इत्यादि मत्वा नारिनकायसमारम्भ कर्यादिति गाथार्थः ॥ ७ ॥ हरियाणि भूताणि विलंबगाणि, आहारदेहा य पुढो सियाई । जे छिंदती आयसुहं पडश्च, पागम्भि पाणे बरणंऽतिपाती ।। ८॥ १-जातसेअसं नमन्ति पापकं ज्यलयितुम् । तीक्ष्णमन्यतरणको सवतोऽपि दुराश्रयम् ॥ ३ ॥ प्राच्या प्रतीच्या वाऽपि || मनुविनमपि । अश्वोदक्षिणतत्रापि यहेतुत्तरसोऽपि च ॥२॥ भूतानामेष आभासो । अधावक्षिणतयापि वहेदुत्तरोऽपि ॥२॥ भूमानामेष आभासो हावाहो न संशयः । तं (हव्यमा) प्रदीपार्थ :. प्रतापाई या संयतः किनिमारभन् ॥ तस्मादेवं विधायदोषं वर्गतिपर्धनम् । अग्निकापसमारम्भ, बावली पर्जयेत् ॥४॥ Page #276 -------------------------------------------------------------------------- ________________ ܦܦ __ व्याख्या-'हरितानि' किरादीनि, तान्यपि ' भूतानि 'जीरा, कथं ? आहारादेव पूद्धिदर्शनात् । तदिना , लायन्ति, अत एष जीवाकार विलम्पयन्ति ' पारयन्ति | यथा मनुष्या कललावासपेशीगर्मप्रसनवालमारतरुण | स्थपिरायवस्था धारयति, मघा बनस्पतिरपि अहर-मूल-कन्ध-पत्र-शालादिविशेषैः परिबर्द्धमानाः युवानः पोता इत्युप-M |दिश्यते न साश्यातीगि पनि ति, साससाभि शौजवन्ति, परिपक्कानि जीगानि, परिशुभकानि मृतानि । | एवं हरितादीन्यपि जीवाकारं धारयन्ति । तप्त एतानि सुल-कन्ध-शाखा--पत्र-पुष्पादिपु पृषक प्रत्येकजीवानि, RIN तु मूलादिषु सप्वप्येक एव जी । एतानि च भूतानि आत्मसुखार्थी यो हिनस्ति स प्रामाभ्याव-पाटपविष्टम्माद । | बहूना प्राणिनामतिपाती, तदतियाताय निरनुकोशतपा न धर्मो नाऽप्यात्मिसुखमिति गाथाऽर्थः ॥ ८ ॥ किच जासिं च चुति च विणासयंते, बीयाइ अस्संजय आयदंडे । अहा हु से लोएँ अणजधम्मे, बीयाई जे हिंसति आतसाते ॥ ९ ॥ व्याख्या-हरितकायानां जातिगत्पति पाई घ विनाशयन् ' असंयतो' गृहस्थः प्रमजितो वा आत्मदण्डको झेयः। स हि जीवोपघातात्परमार्थतः आत्मानमेपोपहन्ति, एत्रमाहु-रक्तचन्तस्तीर्थकराः, यो हरितादिदकः सोऽस्मिल्लोके अनार्यधर्मा-फरकर्मकारी यः, धर्मोपदेशेन आत्मसुखार्थ वा वनस्पतिकार्य करणकारणाऽनुमति मेदन समारम्भते, स पाणमिकलोकोऽन्यो वा अनार्यधर्मा भवतीति माधाऽर्थः ॥ ९॥ Page #277 -------------------------------------------------------------------------- ________________ गम्भाइ मिति बुयाऽबुवाणा, णरा परे पंचसिहा कुमारा । जुवाणगा मज्झिमयेरगा य, चयति ते आउखए पलीणा ॥ १० ॥ म्याख्या- पनस्पतिकायोपमईकाः यहा जन्म गर्भादिकास्वपस्थासु फलला मांसपेशीरूपासु नियन्ते । मुवन्तोऽझुवन्तो-पतषाचोऽव्यक्तवासस्तथा पशिखा। कुमारा मानो मध्यमवयसः ' स्थविराब' अत्यान्तावा सन्तः सर्षास्वप्यवस्थासु बीजादीनां सकार स्वायुषः क्षये देह स्यजन्ति प्रलीनाः सन्तः एवं न केवलं वनस्पतिकायोपमईका सर्वस्थावरजामोपमईकारिणोऽप्यनियतायुप एत्र, पावरकार्यचिन्तामारोशानक्षमा जातास्तानसा अपूर्णमनोरथा एवं स्वपरिवारस्य दुःखं दवा उत्थाय परलोकं प्रयान्तीति गाथाय ।। ६. किश्न-- सबुझह जंतवो ! माणुसतं, दटुं भयं बालिसेणं अलंभो। पगंतदुक्खे जरिए व लोए, सकम्मुणा विपरियासुवेति ॥ ११ ॥ __ म्याल्पा-ई अन्त ! सम्बध्यमं, नहि कुशीललो कखाणाय भवति, धर्म च सुदुर्लभं जानन्तु । अतधर्माणां च मानपश्वमतिदल मी तथा सत्रेगरिष दाखरूपास भयं जन्मजरामरणरोगशोकादिम दृष्टा 'लिगेन' निर्विवेके प्राप्ति र्लमा इस्पेतदपि बुध्यध्वम् । एकान्तदुखोऽयं ज्वस्ति च लोका। स्त्रिरूपे लोफे जनार्यफर्मकारी कर्मणा विपर्यासमुपैति । आत्मसुखार्थी जीपानादि कहने, सविपर्याप्त मुखार्थी दुःखमेव समते । प्राणिनां दुम्स्योत्पादनेन दुःख प्रामोति । ܟܦܦܡܦܗܦܗܬܗ Page #278 -------------------------------------------------------------------------- ________________ मोक्षार्थी संसार पर्यटतीति गावाऽर्थः ॥ ११ ॥ ___ उक्कं कृशीलषिपाकोऽधुना तानान्यभिधीयते-- इछेगमूढा पवयंति मोक्वं, आहारसंपजणवजणेणं । एगे य सीओदगसेवणेणं, हुएण एगे पषयंति मोक्ख ॥ १२ ॥ व्यारूपा-ह मोक्षगमनाऽधिकारे, एके 'मूहा' जमानिन एवं प्रपदन्ति-आहार'सम्पजनकं' उनणं, वर्ननेन । मोधापाति:+येन सर्वरससारस लवणं "लवेण पिष्हणा रसबहाव" इति वचनात् । पाठान्तरेग-बाहारओ पंचक-| वनणेण" आहारमाभिस्य पश्चकं वर्जपन्ति । तथाहि-लघुनं १ पलाएन २ करमीक्षीरं ३ गोमांसं ४ मय ५ वेत्येतत्पश्चाकवर्जनेन मोशे प्रबदनस्येके । तथा एफे-धीतोदकपरिमोगेन मोक्ष प्रवदन्ति, तथा पततिा -यथा प शीतोव केन बापमलमपयाति बतादेव यथोदकात् शुद्धि-शरीरशुद्धिः। एवं वाद्विर्ययोदकादुपजायते तपान्तरशुशिरषदकाजायते, एके एवं मन्यन्ते । तथाऽपरे तापसनाक्षणादयो हुतेन मोक्षं पदन्ति । ये वर्गादिफलमनास्य घुताविमिरमिं तर्पयन्ति तदा मोक्षापाप्तिः । अन्ये त्वम्युदयनिमित्तमग्नि तर्पयन्ति तेषामहिकं फलं । तथा व ते पुक्तिपदीरयन्ति, या सुवर्षादीनां ___ + अथा सर्वरसानां सारभून लवणं, लवणपरित्यागे सरसपरित्यागः, सर्वरसपरित्यागे मोक्षा, एवमेके पम्वि महानिनः इति विपनं हाकालीपप्रती। बिहीना रसवती इव । Page #279 -------------------------------------------------------------------------- ________________ = म अतिपापयाति एवमात्मनोऽध्यान्तरं पापं अग्नितर्पणात्यासि ॥ १२ ॥ अथैतेषां प्रवादिनामसम्बद्धप्रलापिनारदाना पाउड पाओ सिणाणादिसु णत्थि मोक्खो, खारस्त लोणस्स अणासपणं । ते मज्जमंसं लसणं च भोचा, अम्नत्थ वासं परिकप्पयंति ॥ १३ ॥ व्याख्या - प्रातः स्नानादिषु नास्ति मोक्षः यतो निःशलानामनाचाश्चारिणां प्रावर्जलावगाद्दनेन तो मोषाश्वासि ? | आदिशब्दाद्वस्तपादालनेऽपि न मोक्षः, यत उदकपरिभोगे तदाश्रितानां चराचराणां जीवानां घातः स्यात् तद्वाताच कु मोक्षावाप्तिरिति १ अथ यथा नास्पात् naga fearsपि चेदन्तरशुद्धिः प्रतिपाद्यते तदा मत्स्यन्वादीनामपि जलाभिषेकेण मुक्त्यवाप्तिर्भविष्यति न च इष्टा तथा लवणवर्जनेन चेन्मोक्षस्तदा लगणवर्जिते देशे लोकानां न मोबादल्या गतिः १ परमसम्बद्धभाषिणो यूषमिति । पुनस्ते कृतीर्थिका ममसलनादिकं वा मोछादन्यत्र वासं परिकल्पयन्ति को ? मद्यमांसलघुनादिभोजिनां हि संसार एवं वासः, न मोक्षावाप्तिरिति गाथार्थः ॥ १३ ॥ साम्प्रतं विशेषेण परिजिहीर्षुराह उदयण जे सिद्धिमुदाहरति, सायं च पायं उद्गं फुर्सता । उद्गस्स फासेण सिया य सिद्धी, सिझिसु पाणे बहते दसि ॥ १४ ॥ Page #280 -------------------------------------------------------------------------- ________________ व्याख्या-ये फेरन अमानिना 'उदकन' जलाभिषेकेण प्रतिपदाहरन्ति, सध्यायो प्रभाते मन्या च उदफस्पोनात् प्राणिना त्यषाति', इस्येवं ये उदाहरन्ति, तन्मिध्या । यदि बलस्पर्शदेव मुक्तिदाप्रियते तदा जलजन्तूनां प्रसस्थानरागां सर्वदेवाम्भोऽवगाहिनां मुक्तिरेख, न संशयः, मत्स्यऽयनिधनामपि मुक्तिरेव मरिष्यति, न चेतत् सङ्गतं, तस्मा| न्यूषा मनदुक्तिः । यदपि भवद्भिरुच्यते-बाबमलापनयनसामर्थ्य उदफस्य इष्ट, तरपि विचार्यमाणं न घटते, यतो यथोषक: | मनिष्टं मलमपनपति, एवममिमतमप्यारागं मादिकमपनयति, तथा चोदकाऽमिषेकेग यया पातकमपयाति तथा पुण्यमपि प्रयाति, बालमषिलेपनादिवत् एवं तूदकस्नानमिष्टविघातकच , ततो न किनिदिति । अतः पुण्यविधातकारिवाजलाऽभिषेकेण नमुक्तिरिति माना मच्छा य कुम्मा य सिरीसिवा य, मम्गू य उहा दगरक्खसा य । अट्ठाणमेयं कुसला पयंति, उदगेण जे सिद्धिमुदाइरंति ॥ १५ ॥ व्याख्या-पद्यम्भसंसर्गेण मुक्तिस्तदा मत्स्याः कूर्माः सरीसृपाः मो-जलवायसा उष्ट्रा: जलचर विशेषाः 'वगर वस्त्रसा' बलमानुपाः, एते सर्वेऽपि जलचरजीराः मुक्तिगामिन एष, न चैतष्टमिटं वा, वतश्च में उदफेन सिद्विवदाहरन्तिM सदस्थान-मप्रमाणमयुक्तमित्यर्थः । [साम्पस (1) कुशलाः निपुणाः मोक्षमार्गाऽभिक्षाः एवं बदन्तीति गाथाऽर्थः ॥ १५ ॥ किमान्यत Page #281 -------------------------------------------------------------------------- ________________ उदगं जन कम्ममलं हरिना, एवं सुई इच्छामित्तमेव । अंध व णेयारमणुसरित्ता, पाणाणि पेवं विणिइति मंदा ॥ १६ ॥ व्याख्या-याद कर्ममलमपहरेत् एवं शुभ पुण्यमप्यपहरेत् । यदि पुण्यं नाऽपहरेत्तदा कर्ममलमपि नाऽपहरेत् । इच्छामात्रमेयेतयखलाफर्ममलमपशाति, एतदक्तिव । एवं ये पुण्याय जलस्नानमाचरन्ति ते जात्यन्धा अपरजायन्यमेव 'नेतारं ' मार्गदेशकमनुसृत्य उन्मार्गगामिनो भवन्ति, नाऽभिप्रेतं स्थानमवाप्नुवन्ति । एवं जलशौचवादिनो मन्दा' अक्षा अलाऽऽधितान पतरकादीन प्राणिनो विनिम्नन्ति । अयं जलस्नाने प्राणिज्यपरोपणस्य सम्भवाविति गापाऽर्थः ।।१।। अपि प पावाइ कम्माई पकवतो हि, सिओदगं तु जति तं हरिजा। सिझिसु एगे दगसत्तघाती, मुसं वदंते जलसिद्धिमाहु ॥ १७ ॥ व्याख्या-'पापानि ' पापहेतूनि कर्माणि कुर्वतः प्राणिनो या कर्मपन्ध: स्यात् तत्कर्म बादामपहरेचहि उदकसरणपातिना-पापीयाँसोऽपि सिखोयन तामिष्टं चा, सरमाये अलाऽवगाइनासिदिमाहुस्ते मषा पदन्तीति गापाऽर्थः ॥१७॥ शिखान्य हुएण जे सिद्धिमुदाहरति, सायं च पायं अगणिं फूसंता । Page #282 -------------------------------------------------------------------------- ________________ , एवं सिया सिद्धि इवेज तम्हा, अगणि फुसंताण कुकमिणं पि ॥ १८ ॥ व्याख्या- ये दर्शनो मुदा हुनेनाऽग्नौ घृतादिप्रक्षेपेण सिद्धिदाहरन्ति कथं १' सायं सन्ध्यायां प्रातःकाले स्पृशन्तः यथेष्टतादिद्रयैरनि तर्पयन्त सिद्विगतिमभिलषन्ति, अग्निस्पर्शेण सिद्धिः एवं वे उदाहरन्ति तेषामुरूयते यद्यग्निस्पर्शनतः सिद्धिस्तर्हि झुकमिणा मारदाह करुकुमका यस्कारादीनां सिद्धिः स्यात् यदपि मन्त्रपूतादि भिरुदाष्ट्रिय रादपि निरन्तराः सुहृदः प्रत्येष्यन्ति न पुनरस्मादृशः, ककर्मिणामध्यग्निकार्ये मरुमापादनम् एवमग्निकानामपि भस्मसात्करणं, की विशेष अपितु मन्त्रण भस्मवादनाभाऽन्यत् फलामेति गाथाऽर्थः ॥ १८ ॥ अपरिवख दिवं ण हु पत्र सिद्धी, एर्हिति ते घायमनुज्झमाणा । भूपहिं जाणं पडिलेड सायं, विजं गहाय तस्थावरेहिं ॥ १९ ॥ व्याख्या — यैरुदकस्पर्शेणाऽग्निहोत्रेण वा सिद्धिरभिद्दितास्तैर 'परीक्ष्य दृष्टं युक्ति विकलमभिहितं- अविचार्य प्रति पादितं यतो न हुनैष जलाऽवगाहनेनाऽग्निहोत्रेण वा सिद्धिः प्राणिघातसम्भवात् प्राणिपाते इस मोशायामः ? ते वाऽवानिनः प्राप्युपपासेन धर्मवृद्ध्या पापमेव कुर्वन्तः, स ( १ से) ' बातं ' संसारमेष्यन्ति, अनुध्यमानाः परमार्थमिति अपकाय ते जस्का यसमारम्भेण चावश्यं श्रमस्थावरजीवघात, पाच संसार एव न सिद्धिरिति । + पक्ष एवं ततो विद्वान + + पाठस्थाने " विकान्सदसद्विवेकी यथास्थितत्रं गृहीत्वा प्रश्मावरेभूतैः- जन्तुभिः कयं सामाध्यते ?" इत्येवमस्ति वृहद्वच । 1 Page #283 -------------------------------------------------------------------------- ________________ संस्थावरधाते कथं सुखमवाप्यते + इत्येतत्प्रत्युपेक्ष्य 'जानीहि ' अवयुध्यस्व तं पत्सर्वेऽपि जन्तवः सुखैषिणो दुःखद्विषः, न च तेषां सुखेपि दुःखोत्पादकत्वेन सुखायाद्विरिति गाथाऽर्थः ॥ १९ ॥ थति लुम्पति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विऊ विरतो आयमुत्ते, दहुं तसे या पडिसंहरेला ॥ २० ॥ व्याख्याते पकायारम्भिणो सुखाभिलाषिणो नरकादिगतिं गतास्तीव दुःखैः पीड्यमानाः असक्षवेदनोपगताः अशरणाः स्वनन्ति लुप्यन्ति ' छियन्ते खन्नादिभिः । एवं कदर्थ्यमानाखसन्ति कर्मिणः- सपापा इत्यर्थः । पृथक * जगा' इति जन्तवः इत्येवं परिसंख्याय ' ज्ञात्वा मिक्षुः- विज्ञान, यस्मात्प्राण्युपमर्दकारिणः संसारान्तर्गता विलुप्यन्ते, तस्मात् पण्डित विद्वान् 'विश्व' आस्मगुप्तः दृष्ट्वा त्रसान् च शब्दात् स्थावरोध दृष्ट्रा तदुपपातकारिण्याः किपायाः प्रतिसंदरे - मित्रयेत् सस्थावरोपघातकारिणी किव न कुर्यादिति भावः । इति गाथाऽर्थः ॥ २० ॥ + जे धम्मक्षं विणिहाय भुंजे, त्रियंडेण साइड य जे सिणाइ । 4 जो भावसी लूसयती व वस्थं, अहा हु से णागणियस्स दूरे ॥ २१ ॥ surरूमा - ये केचन शीतलविहारिणो 'धर्मेण शुक्रिया लम् निर्दोषमपि आहारजातं ' विनिधाय ' संनिधि करना शुञ्जन्ते तथा मे विकटेन प्राकोदकेनाऽपि संकोच्याङ्गोपाङ्गानि प्राक्रप्रदेशे सर्वस्नानं कुर्वन्ति, तथा यो ब Page #284 -------------------------------------------------------------------------- ________________ 'शवति ' प्रधालयति, तथा सम्पति-भोमादी पाया इस फी व वा सन्धाय दीर्ष करोति । अथासौ 'णागणियस्स 'ति निन्धमावस्य संपमाऽनुष्ठानस्य रे पते, न सस्य संयम प्राइस्तीर्थकरगणघसदमा , न तस्य संयमो मषतीति गापाऽर्थः ।। २१ ॥ उत्ताः कुक्षीलास्तत्प्रतिपचभूताः शीलवन्तः प्रतिपाद्यन्ते इत्येतदार कम्मं परिमाय दगंसि धीरे, वियडेण जीविज य आदिभोक्खं । से पीयकंदाइ अभुंजमाणे, विरते सिणाणाइसु इस्थियास्तु ॥ २२ ॥ न्याख्या-उदकसमारम्मे सति कर्मपन्वो जायते, इत्येवं परिक्षाय विक्टेन' प्रासफोदकेन 'जीन्या ' प्राणी | सन्धारकर्यात् । अन्येनाऽपि प्रासुकेनवारण प्राणचि कुर्यात् । 'आदि।' संसारस्वमान्मोषः आदिमोक्षस्त, संसार-IN वाति पापम् । अथषा आदिमोक्ष-पायजीवमित्यर्थः। तथा स साघुपीजकन्दादि परिहरन् स्नानाविभ्यस्तया श्रीभ्य विरता सन् शसीलदोन लिप्यत इति गाथार्थः ।। १३ ॥ जे मायरं च पियरं च हिच्चा, गारं तहा पुत्तपसुंधणं च। कुलाई जे धावइ साउगाई, अहा हु से सामणिपस्स दूरे ॥ २३ ॥ व्याख्या-ये केचन मातरं पितरं स्यपस्या, तथा अंगारं पुत्रं पशुं धनं च त्यक्त्या, सम्पक प्रबन्यायासत्याप, पंच Page #285 -------------------------------------------------------------------------- ________________ महावतभारस्य स्कन्धं दखा पुननिस्सन्यतया रसगारषगृहः सुस्वधीसः 'स्वाहानि ' स्वादुमोजनबन्ति छलानि धावति' गच्छति, स साधुः 'भामण्यस्प' श्रमणमात्रस्प दुरे वर्गते । एवमाहुस्तीर्थकरा इति गाथार्थः ॥ २३ ॥ एतदेव विशेषेण दर्शयितमाङ्ग कुलाई जे धावइ साउगाई, आघाति धम्मं उदराणुगिद्धे । अहा हु से आयरियाण सयंसे, जे लावपजा असणस्स हेउं ॥ २४ ॥ पाख्या-यो रसलम्पटः सन् घाभोवनवस्सु फुलेषु पानि-धावति रसनेन्द्रियबाधितः, गत्वा च धर्ममाख्याति, मिक्षार्थ गतः सन् यबस्मै कपासम्बन्ध रोषते ततस्याऽऽरूपाति । उदराऽनुगृवः' उदरभरणष्यमा, को भाषः। यो मदरगृहः आगरादिनिमि दानवकारूपानि कुलानि गत्वा धर्ममाख्याति सकुशील इति । अथासौ आचार्यगुणानां अताशेऽपि न पर्वते, सहस्रांशेऽपि, लक्षकोटिउमेऽपि मागे न वर्तते । तथा यो अबस्य निमिचं वनादिनिमितं वा | धारमगुणान् परेण ' बालापयेत्' माणये, असावप्पाचागुणानां सहस्रांशेन वचेते, यस्तु स्वयमेवारमगुणान् कथयति भास्मप्रशंसा विदधाति तस्प किसण्यते । सोऽपि कशील इति गाथाऽर्थः ॥ २४ ॥ निखम्म दीणे परभोयणमि, मुहमंगीलए उदराणुगिद्धे । नीवारगिव महावराहे, अदूरए पदिति घातमेव ॥ २५ ॥ Page #286 -------------------------------------------------------------------------- ________________ व्याख्या-या स्वकीपं धनपान्यादि परिस्यन्य अवारणमादिव गृह देन्यमुपगतः सन् दयाभनको भूषा, बद्रिमुखमालिको मथति, खेन मालानि-प्रश्नंगवाक्यानि स्वास्वमिरये दावारे प्रशंसति । "सो एसो जस्स गुणा,पियरंतिऽणिषारिघा वसविसासु ।जरा कहासु सुधसि, पचवावं अपिहोसि ॥१॥ इत्येषादरार्थी पथा नीपारगृद्धो महानराहः असिसाहटे प्रविष्टा सन् ' अदर एव' शीघ्रमेव 'पा' विनाशमेति, तथाIN | सावपि कशील आहारमात्रगृहा संसारोदरे पौना पुन्पेन विनासमेव प्राप्नोति, अनन्तानि मरणानि लभते इति गावाऽर्थः ॥२५॥ अन्नरस पाणस्सिाहलोइयस्स, अणुप्पियं भासति सेवमाणे । पासस्थयं चेव कुसीलयं च, निस्तारण होइ जहा पुलाए ॥ २६ ॥ व्याख्या–स नीलः पार्थस्यो वा योऽमपानकसे पलादिकवे वा यस्य यस्त्रियं तदेष भाषते, सेवको यथा राजा| नमनुमापने-राझो यप्रियं तदेव पक्ति, एवं साधुरपि भोज्यपानवशादिनिमित्तं प्रियं भावते, सः पार्थस्यमा शीलमा |प लमते । तयास 'पुलाकः' चारित्राऽपेक्षया निस्सारस्वषप्रायो भरतीनि गाथाऽर्थः ॥ २६ ॥ अनायपिंडेणऽहियासपज्जा, नो प्रयणं शवसा आवहेज्जा । सद्देहि सोहि असामाणे, सोहि कामोद्द विणीयगेहिं ॥ २७ ॥ १मस यस्य गुणा विचरम्यमिवारिता वसविनासु । दसरथा कबासु अगसे प्रत्यक्षमा स्टोऽसि ॥ १ ॥ Page #287 -------------------------------------------------------------------------- ________________ - riܡܦܦܡܦܡܗ म्पाख्या-तथा यः साधुरवातपिम्हा-अन्तमासाहारैराजीपति, नाऽपपुस्कटेन लब्धेन मदं परोति, नाप्यन्त. प्रान्तेन लम्धेन पालन्धेन बा दैन्यं भजते, नाऽपि पूजनसत्कारार्य तपः करोति, रसेषुप मूर्ति न हात , तथा शब्देव | रूपेषु कामेषु वा गार्थ नानपति, रागढेपो स्यजति । एवंविधगुणोपशोमितः साधु रति, नाऽपर इति गाथार्थः ।। २७ ॥ सबाई संगाई अइश्च धीरे, सबाइं दुषलाई तितिक्खमाणे। अखिले अगिने अणिएयचारी, अभयंकरे भिक्खु अणाविलप्पा ।। २८ ॥ व्याख्या-तथा यः सर्वसङ्गं पायान्तररूपं 'अतीत्य' त्यच्या धीरो' विवेकी सर्वाप्यपि दुःखानि शरीर-मानसानि त्यतया, परीषदोपसम्बनितानि 'तितिक्षमाणोऽधिसइन् 'अखिलो शान-दन-पारिः पूर्णः, कामेश्वगृद्धा-तया अनियवचारी, जीवानामभयङ्करः, विषयकायैरनाविलोऽनाकुलाऽऽत्मा, संपममनुवर्तते, सा साधुरिति गाथाऽर्थः ॥ २८ ॥ किंव भारस्स जाता मुणि भुंजएज्जा, कखेज पारस्स विवेग भिक्खू । दुक्खेण पुढे धुयमातिपजा, संगामसीसे व परं दमेजा ॥ २९ ॥ व्याख्या-साधुः संयमभारस्य यात्रानि हाय शुद्धाहारग्रहणं करोति, तथा पूर्वाणितस्य पापकर्मणो 'विवेक' प्रषामा विनाशमाकाक्शेनिक्षुः-पाधुःखेन परीपहोपसर्गजनितेन ' स्पृष्टः' म्यासोऽपि 'ध्रुवं 'संयमं मोक्षं पा जादत्ते । यथा कषित समरः [सामशिरसि ] शमिरभिडतोऽपि 'पर' दमयति, परं परीपहोपसम्माभिवतोऽपि । Page #288 -------------------------------------------------------------------------- ________________ कर्म वमयेदिति गाथाऽर्थः ॥ २९ ॥ अपि च- अहिम्नमाणो फलगातट्ठा, समागमं कंखति अंतगस्स । age का लाई तिमि ॥ ३० ॥ " व्याख्या - साधुः परीषहोस गईन्यमानोऽपि पीयमानोऽपि सम्यक् सहते । किमित्र ? 'फलकमिय' फलक पकष्ट, फलकाम्यां पार्श्वाभ्यां 'तष्टं' घटितं सचनु भववि, उभयपार्श्वे तक्षमाणोऽपि न रामद्वेषवान् भवति एवं साधुरप्यु ater feast दुर्बलगे भरति रागद्वेषरहितम् स्यात् । एवं ' अन्तकस्य भृत्योः समागमं प्राप्तिमाकाङ्क्षति - अमिलपति । तथाऽष्टनकारं कर्म निय' प्रप' संसारं न उपैति यथा अश्वस्य श्वये ' विनाशे मृति शकटं समविषमपपरूपं प्रपकरणाभावामोश्याति एवमसावपि साधुरष्टप्रकारस्य कर्मणः क्षये संसारप्रपचं नोपपातीति गायार्थः ॥ ३० ॥ इदि परिसमाप्त्यर्थे, मीमीति पूर्ववत् । + WREN WR समासं कुशलपरिभाषाख्यं सममध्ययनं ग्रं० ३४४ ॥ Ma Page #289 -------------------------------------------------------------------------- ________________ अथाष्टमं वीर्याध्ययनम् । - उक्त सममध्ययनं साम्प्रतमममाम्पते । दुद्दा वेयं सुअक्खायं, वीरिति पञ्चती । किं नु वीरस्त वीरतं ?, कई चेयं पञ्चती ? ॥ १ ॥ व्याख्या—' द्विधा' द्विप्रकारं चेदं प्रोच्यते श्री सुष्ठु आख्यातं तीर्थकरैः वीर्य जीवस्य शक्तिविशेष इत्यर्थः । तत्र किं वीरस्य सुमटम्य वीरत्वं केन वा कारणेनासौ वीर इति कथ्यते ? इति गाथाः ॥ १ ॥ 4 अथ भेदद्वारेण वीर्यस्वरूपमा चिरूपासुराह कम्मगे पवेदिति, अम्मं वा वि सुबया ! । एतेहिं दोहि ठाणेहिं, जेहिं दीसंति मधिया ॥ २ ॥ उग्राख्या तंत्र एके 'कर्म' क्रियाऽनुष्ठानं तदेष वीर्ये प्रवेदयन्ति द्वितीयं स्वकर्मवीयं वीर्यान्तरापचयजनितं जीवस्य सहजं वीर्यमित्यर्थः । म सुता । एवम्भूतं पठितवी जानीत सूर्य, आभ्यामेव द्वाभ्यां कर्मवीर्ये कर्मवीय इति स्थानास्यां व्यवस्थिता मनुष्या हरूयन्ते तथाहि - नाना विधासु क्रियासु प्रवर्धमानमुत्साइबलसम्म मनुष्यं दृष्ट्रा वीर्यमानयं मनुष्यः इत्येको मेदस्तथा तदावारककर्मणः स्यादनन्तबलयुक्तोऽयं मनुष्य इति द्वितीय भेदः । एतावता एकं सकर्मवीर्यमपरमकर्मयी य-जीव सह वीर्यमिति गाथा ॥ २ ॥ Page #290 -------------------------------------------------------------------------- ________________ पमार्य कम्ममासु, अप्पमायं तहाऽवरं । तब्भावादेसओ वा वि, वालं पंडियमेव वा ॥ ३॥ [N व्यापा-प्रमादं कर्मवीर्ष, अप्रमाद-मपरं-अकर्मवीर्यमित्यानुस्तीर्थक: 1 तथा या प्रमादी मन पत् कर्म करोति, तत्कर्मवीय पालवीर्यमित्युच्यते । तथाऽप्रमत्तः सन् यत्कर्म करोति, वदकर्मवीय-पण्डितवीर्यमित्यभिधीयते । 'तभावावे. सओघा वि' यदा येन मावेन वीर्य फोरयति तदा संग्राम व्यपदिश्यते प्रमादवीयमप्रमादवीय चेति । तत्रापि प्रमत्तस्प कर्मवीय-पालवीय, अप्रमत्तस्य अवडिवीरन ! समग लपोन भागांकाची मध्यानामनादिसपर्य| असितं षेति, पण्डितबीय तु मादिसपर्यवसितमेव || ३ ॥ नत्र प्रमादोपहतस्प सकर्मणो यहालवीय तदर्शयितुमार| सत्यमेगे उ सिखंती, अतिवायाय पाणिणं । एगे मते अहिज्झति, पाणभूयविहेरिणो॥४॥ ___ व्याख्या-तत्र ['अस्व ङ्गादिप्रहरण] शास्त्र [वा धनुदायुर्वेदादिकं येऽभ्यसन्ति वत्माणिनामन्तिपावाय जायते, प्राणिपाताय स्थान् । तथा मन्त्रान अभिचारकानाधणान् अनमेधपुरुष मेधसर्वमेधयागार्थमधीयते । कथम्भूतान् मन्त्रान् ।। प्राणभूनविद्देटकान् पठन्ति । इत्येतत्सर्व पालवीर्यमिति गाथार्यः ॥ ४ ॥ माइणो कहु मायाओ, कामभोगे समारभे । हंता छेत्ता पगसित्ता, आयसायाणुगामिणो ॥ ५ ॥ ___ व्याख्या-एके मायां कृत्वा-मापिनो भूत्वा कामभोगान् ' समारमन्ते ' सेवन्ते, एवं क्रोधिनी मानिनो लोभिना सन्तः कामभोगान् सेवन्ने, सप्तश्च ते आत्मसुखार्थिनः आत्मसाताऽनुगामिनः स्त्रसुखलिप्सवो दुस्ससिः कसायकलु Page #291 -------------------------------------------------------------------------- ________________ H पितात्मानः सन्तः प्राणिनां इन्वारः देवाः प्रकर्तयितारथ भवन्ति । कामभोगेच्छवः आत्मसुखाऽभिलाषिणय प्राणिनां सका भवन्तीति गाथाऽर्थः ॥ ५ ॥ मला वयसा चैव, कापसा चैव अंतसो । आरओ परओ वा वि, दुद्दा वि य असंजया ॥ ६ ॥ व्याख्या–मनमा बाचा कापेन करणकारणानुमतिमिवाऽन्तशः कायेनाशक्तोऽपि मनसैव तन्दूलमत्स्यत्रत् कर्म वघ्नाति । तथा अरतः परतः - इहलोके परलोके च पर्यालोच्यमानास्ते स्वयं कश्मेन परकरणेन च 4 असंयता' जीवोप चातकारिण एवेति गायाः ॥ ६ ॥ सा जीवपातविपाक दर्शयितुमाह- बेराई कुई बेरी, तओ वेरेहिं रुद्धती । पावोवगा य आरंभा, दुक्खफासा य अंतसो ॥ ७ ॥ व्याख्या -- वैरी-स जीयोपमर्द्दकारी जन्मशताऽनुवन्धीनि वैराणि करोति । ततः वैरादपरैरैश्नुरुध्यते - सम्बध्यते । परम्परानुषङ्गी रे जायते । किमिति यः पापोगा' आरम्भाः साबधानुष्टानरूपा 'अन्वशो' विपाककाले दुःखस्पर्शाः" असतोदयमा किनो जायन्ते इति गाथाऽर्थः ॥ ७ ॥ किश्श – संपराइयं नियच्छंति, अत्तदुक्रडकारिणो । रागद्दोसस्तिया वाला, पार्श्व कुबंति ते बहुं ॥ ८ ॥ व्याख्या---कर्म द्विभेदं साम्परायिकं ईर्यापथिकं च । तत्र साम्परायिकं मारकवायात्मकं जीवोपपई करवेन चैरानुषङ्गितथा जारमधुष्कृतकारिण।' स्वपापविधायिनः सन्चो 'नियच्छति' नध्नन्ति के बध्नन्ति १ रागद्वेषाथिया: 'बालाः Page #292 -------------------------------------------------------------------------- ________________ VI अज्ञानिनः । ते चैयम्भूना अमद्वेय पाएं 'बहु' अनन्नं कुर्वन्तीति गाथार्थः ॥ ८॥ एवं पालवीर्य प्रदर्य उपसजिही(राह एयं सकम्मविरियं, चालाणं तु पवेदियं । एतो अकम्मबिरियं, पंडियाणं सुणेह मे ॥ ९ ॥ . व्याख्या--एवं प्राक् प्रदर्शिनं, तथाहि प्राणि रामतिपालार्थ शस्त्र पालं पा फेऽपि शिमन्ते, तपाऽपरे विधामन्नान- 19/ धीयन्ते, तथाऽन्ये भायाचिनो नानाप्रका त्या काग तिअपने परिणस्तत् कुर्वन्ति येन | वैरैग्नुवघ्यन्तै । परशुरामसुथ्मयोरिव । इत्यादिपार प्रतिपादित म पालवीय, एसत्मकर्मणां बालानां वीर्य, च शम्दाप्रमा | दक्षता प्रचैदित' प्रतिपादितम् । अत ऊच्चे ' अफर्मणा' पण्डितानां पदीय, तन्मे कथयतः ऋषन यूपमिति गाचाऽर्थः ।।९।। तदेवाइदबिए बंधणुम्मुक्के, सबओ लिम्नबंधणे । पणोल्छु पावकं कम्म, सई कंतति अंतसो ॥ १० ॥ म्याख्या-'द्रव्यो' भयो मुक्तिगमनयोग्यः, धनोन्मुक्का-बन्धनात्कषायामकानातः 'सर्वतः 'सकारण सूक्ष्मपादररूप छिम-मपनीत बन्धनं कषागास्मक यन सचिननन्धनः, एवंविधः पापकं कर्म 'प्रगोष' निराकृत्य 'अन्त।' | सर्वप्रकारेण शल्यं छिमचि-दूरीकरोतीति गाथाऽर्थः ॥१०॥ यदृपादाय शल्यमपनयति तदर्शयिसुमाह नेयाउयं सुयक्खायं, उवादाय समीहए । भुजो भुज्जो दुहावास, अनुहवं तहा तहा ॥ ११ ॥ व्याख्या-नेयायिक मान-दर्शन-वारिबाउस्मक मार्ग मोकं प्रति नेतार तीर्थ करादिमिः स्वारूपातं, तमुपादाय SH Page #293 -------------------------------------------------------------------------- ________________ गृहीत्वा सम्यग मोझा 'ईदते ' चेष्टते ध्यानाध्यापनादावुधमं विषये यमालवीय भूपोभूयः तदतीतानागभवअणेषु दुःखाराएं वर्त्तने, यथा यथा च बालवीर्यवान् नरकादिषु दुःखेषु पर्यटति तथा तथा चास्याशु माध्यवसायित्वादममेत्येवं संसारस्वरूपमनुप्रेक्षमाणस्य धर्मध्यानं प्रवर्त्तत इति गाथाः ॥ ११ ॥ साम्प्रतमनित्यमावानामधिकृत्याह ठाणी विविठाणाणि यइस्संति ण संसओ । अणियंते अयं वासे, णायएहि सुहीहि च ॥ १२ ॥ " ever स्थानानि त्रिधन्ते येषां जीवानां ते स्थानिनः, तथा-स्वर्ग इन्द्रस्तत्सामानिकप्रायखित्पापादीनि मनुष्येष्वपि चक्रवर्त्तिपल देव वासुदेव महामण्डलिकादीनि विश्रपि यानिकानिचिटिशन भोगभूम्यादीनि तानि सर्वाण्यपि विविधानि उद्यममध्यमाधमानि ते स्थानिनम्ध्यन्ति नात्र संशयो विधेय इति । तथा चोक्तम्- अशाश्वतानि स्थानानि सर्वाणि दिवि बेह तत् । देवासुरमनुष्याणा सृद्धपक्ष सुखानि च ॥ १ ॥ " तथाऽयं ज्ञातिभिः सहाचैव सुहृद्धिर्यः संत्रामः सोऽप्यनित्यः- अशाश्वतः चकारादन्यदपि धनधान्यद्विपत्र चतुष्पदशरीराच पि अनित्यमेव, धर्मकं विहाय " धर्म एको हि शाश्वतः " इति वचनादिति गाथाऽर्थः ।। १२ ।। - एवमादाय मेहाची, अव्यणो गिद्धिमुद्धरे । आरियं उवसंपज्जे, सबधम्ममगोषियं ॥ १३ ॥ व्याख्या -- सर्वानित्यानि स्थानानि इत्येवमादाय वधायें मेधावी मद्विषेकी, आत्मसम्बम्बिनी ' गृद्धि ' 4 Page #294 -------------------------------------------------------------------------- ________________ गा-ममरेत् अपनयेत् ममेदमहमस्य स्वामीत्येवं ममतां कचिदपि न कुर्यात् । 'आर्य' मा सम्यग्ज्ञानदर्शनचरित्रात्मक + उपसम्पद्येत' समाश्रयेत् । किम्भूतं आर्यमा सबै कुतीर्थिक कोपितं मदुषित अथवा सरनुष्ठानरूपगोपितं इतिकर्तव्याभावात् प्रकटं, एवंविधमर्यमाणं समाजयेदिति गाथाऽर्थः ॥ १३ ॥ परिज्ञानं च कथं स्याद्यदर्शयितुमाह " , सहसंमईए गया, धम्मसारं सुणेत्तु वा । समुत्रहिए उ अणगारे पश्चकखायपात्र ॥ १४ ॥ व्याख्या - धर्मस्य सारे ' परमार्थममध्य कथं १ सहसम्मत्या जातीस्मरणादिना अन्येभ्यो वा तीर्थगणभर आचार्यादिम्यो बा+मुपस्थितः उत्तरोत्तरगुणये 'अनगारः साधुः प्रवर्द्धमानपरिणामः प्रत्याख्यातापको भवति । बालवीर्यवतः पण्डितवीर्यसम्म धर्ममारमत्रयुष्य साधुः प्रत्याख्यातपापको भवतीति गाथाऽर्थः ॥ १४ ॥ किश्व जं किंचुक्कम जाणे, आउक्लेमस्स अप्पणो । तस्सेव अंतरा खिप्यं, सिक्खं सिक्वेज पंडिए ॥१५॥ P व्याख्या स्वपुष्यस्य येन केनचित्प्रकारेण उपक्रमो भावी यस्मिन् वा काले, तज्ज्ञात्वा उपक्रमस्य कालस्प वा अन्तराले 'क्षिप्रं ' शीघ्रमनाला मन् जीविताशंसामकुर्वन् पण्डित विवेकी संलेखनारूपां शिक्षां शिक्षेत संलेखनां कुर्यात् । का बिलातपुडा धर्मसारमुपगच्छवि, धर्मस्य वा सारं चारित्रं तस्मतिपद्यते, तत्प्रतिपन्ती च पूर्वोपकार्थीचे सपनो रागादिवन्धन विमुक्तो बालबीरहित उत्तरोत्तरगुणसम्पतये " इस बृहत् । " Page #295 -------------------------------------------------------------------------- ________________ It ग्रहणशिक्षा यथावन्मरणविधि विज्ञाय आसेवनाशिचया आसेवेतेति गाथाऽर्थः ।। १५ ।। किश्व जहा कुम्मे सअंगाई, सब देई समाहरे । एवं पावाई मेदात्री, अज्झष्पेण समाइरे ॥। १६ ।। व्याख्या—यथा कुर्मः स्वान्यङ्गानि स्वकीयदे हे समाहरे द्रोपयेत् " 1 * एवं अनेन प्रकारेण मेधावी पापरूपाण्यनुष्ठानानि अध्यात्मना सभ्यधर्मध्यानादिमात्रनया समाहरेत् उपसंहरेत् मरणे ममुपस्थितं सम्यक संलेखनया संलि + 9 " स्त्रितकायः पण्डित मरणोनात्मानं समाइरेदिति गाथाऽर्थः ।। १६ ।। सारे हस्थपादेय, मणं सबिंदियाण य । पावकं तु परीणामं, भासादोसं च तारिसं ॥ १७ ॥ व्याख्या– पादयोपभभनेर भक्तविज्ञायां शेषकाले वा पाद 'संदरेत् ' व्यापारात्रियेत् तथा मनोदय कुशल या पारेम्पो निवर्त्तयेत् । एवं सर्वाणि श्रोत्रेन्द्रियादीनि तथा पापकं परिणाम संहरेत् । माषादी सावधात्मकं उपसंहरेत् । एवं पण्डितमरणं अशेषकर्मश्वयार्थ सम्यमनुपालयेदिति गाथाऽर्थः ॥ १७ ॥ सं संयमे पराक्रममाणं कचित् पूजा सहकारादिना निमन्त्रयेतत्रात्मोत्कर्षो न कार्य इति दर्शयितुमाहअणु माणं च माथं च तं परिक्षाच पंडिए । सुयं मे इइमेगेसिं, एवं वीरस्स बीरियं ॥ १८ ॥ पाया - चक्रपश्यदिना पूज्यमानेन ' अणुरपि स्तोकोऽपि मानो न विधेयः स्तोकाऽपि माया न विधेया कि मी १, एवं क्रोधमापन विधेयावित्येवं परिज्ञया पाया(ग)नां (१) विपाकं छात्वा प्रत्याख्यानपरिचाि I 2 Page #296 -------------------------------------------------------------------------- ________________ कुर्यात् । श्रुतं मया मनुष्यजन्मनि एकेषां तीर्थादीनां वाक्यं वीरस्यैतदेव नीरत्वं येन कमाया (f) (१) विजयः क्रियते येन बलेन सङ्ग्रामशिरसि महति तुमसङ्कटे परानीकं विजयते तत्परमार्थतो मी न मनति, अपि तु येन कोषादीनां पराजय विधीयते तद्वीरस्य वीरस्वमिति गाथाऽर्थः ।। १८ ।। आयतङ्कं सुआदाय, एयं वीरस्ल वीरियं । सातागारवणिहुए, उवसंतेऽणि चरे ॥ १९ ॥× व्याख्या - ' आयतो ' मोक्षस्वदर्थे चारित्रमादाय यः क्रोधादीनां जयाय 'पराक्रमते उद्यमं विषये, एवीरस्थ श्रीरत्वं । यो धृतिश्लेन कामक्रोबादिजयाय यतते स एष महान् वीरो नाइपर इति । यः पुनः साखागाश्वनिभूतस्तदर्थमनुभी तथा क्रोधाग्निजातुधान्तः श्रीवोभूतः तथा ' निहा' माया न विद्यते यस्यासागनिही - मायाप्रश्रहितः, तथा मानोरहित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं चरेदिति गाथाऽथी || १९ ॥ तथा- उम तिरियं वा, जे पाणा तस्थावरा । सवत्थ विरर्ति कृजा, संति निवाणमाद्दियं ॥ २० ॥ सुगमार्थोऽयं श्लोकः परं नाऽयं श्लोकः सूत्रादषु ष्ट, टीकायां तु दृष्ट इति अत्रापि तेन लिखित इति 11 पाणे य णातिवाजा, अदिनं पि य णादए । सादियं ण मुलं ब्रूया, एस धम्मे सीमतो ॥२०॥ व्याख्या- प्राणप्रियाणां प्राणिनां प्राणाभातिपातये चथाऽपरेणादचं शिलाका मात्र मपि 'नाददीत ' न गृह्णीयात् । तथा अष्टादशमीसरा पूर्वाद्धं चास्य पचस्य पाठान्तरसमेन विन्यस्तं वृतिरश्वैरक नं कार्यों पचायिका । Page #297 -------------------------------------------------------------------------- ________________ 'समादायादार के नामृबाबादः स परिहियते यस्तु संयमगुप्तवर्धन मया मृगा उपलब्ध इत्यादिकः स न दोषायेति । एष धर्मः श्रुतचारित्राऽख्यो बुसीमओ 'चि पश्येन्द्रियस्य माधो हविष्य इति गाथाऽर्थः ।। २० ।। अपि च 4 अतिकमति वायाए, मणसा त्रिण पत्थए । सबओ संबुडे देते, आयाणं सुसमाहरे ॥ २१ ॥ व्याख्या----अतिक्रमं पञ्चानां महादवानां मानावष्टब्धतया परतिरस्कारं वा वाचा मनसा[प] न प्रार्थयेत्। एत निषेधे कायातिक्रमोऽपि निषिद्धः । एतावता मनोवाक्कायैः कृतकारितानुमतिमिवातिक्रमं न कुर्यात् । सर्वतः संतो दान्तः सन् साधु स्यादान-सुपादानं सम्यग्दर्शनादिकं आइरे-दाददीत, गृह्णीयादिति गाथाऽर्थः ॥ २१ ॥ कि--- कडं च कज्जमानं च, आगमिस्तं च पावगं । सवं तं नाणुजाणंति, आयगुत्ता जिइंदिया ॥ २२ ॥ व्याख्या - साधुदेशेन यदपरस्वार्थप्रायः ऋतं पापकं कर्म वर्तमाने काले च क्रियमाणं तथाssगामिनि च काले पत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभि 'ननुजानन्ति नानुमोदन्ते । के नानुजानन्ति । आयगुत्ता जिदिया इवि जामगुप्ताः संतात्मानो जितेन्द्रियाः सभष इति गाथाऽर्थः ॥ २२ ॥ , जे अबुद्धा महाभागा, वीरा असमतदसिणो । असुखं तेसि परतं, सफल होइ सङ्घसो ||२३|| व्याख्या—ये केचन ' अबुद्धाः ' बाितपरमार्थाः पचत्रग्राहिण किञ्चिज्यतया जातावलेपाः पण्डितमानिनः, 1 Page #298 -------------------------------------------------------------------------- ________________ यति पा अवृद्धा इस सालवीयवन्तस्तथा महामामा महापूज्या लोकषिपातास्तथा शः सुभटाः, पर ' असम्यक्त दक्षिना' सम्यक्त्वविकला मिश्यादृष्टया, एवंविधा ये केचन, तेपो पालाना यतिकमपि तपोदानाध्यपनयमनियमादिषु | 'पराक्रान्त ' उपमः कृतस्तत्सर्वमशुवं, सम्यक्त्व विकलवात् , सम्यक्त्वविकलैहि पस्कितिपोदाराध्यषनादि विधीयने । | सदशुद्धम् । अविशुद्ध कारि केवलं पर्मपन्धाय, न स्वरूपाऽपि काऽपि निजग । अत एयोक्तं तत्र तेपो पराकान' सफल ' | साफलेन-कर्मचन्धन बत्तंत इति । सर्वाऽपि तत् क्रियातपोऽनुष्ठानादिका कर्मपन्धायषेति गाथाऽर्थः ॥ २३ ॥ साम्प्रनं पण्डितलीयमधिकृत्याहजे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो। सुद्धं तेसि परकंतं, अफलं होइ सबसो ॥ २४ ॥ ___ म्याख्या-ये केवन 'युद्धा'तीर्थराहतच्छिष्या गणरादयो या ' महाभागा' महापूज्या जगदिश्वता ' बीराः', कर्मविदारणप्रत्यलाः शानादिमिगुगर्मा विराजमानाः, तथा 'सम्यक्त्वदचिन:' परमार्थताबदिनस्तेषां मगवतां यत्'पराक्रान्त ' रापोऽध्ययनयमनियमादायनुष्ठितं तच्छुद्धमयदात, सर्वदोषाफलहित, कर्मरन्ध प्ररपफलं भवति, निर्जरार्थमेव भवतीत्यर्थः । एनाचना सम्पनी सर्वमनुष्याने पण्डितबीय निर्जराहेतुरेव स्यादिति गाथाऽर्थः ॥ २४ ॥ सेसि पि यो असुद्धो, निक्खंता जे महाकुला । जं नेवऽने वियाणति, न सिलोगं पवेयए ॥२५॥ पाख्या-ये महाकुलोत्पमा अपि पूजामत्कारादिहेतवे तपोदानाऽध्ययनादिकं कुर्वन्ति तेषामपि तत्कृतमनुष्ठानमधुवं, Page #299 -------------------------------------------------------------------------- ________________ TRINS पूजासस्कारादिकने कृत संयमपालनादि न निर्जग जायते, यत्पूनः कृतं तपोऽभयपनादि अन्ये आवकादयो न जानन्ति | - तथा विधेयं, सपोनियमामिमहादिकं क्रियमाणे अन्ये श्रावका लोकाश्च न जानन्ति तथा विधेयं, यदि लोकानां पुरः प्रकाः | श्यते, आत्मश्लाघा स्वपमेष क्रियते तदपि तपो न निर्जरायै मति । अत एवोक-"न सिलोग पवेधए " नैवात्मसापी 'प्रषेदयेत् ' प्रकाशयेत् , स्वयं प्रकाशनेन स्वकीयमनुष्ठानं फरगुतामापादयेदिति गाथाऽर्थः ४ ॥ २५ ॥ अप्पडिस पाणाति, समाज सुबर । संतेभिनिव्वुडे दंते, बीतगिद्धी सदा जए ॥ २६ ॥ ___ व्याख्या-अल्पपिराशी मस्पपानका अपमाषको ' मितमाषी, सर्पवा विकधारहित, तवा सुनता, 'वते' 'धान्तः । क्षमावान् 'अभिनिभरे। अभिनितो लोमादिजयान 'दासो' जितेन्द्रियः, पसः "काया यस्य । नो छिना, यस्य नारमवशं मनः । इन्द्रियाणि न गुप्तानि, प्रवज्पा तस्य जीषनम् ॥१॥" तथा बीतगृद्धिरासादोषरहितः, एवंविधः साधुः सदा ' सर्वकालं संयमानुष्ठान यतेत-पत्नं कुर्यादिति गाथाऽर्थः ॥ २६ ।। शाणजोगं समाह, कार्य बिउसेज लबसो। तितिक्खं परमं नञ्चा, आमोक्खाप परिबएजासि शिबेमि __ व्यापा-यानयोग ममाहत्य 'काय' देहमालयोगेपु प्रास' न्युन्सजेत् ' परित्यजेत् ‘सर्वतः' सर्वप्रकारेण | स्तपादादिकमपि परपीडाकारी न व्यापारयेत् । तथा 'तितिक्षा समां 'परमा' प्रधानां सात्वा आमोधाय' अशेषकर्मक्षय | ४ आत्मस्मातिनिमित्तं कृतं स्पाधिकरमेम स्पास, न परलोचापकमिति भावः । Page #300 -------------------------------------------------------------------------- ________________ - - यावत्परिवरिति संयमाऽनुष्ठानं कुर्यास्वमिति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, प्रवीमीति पूर्वयश् । इति श्रीपरमविहितरखरतरंगपछविभूषण भीमसाधुरामाणिवरगुम्फितायां भीमत्त्रकलादीपिकाया वीर्याध्ययनमटम परिपूर्णम् । अपनयम धाब्या भारम्भही । कयरे धम्मे अक्वाए ?, माहणेण मईमया । अंजु धम्मं अहातचं, जणगा। तं सुणेह मे ॥ १ ॥ व्याख्या-जम्बूस्वामी सुधर्मस्वामिन दिग्वेदमाह- कतरः ' किम्भूतो धर्म आख्यातः ' कथितो ' मारणेणं 'ति भगवता श्रीवर्वमानस्वामिना, कथम्भूतेन ? मतिमता, इति पृष्टे सुधर्मस्वाभ्याह-कार्जु' मायाप्रपचरहितमषा | 'अहातचं' यथावस्थितं मम कथयता मृणुत युग हे 'जनका जना( यथा) मगवता प्रतिपादितं मया पाकर्णितं तथा भवतां कथयामि, यूयं शृणोति गावाः ॥ १॥ धर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावदर्शपितुमाइमाणा खत्तिया वेस्सा, चंडाला अदु बोकसा। एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ॥२॥ Page #301 -------------------------------------------------------------------------- ________________ व्याख्या-प्राक्षणाः क्षत्रिया वैश्यावाण्याला अथवा बोकेसा-अवान्तरजातीया: 'पविल: ' मुगलुधका इस्तिताप-: साब, मांसहेतोनान् हस्तिनश्च एषन्ति, तथा कन्दमूलफलादिकं च । तथा ये चान्ये पास्वण्डिकाज, नानाविरुपायमष्य मेरन्त्यन्यानि रा विषयसाधनानि, ते सर्वेऽप्येपिका उच्यन्ते । तथा वैशिकाः ' पणिज: 'शूद्राः ' कृषीवलादया, ये चान्ये सावधारम्भनिश्रिता, निलाञ्छनाऽशारदादादिभिः क्रियाविशेषैर्जीवोपमईकारिणस्तेषां सर्वेषामेव जीवापकारिंगा वैस्मेष पवईत इत्युत्तरमोके क्रियेति गायार्थः ॥२॥ किश परिग्गडू निविट्ठाणं, वेरं तेसिं पाई + । आरंभसंमिया कामा, न ते दुखविमोयगा ॥३॥ ___ व्याख्या-परिग्रहे सचिचाचित्तरूपे 'निविष्टानां ' गाय गताना, परिग्रहे ममतोपेताना, पाप-मसातवेदनीयातिक । 'पईते ' दिमुपयानि, अन्मान्तरेयपि दुर्मो भवति । तर येन यथा यस्य प्राणिन उपमईः क्रियते म तथैत्र संसागत. वर्ती शतशो दास्वमाग्मवतीति, जमदग्नि-कृतवीर्यादीनामिव पुत्रपौत्रानुगं वैर प्रबईत इति भावः । किमिति गुस्खमाओ। मवन्तीत्याह-यतस्ते प्राणिनः कामेषु प्राचा, कामाचाऽरम्मसम्भृता-आरम्मपुता, आरम्भाष जीवोपमर्द कारिणः, अतस्ते । आरम्भनिधिताः, परिग्रहनिविष्टा कामसम्भृताः 'दृम्वविमोचकाः ' अष्टप्रकारकर्मविमोचका न भवन्ति । एवंविधास्ते । १ रुपमा-मायणेन शूद्रयां जाटो निपावा, नाणेष वेश्यायो जातो अम्बा, तथा निषानांबछ्या जातो घोकसः | + "तेसिंपावं पषलवी" इति पूर्णा, व्याख्याऽपि पृतिकादिभिरेव कता, पाठान्तरत्वेन तु स्वीकतोऽयमपि पाठो पुतिकारैः। Page #302 -------------------------------------------------------------------------- ________________ | कर्मम्प आत्मानं मोचयितुं नासमिति गाथार्थः ॥ ३॥ किश्वाऽन्यत्To आघायकिश्चमाइये, नाइओ विसएसिणो। अन्ने हरति तं वित्त, कम्मी कम्महि किच्चती ॥४॥ व्यापा-पत्र वविधाः प्राणिनां प्राणा:-आइन्पन्त स 'आपातो' मरणं, तत्र कृत्यमग्निसंस्कारजलालिप्रदानादि कृत्वा पश्चात् बानया-पुत्रकलपादयो विषषिण, सन्तः स्थानिमा - तहि तुष्मजात गोत्रिणः स्वीकृर्षन्ति । सो भाषः ! यो मृत्वा गतस्तस्याग्निसंस्कारादिकं कृत्वा पाश्चात्या पुत्रादयस्तदार्जितं द्रव्यं यथेष्टमपनक्षन्ते, स तु द्रष्पो. पार्जका सावधाऽनुष्ठानवान् पापी स्वतः कर्मभिः संसारे 'कस्यते' छिपते ।।४।। स्वजनाच तथ्योपजीबिनस्तत्राणाय न मवन्तीति दर्शयितुमाह| माया पियाण्डसाभाया, भजा पुत्वा य ओरसा। नालं ते तब ताणाए, लप्पंतस्स सकम्मुणा ॥५॥ ____ व्याख्या-रते सर्वेऽपि मातापितादया, अन्ये श्वशुरादयोऽपि 'ते' तम संसारचक्रपाले स्वकर्मभिर्विलप्यमानस्प प्राणाय नालं-न समर्षा भवन्ति । इहापि वावते प्राणाप, किमुत परलोके इति गाथार्थः ॥ ५ ॥ एयमटुं सपेहाए, परमट्ठाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहियं ॥६॥ ____ पारूया-धर्मरहिताना स्वतकर्मविलुप्यमानानामिहलोके परलोके न कषिप्राणाय, इत्येवं पूर्वोकमर्थ 'सम्प्रेक्ष्य पर्यालोच्य परायों' मोधा संपमो चा, तमनुगच्छति, संयममार्गाराधको मवेत् । तथा निमें मो निरहकार सदस Page #303 -------------------------------------------------------------------------- ________________ S - भिक्षुर्जिनराहितो मार्गः सम्पगदर्शनशानचारित्रात्मकस्त 'चरे ' अनुतिष्ठेदिति गाथार्थः ॥ ६ ॥ अपि चचिया वित्तं च पुते य, णाईओ य परिग्गहं । चिच्चा अंतगं सोय, निरषेश्खो परिवए ॥ ७॥ व्याख्या-त्यक्त्वा विचं पुत्रान् जामीस्तचा परिग्रहं च सर्व ममतारूप स्यक्त्वा, णकारो बास्पालङ्कारे, अन्तं गछ तीति अन्तगो-दुष्परित्यज इत्यर्थः। मन्तको वारिनाशकारीत्यर्थः । आत्मनि पा गच्छतीसि आत्मगा, आन्तर इत्यर्थः । एवम्भूतं चोकं 'त्यक्त्वा' परित्यज्य, श्रोतो पा-मिथ्यावाविरतिप्रमादकषायात्मक, अनन्तर्ग अपारं वा परित्यज्य 'निरपेक्षा ' सर्वेममतास्नेहसमन्धशून्या सन् मोक्षाय परिवजेत् , संयमानुष्ठाने तिष्ठन् । य एवं संयमानुष्ठाने पतते स साघुर्तितेय इति गाथार्थः ॥ ७॥ स एवं साधुरहिंसाविषु बतेषु प्रयतेत, तत्राहिंसाप्रसिमर्थमाहपुढची आऊ अगणी वाऊ, तणरुक्खसबीयगा। अंडया पोयजराऊ-रससंसतउब्भिया ॥८॥ व्याख्या- पृथिवीमापिका पक्ष्मपादरपर्याप्तकापर्याप्तकमेदेन भिमाः, तथा अपकाय-अग्निकाय-वायुकायिका४|| चम्भूता, एवं वनस्पतिकायिकालेशतः समेानाह-तृणानि कृनादीनि, पक्षाभूताशोकादिका, सबीना-चीजसहिता, । बीजानि शालिगोधूमादीनि, एते एकेन्द्रियाः । पञ्चेन्द्रियानाह-अमजा:-प्रनिगृहकोकिलसरीपादयः, पोतजाः-इस्ति नास्स्येतविहान्सर्गतो इत्तिपाठा पुन्मपत्तनीयमप्तितिकेऽपि । Page #304 -------------------------------------------------------------------------- ________________ भरमादया, जरापूजा-गोमहिष्पादपा, रसा-दधिसौवीरकादेआता रसजास्तथा संस्थेदमा-युकामरणादया, उदिसा खरीदकद राहय इति । अहातभेदा हि लाखेन रक्ष्यन्त इत्यतो भेदेनोपन्यास इति (गाथार्थः) ॥८॥ Hएतेहिं छदि का पति तं विसरिजाषिणः । नगला कासारी, णारंभी ण परिगही ॥ ९॥ ___व्याख्या-साधुरेभिः पूर्वोक्तः पभिपि फायः प्रसस्थावररूप। [सक्ष्मदर पर्याप्तापर्यामक मेदभित्रै रम्भी न परि. ही स्यान् । वदेतविद्वान-सश्रुतिको परिक्षया धान्या प्रत्याख्यानपरिजया च मनोवाकायकर्मभिर्जीयोपमईकारिणमारम्भ | परिग्रहं च परिहरेदिवि गावार्थः ॥ ९ ॥ शेषमतान्यधिकस्याह| मुसावायं पहिलं च, उग्गहं च अजाइया । सस्थादाणाई लोगसि, तं विजं परिजाणिया ॥१०॥ Ni ___ कपाल्या-सृषावाद 'यहिवं ति मधुन ' अवाई' परिग्रहमयाचित-मदत्तादान, एनानि च पावादादीनि प्राण्युः | पतापकारिस्थान शास्त्रागीत-वासापायाणि वर्तन्ने, तनय कर्मोंपादरकारणान्यायस्मिल्लोके वनन्ते । तदेतत्सर्व विद्वान अपरिश्या ज्ञात्वा प्रत्याख्यानपरिक्षया च परिहरेदिति गाथार्थः ॥ १० ॥ किनपलिउंचणं च भयणं च, थंडिल्लुस्खयणाणि या। धूणादाणाई लोगांस, तं विज परिजाणिया ॥११॥ व्याख्या-पचमहावसधारणमपि कपायिणी निष्फलं स्पान, अचस्तत्साफमपापादनाथं पायनिरोधी विधेय इसि दर्शयति । तत्र' पलिउंषणं ( परिकृष्णनं ) माया मजनो' लोभा ' पहिला क्रोधः ' उष्पो ' मानः, एतानि | Page #305 -------------------------------------------------------------------------- ________________ परिश्वनादीनि अस्मिलोक आदानानि कमपादानकारणानि वर्तन्ते । तदेतत् विद्वान् धूनय धुनीहि वा परिया प्रस्ाख्यानपरशया च प्रत्याश्रीतेति गाथार्थः ॥ ११ ॥ अथोत्तरगुणानधिकृत्याह धोयणं रयणं देव, वस्त्थीकम्मं विरेषणं । वमणंजणपलीमंथं तं विज्जं परिजाणिया ॥ १२ ॥ व्याख्या – ' धावनं' प्रचालनं हस्तपादखादेः, रञ्जनमपि तेषामेव तथा बस्तिकर्म-अनुवासनारूपं तथा विरेचनं, तथाञ्जनं नपनयोः, अन्यदपि शरीरसंस्कारादिकं यत्संगमप लिमन्थकारि-संयमोपपातकारी विद्वान् प्रत्याचक्षीय परिहरेदित्ति गाथार्थः || १२ || अपि + गंधमणाणं च दंतपकखालणं तहा । परिभ्गहिस्थिकम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ व्याख्या - गन्धं सुगन्धिद्रव्यं माल्यं पुष्पमालादि स्नानं ' शरीरधाजनं दन्तप्रक्षालनं [ तथा परिग्रहःचित्ताः स्वीकरणं ] तथा नियो दिव्यमानुष्यस्तै, तथा हस्तकर्म साधानुष्ठानं या तदेतत्सर्व फर्मोपादानकारण. स्वेन परिचाय विज्ञान परित्यजेदिति गाथार्थः ।। १३ ।। किश्वान्यत् — उद्देसि कीयगड, पामिचं चेव आइडं । पूयं अणसणिज्जं च तं विजं परिजाणिया ॥ १४ ॥ ब्याख्या - साधुनिमित्तं यानाय स्थाप्यते तदुद्देशिकं ' क्रीतं' मूल्येन गृहीतं 'प्रामित्यं 'साध्य गृहस्थेन आनीय यहीयते, तथा 'पूथ 'मिति आावाकमवियत्रसम्युक्तं साध्वर्थमन्यत उद्यतकं पते मयाऽऽहारजानं प्रति भषति । Page #306 -------------------------------------------------------------------------- ________________ किम्बहुना ! परकेनचिदोषेण अभेषणीयमशुद्धं सत्सर्व विद्वान् परिज्ञाय परिहरेदिति गाथार्थः ॥ १४ ॥ किल आसूणिम विरागं व, गिधुवधायकम्मगं । उच्छोलणं व ककं व, तं विनं परिजाणिया ॥ १५ ॥ व्याख्या - येन आहारजातेन बलवानुपजायते नाशुनीत्युच्यते, यदि वा 'आसूणी 'ति लाचातिः सन्कमिटिका दमात मी शोभाकारी तदपि वर्जये । तथा रसेषु विषयेषु वा गृद्धि तथोपघातकर्म येनकेनचिराडपरेषां जन्तूनामुपघातो भवति तथा उच्छोलणं 'ति अयतनया श्रीतोकादिना (वा) इस्तपादादिक्षालनं, तथा 'कटकं 'शरीरो जैन के तदेतत्सर्व कर्मषन्धहेतुं ज्ञात्या विद्वान् परिहरेदिति गाथार्थः ॥ १५ ॥ तथा च संपसारी कयकिरिए, पसिणायतणाणि थ । सागारियं च पिंडं च तं विष्नं परिज्ञाणिया ।। १६ ।। , व्याख्या -- असंयतः समं सम्प्रसारणं पर्यालोचनं परिहरेत् । एवं असंयमनुष्ठानं प्रत्युपदेशदानं कर्याकिरिए ' सि कृता अशोमना गृहकरणादिका क्रिया येन स कतक्रियस्तस्य प्रशंसनं असंयमानुष्ठान प्रशंसनं परिधरेव । वथा प्रमस्य दीपावतारादेः आविष्करणं यदिषा लौकिक व्यवहारप्रभनिर्णयनानि 'सागारिकः शय्यामरस्तस्य पिण्डं यदिवा f सागारिकापडं सूतकगृहविष्यं जुगुप्सितं वर्णापमदपिण्डं वा तदेतत्सर्व विद्वान् परिहरेदिति गाथायैः ।। १६ ।। अट्ठावयं न सिक्खिया, बेहाईयं च नो वदे । हत्थकम्मं विषायं व सं विजं परिजाणिया ॥ १७ ॥ Page #307 -------------------------------------------------------------------------- ________________ D व्याख्या- ' अर्थपदं धनोपार्जनोपायें, अथवा धृतीया, अन्यदपि प्राण्युपमई कारिभ्राखं न शिक्षयेसचा 'वेषो धर्मानुषेधस्तस्मादतीतं धर्मानुवेधातीतं अधर्मप्रधानं वचो नो वदेत् । तथा 'हस्तकर्म ' हस्तव्यापारप्रधानः कलहस्तं तथा विरुद्धार्थ-विवाद, शुष्कवाद, तदेतत्सर्व संसारभ्रमण कारण परिज्ञाय विद्वान् परिहरेदिति गाथार्थः ॥ १७ ॥ पाणहाओ य छतं च णालीयं बालवीयणं । परकिरियं अन्नमनं च तं विज्यं परिजाणिवा ॥ १८ ॥ व्याख्या - उपानदी का पादुके च तथा छत्रमापादिनिशरणाय, तथा 'नालिका' धूतकीडाविशेषा तथा बाल व्यजनं, तथा 'परक्रियां परस्य गृहस्थादेः क्रियां सावधात्मिकां इत्यादि सर्च विद्वान् परिहरेदिति गाथार्थः ॥ १८ ॥ उच्चारं पासवणं, हरिष न करे मुणी । वियडेण वा वि सरइछु, णायमेज कयाइवि ॥ १९ ॥ व्याख्या—उच्चारप्रभवणादिकां क्रियां हरितेषु-बीजेषु अस्थण्डिले वा मुनिर्न कुर्याद, तथा विकटेन' अचितेनोदन संस्था-पनीय पीजानि हरितानि वा 'नाचमेत' न निर्लेपनं कुर्यात् किमुताविकटेनेति गाथार्थः ॥ १९ ॥ परमचे अन्नपाणं, ण भुंजेज्ज कयाइवि । परवत्थं अचेलो त्रि, तं विज्जं परिजाणिया ॥ २० ॥ " ब्यारूपा – 'परमात्रे' गृहस्थमाजने अश्रपानक परिभोगं न कुर्यात् । + ' कांस्येषु ' ( फोटकाविषु ) ' कांस्यपात्रेषु' (स्माद्धिका विशु) नोऽनपानादीनामापरिभ्रश्यति । 'कंसेसु + कंसपाए, कुंडमोसु वा पुणो । कुण्या मोदेषु हस्तिपाशकार मृन्मयभाजनेषु सुखा Page #308 -------------------------------------------------------------------------- ________________ A मुंजतो असणापाणाई, आशारा परिभासई ॥१॥" इत्यादि ( वश. अ. ६ गा. ५१) गावाप्रामाण्याद-गृह स्वपात्रेषु न भुञ्जीत । तथा अयेलोऽपि सन् 'परवसं ' गृहस्थवनं न अजीत, परभाजनं पस्त्रसंप संयमदिरापनाकारणं । मत्ता विद्वान् परिहरेविति गाथाऽर्थः ॥ २० ॥ आसंदी पलियंके य, निसिजं च गिहतरे । संपुच्छणं सरणं वा, तं विज परिजाणिया ॥ २१ ॥ या व्याख्या-बासन्दी' आसनविशेषः 'पर्या' अयनविशेषः, [ गहम्यान्त-मध्ये ! गायोयो मध्ये 'निवधा। । उपवेशन " x गंभीरविजया एए, [ पाणा दुप्पदिलागा। xxxx" पश. अ.६] इत्यादिषचनात् ।। तथा " * गोयरगपबिट्टो उ, न निसीएच कत्थई" [कहं च न पपंजा, चिद्वित्ता ण व संजए ॥ 4 ॥". पश. अ. ५: उ. २] इत्यादि । तथा गृहस्थगृहे इशलादिप्रच्छन, इत्यादि सर्च संसारमारणं झावा विद्वान् परिहरे| दिति नापार्थः ॥ २१ ॥ जसं किर्ति सिलोयं च, जा य बंदणपूयणा । सबलोयसि जे कामा, तं विज परिजाणिया ॥ २३॥ म्यारूपा-यक्षा कीर्ति श्लाघा प परिहरेत् । राजादिभ्यो वन्दना-पूजन सरकारसन्मानादि न होन-नाभिलपेत् । । ४' गम्भीर विनया' अप्रकाशाश्रया । एते ' सन्दकाश्या, अस पत्रेषु प्राणा दुष्प्रतिक्या भवन्ति । * गोचरामप्रविष्टस्तु म निमीदेकचित् । कयों न न प्रपध्मीया, स्विस्या न संगतः। Page #309 -------------------------------------------------------------------------- ________________ (सर्वस्मये) इच्छा - मदनरूपा कामा इत्यादि सबै विद्वान् परिहरेदिति गाथार्थः ।। २२ ।। जेहूं निt भिक्खू, अन्नपाणं तहविहं । अणुष्याणमलेर्सि, तं विज्जं परिजाणिया ॥ २३ ॥ ●याख्या -- येन अग्रपानेन तथाविधेन सुपरिशुद्धेन कारणापेक्षा त्वशुद्धेन वा हास्मिँल्लोके इदं संयमयात्रादिकं दुर्मिरोगातङ्कादिकं वा भिक्षुर्विनिर्वाहये, तदनपानं द्रव्य कालापेक्षया शुद्धं फल्यं गृह्णीयात् । तदनपानादि अन्यस्मै साधये संगमात्रादिनिर्वहणसमर्थ दद्यात्। तथा तेषामवनशनादीनामनुप्रदानं गृहस्थानां परतीर्थिकानां स्वयुध्यानां षा संयोपधातुकं नानुषीलयेदिति तदेतत्सर्व परिक्षा छात्रा प्रत्याख्यानपरिज्ञया परिहरेदिति गायार्थः ।। २३ ।। अथ यदुपदेशेनैतत्सर्व दर्शयितुमाह- एवं उदाहु निम्गंथे, महावीरे मामुणी । अनंतनाणसी से, धम्मं देसितधं सुतं ॥ २४ ॥ - इत्यादि सर्वे धर्माध्ययनगतं न आचरेत् । ' उदाहु' उदाहृतवान् श्रीमहावीरो महानिर्मन्थो महामुनिः, अनन्तज्ञानदर्शनी स भगवान् 'धर्म' चारित्रलक्षणं तथा श्रुतं जीवादिपदार्थदाकं प्रकाशितान् इति गाथार्थः ॥ २४ ॥ भासमाणो न भासेजा, पणेव वंफेज्ज सम्मयं । मातिद्वाणं त्रिवजेजा, अणुर्वितिय वियागरे ॥ २५ ॥ व्याख्या पत्रान्यः फसिद्रत्नाधिको मापंमाणः स्यासत्रान्तर एवाई विद्वान् - गीतार्थोऽहमित्येवमभिमानवाम भाषेत । तथा मर्म न मायेत । तथा यद्ववचनमुच्यमानं तथ्यमतथ्यं वा सस्य कस्यचिन्मनः पीडामावते तद्विषेकी न Page #310 -------------------------------------------------------------------------- ________________ - e | भाषेतेति भावः । पहा मामकं ' ममीकार-पक्षपातस्वं भाषमाणो 'नफेज 'सि नामिलपे । तथा 'मावस्यान' मायाप्रधान बचो पर्जयेत् , मावस्थानं न कुर्यात् । यदा वक्तु कामो भवति तदा प्राविचिन्त्य वचनामुदाहरेत , परामरकन इनिति सामा: 2 तस्थिमा ततिया भासा, जं वदित्ताऽणुतप्पती। जं छन्नं तं न वत्तव, एसा आणा नियंठिया ॥ २६ ॥ व्याख्या-सत्या असत्या सत्यामृषा अमत्यापा, एवं भाषाश्वतनर, तत्र मस्यामपस्तदभिधाना हतीया भाषा, सा च किनिस्सत्या किश्चिन्मुपेत्येवरूपा, साऽपि न रव्या, यत:-वशवारकर जाता मृमा वा' सदा न्यूनाधिकसम्मधे सङ्ख्याज्यभिचारात्सत्यापेति । एवंरूपां भाषो न भापत। या भाषणानन्तरं किं ममयम्भूतेन भाषितेने पे पश्चात्तापं विधते, तथा च जन्मान्तरे तानिन दोषेण लिप्यत्वे नाही माषा न बर्दिन् । नथा प्रथमाऽपि भाषा सत्या या || प्राप्युपतापेन दोषानुषंगिणी-दोषकलकिवा सानवाच्या, तथा प्रितीचापि भाषा असत्या' समस्तार्थविसंवादिनी सात IN न वक्तव्या, धर्मादिकारणे वक्तम्पापि-मृगाः प्रत्यक्षेण या अपि ' न भवाइया' पर्व कारणे पदतो न दोष । मिश्राऽपि भाषा दोषाय, तथा चतुर्यपि असत्यामृषा या घुधैरनाची , मा न वक्तव्येति । सत्यापा अपि दोषानुपंगिन्वं दर्शयक्तिपदा ' छन ति 'क्षण हिंसायां' हिंसाप्रधान, तयथा-पध्यतां चौरोऽयं, छूयन्ता केदारा, दम्पन्न गोस्थकाः 'त्यादि, यदि वा 'म'न्ति पल्लोरपि यत्नता प्रच्छायसे नत्सत्यमपि न वक्तव्य, एसा आशा-अपमुपदेशो निन्थी' भगवान् श्रीरस्सस्येति गाथार्थः ।। २६ ॥ S Page #311 -------------------------------------------------------------------------- ________________ होलाबायं सहीवाय, गोयावायं च नो वदे। तुम तुमति अमणुन्नं, सबसो तं न वत्तए । ॥ २७ ॥ व्याख्या-होलारादा, सविवादा, गोत्रोद्घाटनबाद-गोषरादः, हत्येवं साधुनों वदेत् । तथा 'तुम तुम "ति | तिरस्कारबचनं, पर वचनीचारणयोग्ये एकवचनान्तं अबहेलारचनं अमनो' प्रतिकूलं असमाधिनक अन्यदपि । साधुन वदेदिति गाथार्थः ।। २७ ।। अकुसीले सया भिक्खू, णेव संसग्गियं भवे। इसमा तथालान्या, गलियो लिक ! ___व्याख्या-भिक्षु-शीलो मवेत । न प कुशीलैः सम संसर्ग' मजेत 'सेवेत, कुशीलसंसग्गे सातागौरवस्त्रमाया संयमोपघातकारिण उपसाः सम्भवन्ति, यसस्ते सातागारवाधिता एवं वदन्ति-पर्मापारे शरीर यथा तमा आधाफर्मादिना पालनी यमेष + । प्रासुकोदकेन दन्तपावनादि क्रियते तदा को दोषः । उपानहादिधारपणे को दोषा ? साम्प्रतमम्पानि संहनानि अल्पवयश संयमे जन्तवः, इस्येषमादि कुशीलोकं श्रुत्वा अल्पसचास्तत्र रज्यन्ते, इस्येतद्वितान षियेकी 'प्रतिभूखेत ' जानीयात् । झावा पशीलसंसर्ग परिहरेदिति गाचार्यः ॥ २८ ॥ मन्नस्थ अंसराएणं, परगेहे ण णिसीयए । गामकुमारिय किवं, नातिवेलं हसे मुणी ॥ २९ ॥ व्याख्या-साधुहस्थरहे कारणं मिना नोपषिशेत् । यत:-"निपहमनपरागरस, निसेजा जस्स कप्पई । जराए x "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः । शरीराच्यते धर्मः, पर्षतास्यजिकं यथा " ॥ १ ॥ Page #312 -------------------------------------------------------------------------- ________________ afree, बासि तस्णिो || १ || " इति [ क्श. अ. ६, गा. ६०] वचनात् कारये गृहस्थगृहे उपfast दोषः । तथा कभिदुपदेशलब्धिमान् धर्मोपदेशादिकारणे उपविशति तदा न क्षुण्णं । तथा ग्रामकुमारिका क्रीडाकन्दुकादिना मानन्धभया हवेत् । तथा चागमः"जीवेण भंते! इसमाणे वा उस्तूयमाणे वा क कम्मपदीओ बंध, गोयमा सत्तविहधए बा अट्टविध बा " इत्यादि ॥ २९ ॥ अणुओ उरालेसु, जयमाणो परिक्षए । चरियाए अप्पमत्तो, पुढो तत्थऽद्दियालय || ३० ।। व्याख्या – उदारेषु कामभोगेषु दृष्टेषु श्रुतेषु वा नोत्सुकः स्यात् । तथा मूलोत्तस्गुणेषु उद्यमं कुर्वन् संयमे च यतमानः परिजेत् । तथा चर्यायां भिक्षादिकार्या अप्रमत्तः स्यात् नाऽऽद्दारादिषु रसमा विदध्यादिति । तथा स्पष्ट परीवहोपसस्तत्रादीनमनस्कः कर्मनिर्झरा मन्यमानो विषहेतु सम्यक् समादिति गायार्थः ॥ ३० ॥ इम्ममाणो न कुप्पेज्जा, बुद्धमाणो न संजले । सुमनो अहियासेज्जा, ण य कोलाहलं करे ॥ ३१ ॥ व्याख्या यष्टिष्टिभिईन्यमानो न हृप्येत् दुर्वचनान्युच्यमानो न सत्रलेत् न प्रतीपं (प्रतिकूलं सोमकुर्वधिप्रति गायार्थः ॥ ३१ ॥ तु किन्तु " १ भदन्त ! इस स्कायमानो वा कलि कर्मप्रकृतयो मध्यासि ? गोवम ! सप्तविधवन्धको वाविधमा । Page #313 -------------------------------------------------------------------------- ________________ M लखे कामेण परथेज्जा, विवेगे एवमादिए । आयरियाई सिक्खेज्जा, बुद्धाणं अंतिए सया ॥ ३२ ॥ हा - धानू कामाच प्रार्थयेत् एवं कुर्वतो मावविवेक आख्यातः । तथा आर्याणि आर्याणां कर्त्तव्यानि अना [] कर्तव्य ] परिहारेण सदा शिक्षेव-अभ्यसेत् एतावता गुरुकुलवा आसेवनीय इति गाथार्थः ॥ ३२ ॥ सुस्सुसमाणो उपासेब्बा, सुप्पनं सुतस्त्रियं । वीरा जे अत्तपश्लेसी, धितिमता जिइंदिया ॥ ३३ ॥ व्याख्या तथा साधुः शुश्रूषमाणः देवावृध्यं कुर्वन् गुरुपासीत घेत, तथा 'सुप्रई' गीवार्ध स्वसमय पर समयवेदिनं सुतपस्विनं गुरुं परलोकार्थी सेनेत । क एवं कुरुतं ? जे [ ये] वीरास्तथा आत्मप्रषिणो वृतिमन्तो जितेन्द्रियास्ते गुरुपदसेचिन + इति गाथार्थः ॥ ३३ ॥ 6 गिदीवमपासंता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नात्रकंस्वंति जीवितं ॥ ३४ ॥ व्याख्या - ये पुरुषादानीयाः । पुरुषप्रधानाः महीयांसस्ते ( 'गृहे ) गृहस्थनाये गृहस्थत्वे दीपं ' भावदीप श्रुतलाभमपश्यन्तः [ अप्राप्तुमन्त ] * सन्तः, अथवा द्वीपं ' संसारोतारं अपश्यन्तचारित्रं स्वीकुर्वन्ति ते एवंविधायी + " यक्तं जरस थिई तस्स तयो, जस्स सवो तस्स सुग्गई तुला जे अधिहर्मता पुरिमा, तवो विस्वल दुल्लहो सिं ॥ १ ॥ " इति इर्ष० । 1 17 * गृहस्वस्य सूत्र पठन निषेधो ऽत्र स्पष्ट गाईस्ये तामस्याप्राप्यतो कत्वात् । किच--" योगरहितं सम्यगत योगोपचारं ' आव० शु० हारि० पत्र ७३१, वथैव " बिना योगकालग्रहणैर्विना उपसा च [ यः ] पठति वाचयति, अकृतपसः पार्श्वे च Page #314 -------------------------------------------------------------------------- ________________ H | पन्धनोन्मुका असंयमजीवितं नाषकान्ति-न वान्छन्ति इत्यर्थः ॥ ३४ ॥ अगिद्धे सदफासेसु, आरंभेसु अणिस्सिए । सवं तं समयाऽतीतं, जमेतं लवियं बहु ॥ ३५ ॥ ___ व्याख्या-अन्दरूपानासपीमिये पगडा, भारम्मे अनिश्रितः । अपाः , यन्मया सर्वमेतदस्ययनादे. गरम्य प्रविषिष्यत्वेन-पल्लपित-उक्तं मया, तत्समया-दामादतीत-मतिकान्तं समयप्रतिपिई, तमाचरणीर्य, पद्विधिद्वारेण सिद्धान्तानुसारेण तत्सर्चमाचरणीयं, एतायता यभिषेधधारेणोक्तं तत्सर्वमनाचरणीयं यद्विधिद्वारेण कथित M तदापरणीयमिति गाथार्थः ॥ ३५ ॥ अइमाणं च मायं च, तं परिन्नाय पंडिए । गारवाणि य सवाणि, निवाणं संधए मुणि तिमि ।। ३६ ॥ व्याख्या-अतिमान-महामान, घ शब्दात सहचरित क्रोमं च, तथा मायां, च अदाचस्कार्पभूतं लोभ च, तदेतत्सर्व2 'पण्डितो' रिवेकी ज्ञपरिक्षया परिचाय प्रत्याख्यानपरिक्षया परिहरेत् । तथा साणि गारवाणि ऋखिरमसातरूपाणि सम्यग् या नृपोति तस्य सूत्राशामा, आगमानाभङ्गो हि मइते संसाराय । " भारा. दी. जिनहस । इस्याविशाखप्रामाण्याकसयोयतपस्रोः साधुमायोरपि सूत्रपठन निषेधस्ताहिं गृहस्थस्य का कथा? इति विपश्यं सुबीभिः । . - - - Page #315 -------------------------------------------------------------------------- ________________ اتهام عند د. سعود , مره الله لنا لقد سمعنا-منه ایشنها مستانسيا هبه عدا السعي المحمدام هدهد - | सात्या परिहरेत् , परिहत्य व निर्माणमशेषकर्मक्षयरूपं 'सन्धयेत्' प्रार्थयेत् ॥ ३६॥ इति परिसमाप्त्यर्थे, मधीमीति पूर्ववत् ।। |Y इति श्रीपरमसुविहिवखरसामच्छविभूषण श्रीमत्माधुरङ्गगणिवरमन्दब्धायां धीमत्सूत्रकताकदीपिकाया धर्माख्यं नवमाध्ययनं समासम् । अथ दशमं समाध्याख्यमध्ययनम् । JImamimarmernmummarmermaomamromrnerve बघ नवमानन्तरं दशमं समाधिनामाध्ययनं प्रारम्पते, समाधिमन्तरेण धर्मोऽपि न मनति, समाधिपूर्वक एष धर्मः IN स्यात्रेयमादिगापा आघं मईममणुवीय धम्म, अंजू समाही तमिणं सुणेह। अपडिन्न भिक्खू उ समाहिपत्ते, अनियाणभूतेसु परिवरजा ।। १॥ पारूगा--'मतिमान् केवलज्ञानी 'अनुविचिन्त्य ' शामन जात्या [' आचं ति ] आख्यातान् । किम् ? धर्म श्रुत-.. चारित्राख्यं । कयम्भूतं ।अर्जु । अव सरलं, कौटिरम्पपरिहारेणापर्क सभ्यं धर्ममाख्यासवान् । स धर्म सभाषिः, समापि हैव धर्मध्यानादिकमिति । तमिमं धर्म समाधि वा भगवदुपदिष्टं शृणुप्त पूरमिति सुधर्मस्वामी प्राह । यत्राप्रतियो मिथुर - MANE Page #316 -------------------------------------------------------------------------- ________________ 'अनिदानो' भवरहितः संयमं पालयति स साधुः समाधित्रान् शेय इति गायार्थः ॥ १ ॥ जयं अयं तिरियं विलासु खाय जे यावर जेय पाणा । statue संमित्ता, अदिन्नमन्नेद्दि य णो गद्दिया ॥ २ ॥ व्याख्या - ऊजस्ति सर्वलोक + वे त्रमाः स्थावराय जन्तवः सन्ति, तत्तव साधुस्तान् प्राणिनः हस्तपादाय 'संयम्य' बद्धा अन्यथा वा कदथेयित्वा यचेषां दुःखोत्पादनं न कुर्यात् । यदि वा हस्तपादौ च संयम्य संपतकायः सन हिंस्यात्, चन्द्रादृच्छापनिश्वास का सितानि ममादिषु सर्वत्र मनोवाक्काय कर्मसु संयतो भूत्वा समाधिमनुपालयेचथा परदन गृह्णीयात् । एतात्रमा सर्वश्रतपरिग्रहः कृत इति गाथार्थ || २ || सुक्खातथम्मे वितिगिच्छसिपणे, लाटे चरे आयतुले पयासु । आर्य न कुज्जा इछ जीवियट्ठी, वयं न कुज्जा सुतवस्ति भिक्खू ॥ ३ ॥ 4 व्यापा-येन माधुना सुष्ठु धर्म आख्यातः म स्वाख्यातवर्मा, एतावता गीतार्थः । गीतार्थतामन्तरेण स्वरूपात धर्मत्वं न सम्भवति, तथा 'विनिगिच्छनिष्णे । सर्वज्ञतं तथेति प्रतिपद्यते अनेन दर्शनसमाधिः 'दंसणेण घ + " प्राच्यादिदिक्षु च " इति दर्ष० । “विचिकित्सा' चित्तविद्धतिर्विकज्जुगुप्सावा, वो '[वि]तीर्णः ' अतिक्रान्तः" इति वृद्धी । Page #317 -------------------------------------------------------------------------- ________________ साई इति वचनात् । तथा 'ला' येन केनचित्यासुकाहारेणात्मानं यापयति-पालपतीति भावः। सथा 'प्रा' - पृथिव्यादिप्राणिना स्यात्मयन् पश्यति, एवंविधो मनान! सर्वजीर सामना नहानि तथा अध्याली निवार्थी 'आर्य' कर्माश्रवलक्षणं न कुर्यात् । तथा ' चप'माहारोपकरणादे सश्यं न कुर्यात् । को सुतपस्वी भिक्षुरिति गापार्थः ॥३॥ सविदियाभिनिव्वुडे पयासु, चरे मुणी सव्यतो विप्पमुके। पासादि पाणे व पुढो वि सत्ते, दुक्खेण अहे परिपञ्चमाणे ॥४॥ ___ व्याख्या-भिक्षुः 'प्रजासु' स्त्रीषु सर्वेन्द्रिय विभि] निर्वाचः-सहतेन्द्रियो भवेत-घरेसंयमानुष्ठान, सर्वतो । विप्रमुका-निस्सको निश्चिन इत्यर्थः । स एवम्भूतः पश्य प्राणिना, किम्भूतान् ? दुखेनासातादनीपोदयरूपेण 'बान्'ि पीडितान् परिपपमानान् पश्यति सम्भन्यो योज्य इसि माथार्थः ॥ ४॥ एतेसु पाले य पकुव्यमाणे, आवकृती कम्मसु पारएसु । अतिवायतो कीरति पावकम्म, निउंजमाणे वि करोति कम्मं ॥ ५॥ न्यारूपा-'एसेषु' पूर्वोक्तेषु पुषिष्यादिपू जीषेषु 'पाल' अचानी समनपरिवापोपद्रवादि कर्षन पूनस्तेम्वेष । जीवेष आगत्य 'आवर्यते ' पीब्यवे पापकर्माणि कुर्वाण इति, तदतिपावाव-प्राणिव्यपरोपणापारकर्म 'क्रिस्चे' मध्यः ।। था भूस्खादींश्च प्राणातिपातादौ नियोजयन्' व्यापारयन् पापकर्म करोति' पनाति, चशम्दान्मपापादादिना च Page #318 -------------------------------------------------------------------------- ________________ पापकर्म समुचिनोतीति गाथार्थः ॥ ५ ॥ आदित्ती विकरोति परावं, मंता उ एतसमाद्दिमाहु | बुद्धे समाहीइ रते विवेगे, पाणातिवाता विरते दिप्पा ॥ ६ ॥ व्याख्य- समिक्षुरादीनवृत्तिः कृपणवनीपादेरित्राहारार्थी दीनसिः एवम्भूतोऽपि पापकर्म करोति, आदारार्थी दीन मजनू पापकर्म एवं यो भावरूप ज्ञानसमाधिरुवं तीर्थरा संसारोचारणायाहुः । कोऽर्थः । यो भावसमाधिः स एव संसारणायालं तदेवं 'बुद्धो' अवगवतश्थः ज्ञानादिके समाधौ एकान्त खोरपादके 'रतो' व्यवस्थितः, विवेके चाहारोपकरण कषायपरिस्यागरूपे रतः सम्भूतो भवति । प्राणातिपातविरतः समामनुगतः स्थितात्मा स्यादित्ति गाथार्थः ॥ ६ ॥ किश्च सबं जगं तू समयाणुपेही, पियमध्वियं कहलाते णो करेजा । उट्ठाय दीणोव पुणो विसनो, संपूयणं वेव सिलोयकामी ॥ ७ ॥ पाया - 'सबै जगत् ' सबशवरं प्राणिसमूहं समतानुप्रेक्षी ' समतापत्रयकः समनुमिश्रा, समतायुक्तस्य न प्रियमप्रियं वा कुर्यात्, पशु मिश्रामाबाद। ईशो हि साधुः सम्पूर्ण मावसमाधियुक्तो मवधि । कभिस्परीप है स्वर्जितः संयम दीनवामालरूप विषयार्थी विषण्णः पुनर्गृहस्थस्वं प्रतिपद्यते । गारवत्रयगृद्धः पूजा सरकाशभिलाषी रूपात् Page #319 -------------------------------------------------------------------------- ________________ SHAN - | भाषे दीनः सन् पार्श्वस्थादियाचे भजते । कश्चित्यूमन यसपात्रादिना प्रार्थयेत् । श्लोककामी-मामाची व्याकरणगणिवज्योतिपनिमिवशाखाणि पठति कश्चित्स भाषसमाधिभ्रष्टो भवेदिति गाथार्थः ।। ७ ।। किन अहाकडं चैव निकाममीणे, निगामचारी प विसण्णमेसी । इत्थीस सत्ते य पुढो य बाले, परिम्गहं चेव पकुवमाणे ॥ ८॥ __व्याख्या-साधूनाधाय तं आहारोपकरणादिक 'निकाममीण' [ अत्यर्थ ] प्रार्थयते, तथा आधाकर्मादीनि तमिमिनं निमन्त्रणादीनि वा चरति । संयमोयोगे विषण्णानां पार्श्वयादीना त्रिपण्णभावमेपते, सदनुवाने विषण्णः संसारपशयसनो भवति । तथा 'पालो 'SA- स्त्री ' पृथक' सभापितहासतातोपागेपासकः, द्रव्यमन्तरेण न तत् प्राप्ति भवतीति विचिस्य द्रव्योपार्जनाय परिग्रहमेव प्रनि पार फर्म सचिनीतीति गाधार्थः ।। ८ ॥ बेराणुगिद्धे णिचयं करोति, इओ चुते से वुहमट्ठदुग्गं । सम्हा उ मेधावि समिक्ख धम्म, चरे मुणी सबओ विष्पमुक्के ॥ ९॥ प्यारूपा-येन परोपतापरूपेण कर्मणा वैरमनुलख्यते जन्मान्तस्यतानुयायी भवति, तत्र गृदो रैरानुगृहः । पाठा|तरे 'आरंभसत्तो 'ति आरम्मे-सावधानाने सक्तो निस्तुकम्पा सन् 'निष' कर्मोपादानरूपं करोति । म | परम्भूतः उपात्तरः कतकर्मोपचयः इवा स्थानापतो-मृतो जन्मान्तरमनुप्राप्तः सन् 'दुखं' नरकादियायनास्थानं -* Page #320 -------------------------------------------------------------------------- ________________ अथती ' दुर्ग' विषमं दुरुत्तारं उपैति । यय एवं तस्मान्मेघावी - विवेकी सम्पूर्ण माचिगुणं जानन् धर्म्म तचारित्ररूपं 'समीक्ष्य पर्यालोच्य इनिः साधुः सर्वतो विप्रमुक्तः संयमानुष्ठानं चरेत् ' अन्य तिष्ठत् । योषित्-आरम्यादिसादिप्रयुक्तोऽनिश्रित भाषेन विहरेदिति गाथार्थः ॥ ९ ॥ · आयं न कुजा इह जीवियट्ठी, असजमाणो य परिवएजा । निसम्म भासी व विणीय गिद्धि, हिंसत्रियं वा ण कई करेजा ॥ १० ॥ 7 · 1 व्याख्या - साधुरिहासंयम जीवितार्थी ' आयं द्रध्यादिलाभ न कुर्यात्, द्रव्यसश्वयं न कुर्यात् । पाठान्तरे'छंद पण कुला' छन्द - प्रार्थनाऽभिलापं इन्द्रियाणां स्वस्वविषयाभिलाषं वा न कुर्यात् । असज्जमानः ' गृहपुत्रकलप्रादिषु सङ्ग-प्रतिम अकुर्वन् परिव्रजेत् उद्यतविहारी मयेत् । किं कृपा ? ' विनीय ' अपनीय गृद्धिं विषयेषु 'निश्चय ' सम्यगवगम्य-पूर्वोतरेण पर्यालोच्य भाषको मयेद ' हिंसयिं वा पाक करेजा ' हिसान्त्रिता- प्राण्युपमर्द रूपां कथा न कुर्यात् यदात्मनः परेषच कम्पादानभूतं वचो न भाषणीयं “ जेणे परो दूमिज्जह, अबराहो होइ जेण भविषणं । अप्पा पकड़ किलेसे, तं न हु जंपति गीघस्था ॥ १ ॥ " एतावता 'अनीत पिमत स्वादक मोदत हव छिन्त प्रहस्त पचसत्यादिकां पापोपादानभूतवाचं भाषेत इति गाथार्थः ॥ १० ॥ १] पम्प पराधी भवति येन भणिवेन । आमा पतति कलेदो, वमेव प्रहपस्थि गीतार्थः ॥ १ ॥ Page #321 -------------------------------------------------------------------------- ________________ ' आहाकडं पा न णिकामषज्जा, निकामयंते य संथवेजा । धुणे उरालं अणुवेहमाणे, चिच्चा ण सोयं अणुवेक्खमाणे ॥ ११ ॥ व्याख्या-'आषाय कुन साधूनुद्दिश्य कृतं आहारजात निश्चयेन न कामये-माभिलपेत् । ' निकामयतो निश्रयेन । अभिलपतः औदेशिकं मोजनं पावस्थादीन् न संस्तयेनोपहये तेर्षा साई संस्तवं न कुर्यात् । 'धुणे उरालं' औदारिका रीरे धुनीयात्-कुशं कुर्यात् । फर्मनिरामनुप्रेक्षमाण औदारिक शरीरं विकृष्टतपसा कशयेत् । अथवा बहुजन्मान्तर- 2 सचित कर्म उदारं ' मोचं अनुप्रेक्षमाणः धुनीयात् , सस्मिश्च धूयमाने कशी भरति शरीरे कदाचिच्छोको स्यात् , तब व त्वच्या पारितोपकरणवनिर्मोहः मन् शरीरं धुनीयात् , न भरीरे प्रतिषन्वं कुर्यादिति भावः । इति गाथार्थः ॥ ११ ॥ पगत्तमेयं अभिपस्थएखा, एवं पमोक्खो न मुसंति पास । एसप्पमोक्खो अमुसे बरेवि, अकोहणे सञ्चरते तवस्सी ॥ १२ ॥ व्याख्या---साधुरेकत्व-ममहायस्वमभिप्रार्थयेत् , एकत्याध्यवसायी स्मात् , पसः संसारे जन्ममरणरोगोकाकुले मकर्ममा पिलुप्यमानानां प्राणिनां न कवित्राणसमर्थः सहायः स्यात् । यता-"एमो मे सासो अप्पा, नाणसणसंधुओ । सेसा मे पाहिरा भाषा, सत्ये संजोगलकवणा || १ ||" तथा अनया एकस्वभावनपा 'प्रमोक्षः । ११को मे शाधत आस्मा, पानशेमसंधुतः । षा मे पाया भावाः, सर्वे संयोगलमणाः ॥ १ ॥ Page #322 -------------------------------------------------------------------------- ________________ विमुक्तता स्यात् । ' न चैतन्मृषा 'नालीकं हस्येवंप पर एक विधाय सत्यपायमेव । तथा वरोऽपि प्रधानोऽप्ययमेव मात्रसमाधिर्वा अथवा यस्तपस्त्री- तपोनिष्टद्धदेहः अक्रोधनः अपाना मायः अलोमश्र सत्यरतः एष एव प्रमोक्षः ' अषा' सत्यो ' वर ' प्रधानश्च वर्त्तते इति गाथार्थः । १२ ।। किन 4 इत्थी या आरय मेहुणा उ, परिग्गदं चेत्र अकुलमाणे । उच्चाषसु विससुताई, निस्संसयं भिक्खु समाहिपते ॥ १३ ॥ व्याख्यादिरूयमानुषतिर्यग्रूपासु खीषु विविधास्त्रपि विभूतासु यन्मैथुनं तस्मादासमन्ताम रतो-निवृचा, तुशब्दासिपा[[]]निथ तथा परिग्रहं चार्थन्, उच्चावचेष्वपि विषयेषु रागद्वेवरहितः, तथा 'जायी' बकाय रखकः ' निःसंशयं निषयेन परमार्थतो भिक्षुरेषम्भूतः समाधि प्राप्तो भावसाधुर्भवतीति गायार्थः ॥ १३ ॥ सावताविषयेभ्यो नित एव माषसमाधियुक्तो भवतीत्याह अरई रई व अभिभूय भिक्खू, तणाइफासं तह सीयफासं । सेउं [30] ] च दंसं च हियासमुज्जा, सुब्भिं च दुब्भिं च तितिक्खया ॥ १४ ॥ - पुनः साधु की शो भवति ? संपमे अतिं असंयमे च रति अभिभूय ' निराकृत्य निष्काश्वानया तृणादिकान् स्पर्शान् पपस्तथा निम्नोषतभूप्रदेशस्पशीष सम्यगविसदेत । तथा शीतोष्ण-दंश-मशक - क्षुत्पि · Page #323 -------------------------------------------------------------------------- ________________ | || पासाविकान् परीपहान् मचोभ्यतया निगर्थमध्यासयेत्-बधिगहेत । तथा मृगभिगा दुरभिगम्यं च, घशदादाकोष NARधादिकांच परीपहान् समास्तितिक्षयेदिति गाथाथैः ।। १४ ॥ किंवान्पत् गुप्तो वईए य समाहिपचो, लेसं समाइड परिवरजा । गिह न छाष नवि छावएजा, संमिस्सभावं परहे पयासु ॥ १५ ।। ... व्याख्या-'वाचा गुसो' भौनयती सुपीलोचितधर्मसम्बबभाषी येत्येवं मावसमापि प्रा मवति । तपा रखा भी तेजोलेपाविकां 'समाहत्य' उपादाय अशुद्धां च कृष्णादिकां लेश्या परिहत्य 'परि' समन्तास्सयमानुष्ठाने 'प्रजेत' मच्छेन् । तथा गृह स्यतोऽन्येन पा न छादयेत् , तथाऽपरमपि गृहारे संस्कार मर्याद, उस्मयत् परकृतरिझनिवासिवासाधो, अन्यदपि गृहस्थकर्तव्यं न कुर्यात् । तथा प्रजासु-[स्त्रीषु ] सम्मिथमा प्रमात् । एतदुक्तं भवति-प्रवजिसोऽपि पपनपाच नादिको क्रियां कुर्वन् कारयश्च गृहस्थी सम्मिश्रमावं भजते, यदि पा 'प्रआसु 'श्री स्वीमिर्श सह यः सम्मिश्रीमानस्तं अविकलसंपमार्थी परित्यजेदिति गाथार्थः ।। १५ ।। किच जे केइ लोगमि उ अकिरियआया, अन्नण पुछा धुयमादिसति । आरंभसत्ता गठिता य लोए, धम्म न याणति विमुक्ख ॥ १६ ॥ ध्याफ्या-ये केचन अस्मिल्होके अक्रिय आत्मान एवं मन्यन्ते, अक्रियात्मानस्तु सॉख्यास्तेषां हि मते सर्वस्वापिस्था Page #324 -------------------------------------------------------------------------- ________________ 79 | दात्मा निष्क्रियः परखने, तथा पोक-" अकर्ता दिर्गणो मोक्ता, र कपिलवर्वाने " इति मनात । अक्रिपमेदारमा ताई कथं मोक्षावाति १ एवं पृष्टाः सन्तस्ते साँख्याः अक्रियेऽप्यात्मनि 'धूतं' मोक्ष प्रतिपादयन्ति, वेड व पचनपाचनरादिक स्नानार्थ जलावगाहनरूपे पारम्मे-सावघे सकाः, गृहाः लोके, मोक्षकोतुभूत धर्म श्रुतधारिवाण्यं न जानन्ति, कमार्गग्राहिणो न सम्यगपगच्छन्तीति गाचा: ।। १६ ॥ पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो य वायं । जायस्स बालस्स पकुछ देहं, पबहती वेरमसंजतस्स ॥ १७ ॥ पाख्या- पृथक्छन्दाः ' पृथगभिप्रायाः, इहास्मिन्मनुष्यलोक मानवाः सन्ति । इह मनुष्यलोके ये केचन मानषाः | प सन्ति ते सर्वेऽपि पृथगभिप्रापा एष सन्ति । अथं पृथगभिप्रायाः ? क्रियाप्रक्रिययोः प्रधवेन, एके किपाषाविना एके. ऽक्रियावादमाभिताय । एके बदन्ति-"क्रियेव फलदा पुंसां, न ज्ञान फालय स्मृतम् । यता श्रीमतमोगज्ञो, न ज्ञानात्मुखिनो भवेत् ॥ १॥" इति क्रियावादिनो पदन्ति । अन्ये एतस्यियेण्ड प्रक्रियावादमाषिताः, षं च नानाऽभिप्राय मानषाः क्रियाऽक्रियाविक प्रयम्वादमाश्रित, मोक्षकहेतु धर्ममजानामा, बारम्ममग्नाः, इन्द्रियषशगा सातगारकाश्रिताश्चैतन्कुर्वन्ति–जावस्य 'बालम्प' सदसद्विवेकषिकलस्प सुस्वैषिणो देहं खण्डशः कृत्वाऽऽमना सुनाम x समस्तमोगुणै रहितः। Page #325 -------------------------------------------------------------------------- ________________ Hश पादयन्ति, तवेषं परोपपातक्रियया तेषां जन्मान्तरमतानुगन्धि और चीते, को भावः ? हिंसादिषु फर्मसु प्रातस्य निरनुकम्पश्य पा जाता प्रगल्भता-बाय, त्या वैरमेव प्रवाईत इति गाथार्थः ॥ १७॥ अपि प __ आउक्खयं चैव अबुज्झमाणे, ममा से साहसकारि मंदे । अहो य राओ परितप्पमाणे, अट्ट सुमूढे अजरामरुन ॥ १८॥ पारुपा-कधिन्य आयुक्षयं अजानन् पारम्भपातो 'ममाइ पति किमुच्यते ? ममत्वषान् भपति+ ' इदं मे || अहमस्य स्वामी' इस्पे । 'मन्दो ' माला साहसकारी स्याव , फाममोगैम्बसमा सन् अहि रात्रौ च द्रव्यापी मम्मणपणिग्यहा“ध्यानध्यायी . कायेनापि क्लिश्यने । यता-" अजरामरषद्बाला, विस्तश्पते धनकाम्यया। शाश्वतं जीवितं चय, मन्यमानो धनानि च ॥ १ ॥" तदेवं अटे-इति आसध्यानी-मृताः मुमूहः अजरामस्वदारमानं मन्यमानोऽपगाभाष्यष सायोऽहर्निश्चमारम्भे प्रपर्वत इति भावार्थः ॥ १८ ।। अपि प जहाहि वित्तं पसवो य सवे, जे बंधवा जे य पिया य मिसा। + " यथा फबिणिग्माता केशेन बहुमूल्य रस्नानि प्रायोजयिन्या बहिरावासितः । स च 'रामचौरदायादमयादात्री रस्नान्येवमेवं नमरे नयामी, स्येवं विचाराइलो निवाश्चयं न धावत्रान् , दिवैव रत्नानि प्रवेशयन् राजपुरुषैतो रत्नानि गृहीतानि ति" इ० । Page #326 -------------------------------------------------------------------------- ________________ लालप्पती सेवि य पद मोई, अन्ने जणा तं से हरति वितं ॥ १९ ॥ इयारूपा-'वि' द्रव्यजातं तथा 'पशयो' गोमहिण्यादयस्तान् ‘जहाहि परिस्पज, तेषु ममत्वं मा कथा II प्रान्मषा:-पित्रादयः बारादयश्च प्रियमित्रा सहपावकीरितादयः, एतेऽपि मातापित्रादयो न किचित्तस्य परमार्थतः कुर्वन्ति, सोऽपि च वित्तपशुबान्धवमित्रा अत्यर्थ पुन:पुनर्वा लपति-लालप्यते, असमाधिवान पुनःपुनर्मपते, यष प्राप्युपमनोपार्जिवं विषं, बदन्ये जनाः ‘से' तस्यापहरन्ति जीवत एष [वा, तस्य ] मृतस्य च क्लेन एव केवलं १ पापबन्धो मरवा पापकर्माणि परित्यजेतपयरेदिति गाथार्थः ॥ १९ ॥ सीहं जहा खुइमिगा चरंता, दूरे चरंती परिसंकमाणा। एवं तु मेहावि समिक्ख धम्म, दूरेण पावं परिवबएजा ॥ २० ॥ ____ यारूस-या क्षुद्रमगाबरन्तो-ऽटच्यामटन्तः सर्वतो विम्यतः परिश्रमानाः सिंदं व्याघ्र वा आत्मोपद्रवकारिण || दरेण परिहत्य परन्ति, एवं मेघाषी धर्म ' समीक्ष्य' पर्यालोम्य 'पाप' कर्म दरेण परिहत्य परिप्रजेव, संपमानुष्ठायी | अपचारी च मषेन् । पापं ' (ना) सावधानुष्ठान सिंहमिग मृगः स्वहितमिच्छन् परित्यजेदिति गाथार्थः ॥ २० ॥ संबुज्झमाणे उ गरे मतीमं, पाबाउ अप्पाण निवडूएज्जा। हिंसप्पसूयाई दुहाई मत्ता, वेराणुवंधीणि महाभयाणि ॥ २१ ॥ Page #327 -------------------------------------------------------------------------- ________________ व्याख्या-संध्यमानो नो मतिमान् पापादास्मानं निश्र्चयेत् । किं कृत्वा! 'हिंसा' प्रावीण्यपरोपण, तया प्रसूतानि | पान्य शुभकर्माणि, तानि दुःखोत्पादकानि पन्ते, तथा चरानुबन्धीनि-जन्मशतसहस्रदुर्मोपानि, अत एव महापानीस्येवं - मत्वा मतिमानात्मानं पासानिलिनीदिति गापाः । मुसं न बूथा मुणि असगामी, णिवाणमेयं कसिणं समाहिं ।। सयं न कुज्जा उ न कारवेज्जा, करतमन्नपि य नाणुजाणे ॥ २२॥ व्याख्या-'आप्तः ' सशस्तदुपदिष्टमार्गगामी ' मुनिः ' साधुषाबाद-मयथार्थ म यूयात् , सत्यमपि प्राण्यIN पातकं न षदेत , एतन्मपारादवर्जनं 'कृत्स्ने' सम्पूर्ण भाषसमाधि निर्माण पाहुः, तदेणे सुपावादमन्येषां पा प्रतानामसि || पारं स्वयमारमना न कुर्यात् , नाप्यपरेण कारयेतथा पुन्तमप्यपरं नानुमन्येत इति गाथार्थः ॥ २२ ।। उचरगुणानधिकृत्याह मुछे सिया जाए न दूसएज्जा, अमुहिछप ण य अझोववक्ने । __बितिमं विमुक्केण य पूयणही, न सिलोयकामी य परिवरजा ॥ २३ ॥ पाण्या-'' निर्दोषे स्याव-कदापिनाते प्राप्त सस्याहारे साथ गगडेवाभ्यां न दूषयेत् , तबाहारे न मूछितN] जमूञ्छिता, सकवपि छोमनाहारलामे सनि गृद्धिमामाहारपति । अतिमान् संयमे, मिक्ता-समासम्बन्मरेग Page #328 -------------------------------------------------------------------------- ________________ अन्वेन विप्राक्ता, तथा अन-बसपात्रादि, तेनार्थ:-पूजनार्थः, म पूजनार्थी, तदेवम्भूतो न भवेत् । तथा न लोककामी-कीत्यर्थी काशन क्रियां कुर्यादिति, निर्जरार्थी संयम पालयेदिति गाथार्थः ।। २३ ।। निक्खम्म गेहाउ निराबकखी, कार्य विउसेज नियाणछिन्ने । णो जीवियं णो मरणाभिकंखी, चरेज भिक्स्त्र बलया विमुझे तिमि ॥ २४ ॥ ___ व्याख्या-गृहानिस्सृत्य ' निष्क्रम्य च' प्रजितोऽपि भूत्वा जीवितेऽपि निराकाझी 'कार्य' शरीरं ' पुत्सृज्य' AI निम्नतिकर्मतया चिकित्सादिकमवंग्छि अनिशानो भवेत् । तथा जीवितं मरण प नाभिकार भिक्षुः ' साधुः 'रल पात् ' संसारवल पात् कर्मपन्धनाचा विप्रमुक्ता संयमानुष्ठानं चरेव, पतिः परिसमाप्त्यर्थे, प्रवीमीति पूर्वषत् ॥ २४ ॥ محمدالسعدامها مسميابيمه سمیه عهده مهنهميعهميعها فهي سعيه ليحه لمحه السعداتها للعاميين المهنا ___ इति श्रीपरमसुविहितखरतरगच्छविभूषणश्रीमत्साघुरङ्गगणिषरसकलिताया श्रीमत्रकताकदीपिकापा दशममध्ययन समाध्याय समाप्ठमिति ।। Anmrammarum.samrammamr Page #329 -------------------------------------------------------------------------- ________________ अथैकादशं मार्गाध्ययनम् । उ दशममध्ययनं, अथैकादशमं प्रारभ्यते मार्गाध्ययनम् , तत्रेयमादिगाथाकयरे मग्गे अक्खाए ?, माहणेण मईमया। जं मगं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥ ध्यानपा-सुधर्मस्वामिन प्रसि जम्धूम्वामी पाह- कतर किम्भूतो माग्गोऽपवर्गावातिसमर्थ। प्रतिपादितो ? मगषता || माइनेन मतिमत्ता, मनि:-केवलशानाख्या यस्यास्त्वमौ मतिमस्तेिन, यं प्रशस्त मात्रमार्ग मोक्षगमनं प्रति प्रगुणं अजु-भव, वदेवम्भूतं मार्ग-ज्ञानदर्शन चारित्रात्मक प्राप्प लब्ध्वा प्राणी ओषमिति भवौघ-संसारसमुद्रं तरति, अत्यन्तदुस्तरमपि हेलया | प्राणी तरति इति गाथार्थः ॥ १॥ स एव पृच्छका पुनरप्यार तं मग्गं णुत्तर सुद्धं, सचदुक्खविमोक्षणं । जाणासि णं जहा भिक्खू!, संनो हि महामुणी! ॥२॥ ___गाण्या-पोऽसौ मार्गः सम्वहिताय सर्वज्ञेनोपदिष्टस्त मार्गमनुत्तर-सर्वोस्कृष्ट, सर्वदाखेभ्यो विमोचक, हे भिधो यथा | | वं जानीषे 'ण'मिति वाक्यालकारे, हे महाने । तथा खं [न:-अस्माकं ] कवयेति ॥२॥ पाप्यामाकं युष्मत्प्रत्ययेनेव प्राचिः स्यात्तथाऽप्यन्येषां मया किम्भूतो मार्गः कपनीयः ? इत्यभिप्रायवानाजह णो केहे पुच्छेज्जा, देवा अदुव माणुसा । तोर्स तु कयरं मम्गं, आइक्खेज ? कहाई गो॥३॥ Page #330 -------------------------------------------------------------------------- ________________ व्याख्या- ' यदि ' कदाचिचो ऽस्मान् केचन सुलमबोधयः संसारमयोद्विग्नाः सम्पमा पृछेयुः केते ? देवास्तथा मनुष्याः, तयोरेव प्रश्नसद्भावात् न तिर्यमैरथिका । पृच्छेयुः अथ तेषां पूछतां कवरं मार्गमहमायास्वकष्ये १, देवदस्माकं त्वं जानानः कथयेति गाथार्थः ॥ ३ ॥ एवं पृष्टः सुधर्मस्वाम्याह जड़ को केइ पुच्छेजा, देवा अबुव माणुस । तेसिमं पडिसाईजा, मग्गसारं सुणेह मे ॥ ४ ॥ ' व्याख्या---' यदि कहानी-ष्मान देश मनुष्याः सम्भाग पृच्छेयुः तेषां पृच्छत इयमाणं षड्जीवनिकायश्चाप्रवणं ज्ञानदर्शनचारात्मकं मुक्तिमार्ग प्रसाधकं प्रतिकथयेत् मार्गसारं मार्गपरमार्थ, यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तन्मे - मम कथयतः शृणुत यूयमिति गाथार्थः || ४ || पुनः सुधस्वाम्याद— 2 1 अणुपुत्रेण महाघोरं, कासवेण पत्रेइयं । जमादाय इओ पुत्रं समुदं वत्रहारिणो ॥ ५ ॥ व्याख्या—यथाऽहं अनुपूर्वेण ' अनुपरिपाट्या कथयामि तथा मृणुत यूथम् किम्भूतं मार्ग ? कापुरुषः साम प्रवेशपत्-दुरध्यवसेत्त्रान्महाघोरं - महाभयानकं 'काश्यपेन भीवर्द्धमानस्वामिना 'प्रवेदितं प्रणीतं मा कथयि व्यामीत्यनेन स्वमनीषिकापरिहारः कृतः । यं शुद्धं मार्गमुपादाय इस ' इति सन्मार्गोपादानापूर्ण - मादामेष दुस्तरं सं सारे महापुरुषास्तरन्ति व्यवहारिणो मानपात्रेण समुद्रभित्र यथा हि सायात्रिका वणिजो पानपात्रेण समुद्र तरन्ति तथा माधवोऽपि सम्पग्दर्शनादिना मार्गेण दुस्तरमपि मनौषं वरन्तीति गाथार्थः ।। ५ । 6 1 Page #331 -------------------------------------------------------------------------- ________________ E . - - | अतरिंसु तरितेगे, सरिस्सति अणागया । तं सोचा पडिवखामि, जंतयो ! तं सुणेह मे ॥ ६ ॥ Nil ण्याख्या-मार्ग समाश्रित्य नवोऽनन्ताः सत्या अशेष कर्मक्षयात् संसारमतीधु-स्तीर्णवन्तः, साम्प्रतमपि संख्येया|| स्वरन्सि, महाविदेहादौ सर्वदा सिदिस-दावात् , अनागते च काले अनन्ता एप जीवास्तरिष्यन्ति । एवं कालत्रयेऽपि संसार समद्रोतारकं भाषमाग्न तीर्थकादिरूपदिर, नाई सम्यक श्रुत्वा युस्माकं प्रतिपादयिष्यामि । सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूना कथयतीति, एतदेय दर्शयितुमाह-हे जन्तयो ! अभिमुखीभ्य तं-चारित्रमार्ग मम कपपता | | भूयुत पूमिति गाथार्थः ।। ६॥ चारित्रमार्गस्प प्राणातिपातविरमणमूललारपूर्व जीवस्वरूपनिरूपणार्थमाहपुढपीजीया पुढो सत्ता, आउजीवा तहाऽगणो । बाउजीना पुढो सत्ता, सणरुक्खा सबीयगा ॥७॥ यारूपा-पृथिधीजीवास्ते च प्रत्येकशरीरुपात पृथक ' प्रत्येक सपा-जीचा अपगन्तव्याः। तथा आपा-अग्निकायाश्च तथाऽपर बापुजीवाः, एते सर्वेऽपि पचमचा-प्रत्येकशरीरिणा, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीति । तत्र मनस्पतिकायो द्विधा साधारण प्रत्येकम । तत्र सणानि-दादीनि प्रवाश्य-महकारादपः । सपीजाश्च[सह पोजेः] शालिगोधूमादिभिर्वसन्त इति सपीजका | पो सर्वेऽपि वनस्पतिकायिका: अवगन्सध्या इति गावार्थः ।।७।। | अहावरे तसा पाणा, एवं छकाय आहिया । इचाव एष जीवकाए, नावरे विजई काए ॥८॥ Page #332 -------------------------------------------------------------------------- ________________ व्याख्या-मुगमैव, x नबर-एतावन्त एव जीषाः पनकायलक्षणाः, नापरे केचन जीषाः सन्तीवि गावार्थः ॥ ८॥ . | सबाहि अणुजुत्तीहिं, मइम पडिलोहिया। सबे अकंतदुक्खा य, अतो सबेन हिंसया ॥९॥ श्याख्या-सर्वाभिरप्यनुयक्तिभिः-पृथिव्याविजापानकायसापान अनुसामा मसिमा धिव्यादिजीपनिकायेषु जीनरर्य प्रसाध्य 'प्रत्युपेक्ष्य' पर्यालोच्य, तथा सर्वेऽप्यकान्तदासा:-दालदिपः मुलार्थिनष [इति ] मत्वा || | मतिमान् सर्वानपि प्राणिनो न हिस्याविति मनोकायकर्मभिः कुसकारिवानुमतिमिव नवकेन मेदेन प तत् पीकाकारिण || उपमर्दाभिषर्तनीयमिति गाथार्थः ॥९॥ पयं खु नाणिणो सारं, जंन हिंसंति कवण । अहिंसा समयं चेव, पतावतं विजाणीया ॥१०॥ व्याख्या-+एतदेव ज्ञानिनो शानस्य सारं यरकचान प्राणिनमनिष्टावं सुखार्थिनं न हिनस्ति, विदितागमार्थस्यैसदेष सारं-यन प्राणातिपासाभिषन, बानमपि परमार्थतस्तदेव-पत्किश्चित्पाणातिपाताभिवर्तन, प्राणीपीडाकारिणो ज्ञानमपि अक्षानमेवेति सरवं, यता-"किताए पदियाए, पयकोडीए पलालभूपाए । जरिधत्तियं न नायं, परस्स पीहान x" अथापरे प्रसाः प्राणिनो-द्विनिचतुष्पवेद्रिया, एवं पटकाया आख्यातास्तीकृतिः।" इति हर्ष। +" खुर्वाक्यालङ्कारे निमये वा" इति हर्ष । किसया पठितया पपकोट्या पल्लालभूतथा । यौतापत्र मातं, परस्य पीथा न कस्या ॥ १ ॥ 34 Page #333 -------------------------------------------------------------------------- ________________ कायच्या || १ | " "देवमहिंसाप्रधानः समय आगमः, तमेवम्भूतं अहिंसाप्रधान श्रागमं एतावन्तमेव विज्ञाय, किमन्येन बहुदापरिज्ञानेन ? एतावतैव कार्यसिद्धेः एतावता अहिंसामधानं समयं शात्वा न हिंस्यात् कञ्चनेति गाथार्थः ॥ १० ॥ साम्प्रतं क्षेत्रपाणातिपातमधिकृत्याह अहे तिरियं च जे केछ तस्थावरा । सङ्घस्थ विरति कुजा, संति निवाणमाहियं ॥ ११ ॥ व्याख्या - ऊर्ध्वमस्ति च ये केचन प्रसस्तथा स्थानास्तत्र सर्वत्र असस्थावरमेदभि विरतिं प्राणातिपातनिर्यात् परमार्थत एवमेषासौ वा भवति यदि शास्त्रा प्राणातिपातनिवृत्तिर्विधीयते, तनिश्वेश्व परेषामात्मनश्च शान्विते, पतो विरतिमसो नान्ये केचन विम्यन्ति नाप्यसौ भवान्तरेपि कृतविद्धिमेति । तथा निर्माणमप्येतदेव यत्प्राणातिपादाभिवर्त्तनं, शान्तिस्तथा निर्वाणमिति मत्वा प्राणातिपापनिवृचि कुर्यादिति गाथार्थः ॥ ११ ॥ किपभू दोसे निराकिया, ण विरुज्झेख केणई। मणसा वयसा चेत्र, कायसा चेव अंतसो ॥ १२ ॥ "ब्याख्या - प्रभुर्वश्येन्द्रियः, स एवम्भूतो 'दोषान् ' मिध्यात्वाविरतिप्रमादकषापयोगा निराकृत्य केनापि प्राणिना सार्द्धं न विभ्येषन केनचित्सह विरोधं कुर्यात्, मनसा वचसा फापेन ' अन्वशो' यावजीवं न केनापि सह बिरोध कुर्यादिति गाथार्थः ॥ १२ ॥ संडे से महापात्रे, धीरे दत्तेसणं चरे । यसणासमिए निश्शुं वज्जयंते असणं ॥ १३ ॥ Page #334 -------------------------------------------------------------------------- ________________ ब्यारूपा आश्रमद्वारनिरोधेन संवृतः समिक्षुर्मदाः- विबुद्विग्न दयामेषां चरेत् पचणीयं गृह्णातीत्यर्थः । एवंविधः साधुः एषणासमितः अनेवणां वर्जयन् संगममनुपालये देति गाथार्थः ।। १३ ।। अनेषणीय परिहारमधिकमा भूबाई व समारम्भ, तमुद्दिस्सा थ अं कडं । तारिसं तु न मिहिजा, अन्नपाणं सुसंजय ॥ १४ ॥ व्याख्या - भूतानि समारभ्य ['तं '] साधुमुद्दिश्य साध्यर्थं 'पस्कृतं तदुपश्पितमाहारोपकरणादिकं वाध्य भ पानकं च सुसाधुर्न गृहीयात् नाभ्यचरेत् । एवं तेन माग्नुपालितो मवतीति गाधार्थः ॥ १४ ॥ किपूर्वकम्मं न सेवेना, एस धम्मे बुसीमओ । जं किंचि अभिकखेज्जा, सय्यसो तं न कम्पए ॥ १५ ॥ ब्याख्या – भाषाकर्माद्यविशुद्धि कोट्यवयवेनापि संपृक्तं पूतिकर्म प्रोच्यते तदेवं पूतिकर्मदोषदृष्टं आहारादिकं न सेनोव, एष धर्मः 'बुसीमओ' ति सम्यकसंयमषतः, अयमेव सम्यकमार्गी - साघुरशुद्ध माहारादिकं परिहरतीति । ता व मध्यशुद्धत्वेनामित किश्चिदस्याहारादिकं तत् सर्वशः सर्वप्रकारमध्याहारोपकरणं पूतिकर्म भोक्तुं न कल्पत इति गाथार्थः ॥ १५ ॥ किञ्च 4 नाणुजाणेजा, आयगुणे जिइंदिए । ठाणाई संति सङ्कीर्ण, गामेसु नगरे वा ॥ १६ ॥ व्याख्या - मर्मश्रद्धानता ग्रामेषु नगरेषु [व] 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत् स्थानाभितः कष Page #335 -------------------------------------------------------------------------- ________________ मोइन फिल वर्मथद्धालुतया कुपतहागनमनप्रपामत्रादिका x प्राण्युपमईकारिणी क्रिया कर्तुकामः कश्चिद्धर्मबुद्धधा पृच्छेन-पदई पतहागबननादिको पूर्वोको किया करोमि ? अस्ति कश्चिद्धर्मो न वेस्पेषं पृष्टः साधुः किं कुर्यात् । तत्र सदुप| रोषालयावा[i] प्राणिनो मन्तं नानुजानीयात् । किम्भूतः । आत्मना-मनोवाकायरूपेण गुप्ता आत्मगुप्तस्तथा जितेन्द्रियः सन् साधुः सावधानुष्ठान नानुमनोनित गानार्थः । " !! तहा गिरं समारब्भ, अस्थि पुनति नो थए । अहवा नस्थि पुग्नंति, एकमेयं महब्भयं ॥ १७ ॥ व्याख्या-केनचिद्रामादिना कूपवाननसत्रदानादिप्रयतेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्त्रिनास्तीत्येवम्भूता गिर 'समारम्य निशम्याऽऽथित्य का अस्ति पुण्यं नास्ति वा इस्युमपचापि महामपमिति मत्वा नानुमन्पेक्षति मायार्थः ॥ १७ ॥ किमयं नानुमन्येत ? इत्यादाणटूया य जे पाणा, हम्मति तसथावरा । तेसि सारक्खणट्राए, अत्यि पुतंति नो वए ॥१८॥ व्याख्या-अमपानदानार्थमाहारपदक व पथनपानादिरूपा क्रियया पखननादिकपा चोपाल्पयेतत्र पस्माइन्यन्वे पापायन्ते प्रसाः स्थावराम जन्तवस्तस्माषा (संरक्षणार्थ-रक्षार्थ साधुरामगुप्तोऽस्त्पत्र भवदीयेऽनुहाने पुष्यमित्येवं 1 IN नो वदेदिसि गाभार्थः ।। २८ ।। ययेवं नास्ति पुण्यमित्येवं ग्रूयादित्याइ x सन्नादिकां-पाचशाळादिकाम् । S - S Page #336 -------------------------------------------------------------------------- ________________ 444 जेसिं तं उवकप्पति, अन्नपाणं तहाविहं । सेसि लाभतरायंति, तम्हा णस्थिति नो वए ।। १९ ॥ | प्यारूपा-ऐपो जन्तूनां कृते तदमपानादिकं किल धर्मधुश्योपकल्पयन्ति-तथाविधं प्राण्युपमईदोषदुष्ट निष्पादपन्ति, तनिषेधे च यमाशेषा-माहारपानार्थिनां तलाभान्तरायो-विघ्नो भवेत्तदभावेन तु [३] पीडथेरम, तस्मात् कृपखननसत्रादि के कर्मणि नास्ति पुण्यमित्येषमपि नो अदिति गाथार्थः ॥ १९ ।। एनमेवार्थ पुनरपि स्पष्टतरं विभणिपुराहजे य दाणं पसंसति, वदमिछति पाणिणं । जे उण पडिसेइंति, वित्तिच्छेयं करिति ते ॥२०॥ ___व्याख्या-ये कंचन प्रपासत्रादिकं दानं पहना जन्तूनामुपकारीति 'प्रशंसन्ति' साषन्ते, ते परमार्थानमियाः प्रभसतरप्राणिना तत्प्रशंसाद्वारेण तेपो प्राणिनां ' वध' प्राणातिपातमिच्छन्ति, बदानं व प्राणातिपातमन्तरेण न भवेत् । ये पुनः किल सूक्ष्मधियो वयं-गीतार्था इत्येवं मन्यमाना बागमसद्भावमशानन्त! 'प्रतिषेधयन्ति' निषेधयन्ति तेऽस्यगीतार्थाः प्राणिनां 'इचिरछेद' लाभान्तरायं कुर्वन्तीति गाथा: ।। २० ॥ ___ तदेवं राज्ञा अन्येन षा ईश्वरेण कृपतहागयागसत्रदानाधतेन पुण्यसकाचं पटपक्षुभिर्यविधेय ठदयितुमाह-- दुइओ वि ते न भासंति, अस्थि वा नस्थि वा पुणो। आयं रयस्स हिचाणं, निमाणं पाउणंति ते॥२१॥ ___ व्याख्या-पपस्ति पुष्पमित्येवं वदेपुस्तदाऽनन्तानां जीवानां सूक्ष्मबादराणां सर्वदा प्राण त्याग एक स्पाय, प्रीगन Page #337 -------------------------------------------------------------------------- ________________ मात्र पुनः[सम्पाम] सपकालीय, अतोऽस्ति-पुण्यमित्येवं नो वदेत् । नास्ति पुष्प मिस्यपि न वक्तव्यं, इत्येवं यहां तत् प्रतिषेध एव सत्तो भवेत व प्रतिषेधे कृते सामन्तरामा म्यात् । ततो द्विधाऽपस्ति नास्ति या पुण्यमित्येवं ते साया पुनर्न मापन्त, किन्तु पृष्टै सहिर्मोनमेष समाश्रयणीयं, निर्वन्धे त्वस्माकं द्विपस्वारिंशदोषार्जित आहारः कल्पते, एवंविषविषयेऽस्माकं समथूणामधिकार एवं नास्ति सदेवमुभयवाऽपि भाषिते । रजसः' कर्मण 'जायो' लामो भवति + ततस्तमार्य रजसो का मौनेनानययभाषणेन या हिस्सा स्पस्या ते अनवप्रभाषिणो निर्वाणं-मोक्षं प्राप्नुवन्तीति गाथार्थः ॥ २१ ।। अपि - निबाणं परमं बुद्धा, णक्खत्ताण व चांदमा । तम्हा सया जप दंत, निवाणं संपए मुणी ॥ २२॥ | ज्यालया-येमा परलोकार्थिनां पुद्धानां निर्वाण, तत्परमं प्रधान, बुद्धास्तु निर्वाणमेवाभिसन्धाय प्रहला, बतस्त | एवं प्रधाना, नापरे इति । यदि का यथा नक्षत्राणां चन्द्रमाः प्रधानमावमनुमपति, एवं लोकस्य निर्माणं परमं प्रधानमेवं 'महा' अबगततयाः प्रतिपादयन्तीति । यस्माष निर्माण प्रमानं तस्मात्सदासर्वकाल 'निःसाधयंता' प्रयत्नवान | 'दान्त: इन्द्रियनौन्द्रियदमेन, निर्वाणमभिसन्धये-गिर्वाण २॥ बुज्झमाणाण पाणाणं, किश्चंताण सकम्भुणा । आधाति साहु तं दीवं, पतिद्वेसा पवुच्चसी ॥ २३ ॥ + यथा पोक्तमभ्य:-"सस्य वप्रे पापीनीतं हिमकरसवलं बारि पीत्वाप्रकाम, न्युजिम्माशेषकृष्णा: प्रमुदितमानसः पान्यसाची भवग्विालोगीते जखौधे विनकरकिरणेखनन्ता विनाश,तेनोदासीनमा जति मुनिगणः पवावाच्या विकाय ॥॥" इत्यादि। PLA L - - - - - - . . -.. - - . .. - ... . . सवात क्रिया Page #338 -------------------------------------------------------------------------- ________________ } - संसारसागरे मिध्यात्वरूपाचादिरुमानानां प्राणिनां तथा स्त्रकर्मणा निकृत्यमानानां छिद्यमानानां तीर्थदन्यो ना गणवराचार्यादिकः परमकारुणिकोऽत्यन्तवत्सलः संस्तेषां प्राणिनामाचा 'साधु शोभनं द्वीपमाख्याति मध्यादर्शनादिकं समाश्रिमति । षा सम्यग्दर्शनाद्यवाप्तिः प्रतिष्ठा' मोक्षाखनासि साध्या संसारअभिनिवारिणीति गाथार्थः ॥ २३ ॥ 1 कीबिधेन व अयमाश्वासद्वीपः कथ्यते इत्याह- आपसे सवा दंते, छिन्नसोप अणासवे । जे धम्मं सुखमकखाति, पडिपुन्नमणेलिसं ॥ २४ ॥ व्यापा-य आत्मगुप्ता सदा दान्तः तथा संसारोता तथा अनाभवः, स एव शुद्धं धर्मम ख्याति, नापः । की धर्म प्रतिपूर्णम् - सर्वविरतिरूपं, अनीनं निरुपम मिति गाथार्थः ॥ २४ ॥ तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो तिथ मन्नंता, अंत एते समाहिए ॥ २५ ॥ व्याख्या - तमेवं शुद्धं धर्म परिपूर्ण मनी हमजानाना 'अप्रबुद्धार' अविवेकिनः पण्डितमानिनो' वयमेव धर्मसम प्रतिबुद्धाः इत्येवं मन्यमानाः भावसमाधेः सम्यग्दर्शनाखवादन्ते - पर्यन्ते दूरे वर्त्तन्ते । ते च सर्वे परतीर्थिकाः द्रष्टया इति गाथार्थः || २५ || किमिति ते भावसमा धेरे वर्त्तन्ते वाह ते व बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोबा झाणं शिवायति, अखेयत्रेऽ[अ] समाहिया ॥ २६ ॥ Page #339 -------------------------------------------------------------------------- ________________ ன் म् । ८॥ व्यारूपा - ते च परतीर्थिकाः जीवाजीवादिनवानभिज्ञाः सन्तो 'बीजानि' शालिगोधूमादीनि तथा 'शीतोदकं अप्राकोदकं तच उद्दिश्य-तद्भकैर्यदादानादिकं निष्पादितं तत्सर्वमविवेकितया मुक्या, पुना रसलोलुपतथा औशिकभक्तकृते आ[ ध्यानं ] ध्यायन्ति । न डिकसुखार्थिनां परिग्रहारम्भिणां धर्मध्यानं भवति । तथा ते परतीर्थिकाः कथम्भूताः १ धर्माधर्मविदे अगास्तथा असमादिवा, १४ :- प्रायेणाध्यायिनस्त्वन्तोषिण एवं भवन्तीति गाथार्थः ॥ २६ ॥ 2 9 जहा काय काय, कुलला मग्गुका सिद्दी । मच्छेसणं श्रियायंति, झाणं ते कलसाइमं ॥१७॥ व्याख्या — यथा दङ्गायाः पक्षिविशेषाः मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति ते हि पक्षिणः आमिपजीविनो मध्यप्राप्ति ध्यायन्ति एवम्भूतं च ध्यानं आर्थरौद्रष्पानरूपतया इत्यन्त कलुषमधमं च भवतीति गाधार्थः ।। २७ । दान्तिकं दर्शयितुमाह एवं तु समणा एगे, मिच्छदिट्टी अणारिया । विसएसणं झियायंति, कंका वा कलसाहमा ॥ २८ ॥ व्याख्या -' एत्र' मिति यथा दङ्गादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तख्यायिनथ कलुषाधमा मन्ति एवं मिथ्यायः श्रमणाः अनार्याः शाक्यादयो विषयाणां प्राप्तिं ध्यायन्ति, राज्याभिनय कङ्कामा म न्तीति गाथार्थः ॥ २८ ॥ - Page #340 -------------------------------------------------------------------------- ________________ सुद्धं मगं विराहिता, इहमेगे उ दुम्मती । उमग्गगया हुक्खं, घातमेसंति तं तहा ॥ २९ ॥ ___व्य न्या. एके शापामा शुक्रमा सम्यग्दर्शनादिक मोक्षमार्ग कुमार्गप्रलपणया विराष्प इहा-स्मिन् | संसारे मोक्षमार्गप्ररूपणा प्रस्ताय षा एके-ऽन्यनी या 'दुर्मतयः । कमतयः । उन्माग्गेण ' संसाराबतारणरूपेण 'गता' प्रासाः सन्त उन्मागर्मागताः दुख-मष्टप्रकार कर्म असातोदयरूपं व नथा पात पान्नः सन्मार्गविराधनया उन्मार्गगमन | च एषन्ते अन्येपयन्ति, दुरस्त्रमरणे शतशः प्रार्थयन्तीति माधार्थः ॥ २९ ॥ अथ शाक्यादीनां दृष्टान्तपूर्वकमाजहा आसाविणि नावं, जाइअंधो दुरूहिया । इच्छती पारमागंतुं, अंतरा य विसीयती ॥३०॥ व्याख्या-यथा आन्यन्ध 'आमाविणी' तच्छिद्रा नावमारुम पास्मागन्तुमिच्छति, न चासौ मच्छिद्रतया पारगामी भवति, किन्तयन्ताले एच निमजतीति गाथार्थः ॥ ३० ॥ | एवं तु समणा एगे, मिच्छदिठी अणारिया । सोयं कसिणमावना, आगंतारो महाभयं ॥ ३१ ॥ ध्यारख्या-प्रयमेव श्रमणा एक शाम्पादयो मिथ्यादृष्टयोनार्या मावस्रोतः कर्माश्रयरूपं कृत्स्नं सम्पूर्णमापना: सन्तस्ते महाभयं नास्कादिस्वभावं दुःखमागन्तास-आगमनशीला भवन्ति । न तेषां संसारोदधेरास्त्राविणीं नाबो स्थरस्थितानामेयोचरणं भवतीति माथार्थः ।। ३१ ॥ एवं शास्थादयः श्रमणा मिष्याम्योऽना संसारस्रोतसमापनाः सन्तो महामयं नरकादिःलमा नुमन्ति, तत Page #341 -------------------------------------------------------------------------- ________________ इदमुपदिश्यते 1 इमं व धम्ममादाय, कासवेण पवेइयं । तरे सोयं महाघोरं, अत्तताए परिवए ॥ ३२ ॥ व्याख्या - इदं धर्म तचारित्रारूयं आदाय ' गृहीत्वा काश्यपेन ' श्रीवर्द्धमानस्वामिना प्रवेदितं संसारस्रोतः समुलष्य ' तरेत् ' पारगामी स्यात् । कथम्भूतं संसारस्रोत: ' महाघोर' दुरुतारत्वान्महाभयानकं तदेवं काश्यपेन प्रये दितं धर्म समादाय माधुरात्मत्रायी आत्मत्राणाय परिप्रजेत् संयमानुष्ठायी भवेदिति गाथार्थः ॥ ३२ ॥ - · विरए गाम मेहि, जे केई जगई जगा । तेसिं अत्तुत्रमायाय, थामं कुद्धं परिचय ॥ ३३ ॥ व्याख्या---प्रीमि यति संसारोवरे पृथियां जगा ' इति जन्तवस्ते सर्वेऽपि जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तत्पालने सामर्थ्य कुर्याद्वत्वेष संचमानुष्ठाने परिव्रजेदिति गाथार्थः ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह I अतिमाणं च मायं च तं परिक्षाय पंडिए । सबमेयं निराकिश्वा, निवाणं संघए मुणी ॥ ३४ ॥ “कपिञ्चास्यायं पाठ: - " हुआ निकावू गिलाणस्त्र, अगिलाए समाहिए ॥ " भिक्षुः- साधुग्नश्व वैषाश्यम कानो- परिभावाकुनमधिना-खानश्य समाविमुत्पादयन् । " इति हर्ष० । देवी 1 Page #342 -------------------------------------------------------------------------- ________________ व्याख्या-चारिखमतिक्रम्य यो [मानो] वर्चते सोऽतिमाना, चकासरकोषोऽपि परिगृनवे । एवमतिमायां अतिलोम च], समेवम्भवं कषाधमात संयमपरिपन्धिनं 'पण्डितो' विवेकी परिक्षाप सर्वमेनं संसारकारणभूतं कषायसमूह निराकल्प निर्वाणमनुसन्धयेव । ससिप कषायकम्पके न संपमा सम्यक सफलता प्रतिपद्यते । तदुक्का-सामनमणुचरंतस्स, कसाया जस्स उकडा टुंति । मम उरखपुषफनिफस्स चारित्तं ॥५॥" इनि, तस्मिनिष्फले न मोषसम्मकः, अतः कषायपरित्यागात् प्रशस्तभावानुसन्धानेन निर्माण माधयेदिति गापाथः ।। ३४ ॥ कि। संधए साहधम्म च, पायधम्म निराकरे । उवहाणवीरिए भिकरव, कोई माणं ण पत्थए ।॥ ३५ ॥ ___व्याख्या-साधुधर्मः शान्त्यादिको वशप्रकार सम्पन्दनचारिपाख्यो वा, ते प्राधुर्म मनुसन्धयेत्-द्धिमापा'पाप'पापोपा निकारण 'धर्म' पमानानं निराकुर्यात् । सथोपधान-तपः, पत्र पपाशच्या वीर्य । यस्य स उपधानवीयों भिक्षुः, क्रोध मानं च न प्रार्थयेन वर्द्धये हा इति गाथा: ॥ ३५ ॥ अधेवम्भृतं गात्रमार्ग किं बर्तमानम्बाम्येवोपदिष्टवान् । उतान्येपीत्येतदानश्याईजे य बुद्धा अतिकता, जे य बुद्धा अणागया । संति तेसिं पट्टाणं, भूयाणं जगती जहा ॥ ३८ ॥ व्याख्या-थे खुदा-स्तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ता अतिक्रान्तास्ते सर्वेऽपेवंविधं भावमार्गपदिष्टवन्तः । १ भामण्यमनुचरवः कषाय यस्योराटा भवन्ति । मन्येमपुष्पमिव निष्फळं सभ्य पारित्रम् ॥1॥ Page #343 -------------------------------------------------------------------------- ________________ Sr. El ॥ तथा ये जानागता- भविष्यदनन्त कालमाविनोऽनन्ता एवं तेऽप्येवमेवोपम्यसिष्यन्ति । चशब्दात् वर्तमान काल माविनः संख्येयास्तेऽप्येवमेोपदिशन्ति कुर्वन्ति च । एषा ते सर्वेऽप्येनं भाषमार्गमुक्तवन्तोऽनुष्ठितवन्तथ तेषां सर्वेषामप्यईत प्रतिष्ठान - माधारो मोक्षः, स शान्तिस्तेषां प्रतिष्ठानं को भावः १ यथा ' भूतानां स्थावरजङ्गमानां जगती ' त्रिलोकी प्रतिष्ठानं, एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठानाः, एतावता 'शान्तिः सर्वजीवानों दया, सैव सर्वधर्माणां मूलं म ऽप्यन्तः प्ररूपयन्तीति गाधार्थः ।। ३६ ।। " 1 अ णं श्रयमानं, फासा उंचावया फुसे । पण तेसु विणिचणेजा, वापशेव महागिरी ।। ३७ ।। व्याख्या—' अथ ' भावमाप्रतिपश्यनन्तरं तं भिक्षु स्पर्शाः परीषहोपसर्गरूपा: + , उच्चावचा गुरुलषवः 'स्पृशेः' अभिद्रवेयुः स च साधुस्रभितः संसारस्वरूपं विदन् कर्मनिर्जगे च मात्रस्तैः परीषोपन्यात् । न संयमानुष्ठानाद मनागपि बिचलेत् । किमिव ? महावातैरिव महागिरि - मेरुरिति गायार्थः ॥ ३७ ॥ संबुडे से महापने, धीरे दत्तेसणं चरे । निष्कुडे कालमाखी, ए (यं) वं केवलिणो मयं ॥ ३८ ॥ ति बेमि , व्यरूपा - साधुसंतः संवरयुक्तः, महाप्राशो वीरः स एवम्भूतः परेण दते सस्याहारादिके भूषणां चरेत् । तथा 'निर्वृतः कशयोपशमाच्छीतीभूतः 'काल' मृत्युं यावत् अभिकान् एतन्मया प्राकृतिपादितं तत् 'केवलिनः ' सर्वस्य मतं । तच जम्बूस्वामिनद्दिश्य सुस्वास्याह । तदेतद्यया मार्गस्वरूपं प्रति तन्मया न स्वमनीषिकया Page #344 -------------------------------------------------------------------------- ________________ कथितं, किंताई ? फेवलिनो मनमित्येवं मयता प्रासमिति गाथार्थः ॥ २८ ॥ [इतिः परिसमापर्थे, मवीमीति पूर्वपत् ] इति भीपरमसुविहितस्वरतरगच्छविभूषण-धीमत्साधुरागपियरगुम्फितायां श्रीपत्रकताकदीपिकायां । Immmmmmmm .. माग्मांध्ययनमेकादशं सम्पूर्णमिति । अथ द्वादशं समवसरणाभिधमध्ययनम् । Premmmmmmmmmmm उक्तमेकादशमभ्ययनं साम्प्रतं शाशमारभ्यते । चत्तारि समोसरणाणिमाणि, पावाया जाई पुढो वयंति । किरियं अकिरियं विणियंति तइयं, अन्नाणमाइंसु चउत्थमेव ॥१॥ व्याख्या-पत्यारि ' समवसरणानि ' पस्तीथिकाम्युपगमसमूहरूपाणि, यानि प्रापादुकाः पृषछापक प्रबदन्ति, तानि | चानि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दियन्ते, तपथा-एके क्रियावादिनः एके अक्रियावादिनो विनयवादिनस्येके, [ एके अचानमादिन इति गाथार्थः ।। १॥ अथाशानवादिन एष सर्वथा असम्पद्धप्रतापिना, अतस्तानेवादावाह-- Page #345 -------------------------------------------------------------------------- ________________ अन्नाणिया ता कुसलावि संता, असंथुया नो वितिगिच्छतिना। अकोविया आहु अकोषियेहिं, अपणाणुवाई य मुसं वयंति ॥ २ ॥ व्याख्या–अग्लानिधास्तावदन्ति-वयमेव 'कुशलाः' निपुणाः, नान्ये, एवं वदन्तोऽपि ते 'असंथुगा' इति यसंस्तुवा, अज्ञानमेव भेय इत्येवंवादितथा असम्पदाम, असस्तुतत्वाद्विचिकित्सा-चिचभ्रान्ति ' न दीर्णाः' नातिकान्ता, विचम्रान्तिस्तेषां न सम्पगपगताx, अतस्तेऽमानवाविनः स्वयं 'अकोधिदा!' धर्मोपदेशं प्रति अनिपुणाः, ततोऽकोरिदेभ्य एव स्पशिष्येभ्यः 'आहुः' कथितयन्ता, यथा-अशानमेव अया इत्यादि प्ररूपयन्ति । ते शिच्या अपि तदेव मन्यन्ते, मुखत्वात् " सरिसा सरिसेसु रतिइति वचनात् । एवं ते अपलोप्यादिनो मृषाभाषिणो धेया इति माथार्थः ॥२॥ साम्प्रतं विनयवाद निराषिकी प्रमते x “सबाहि-केचित्सक मन्यन्ते केचितं निवेषयन्ति, एके सर्वगमारमानं वदन्ति अन्ये देहमात्र, अपरेङ्गुष्ठपर्वमा केचन श्यामाकतन्दुलमात्र, अध्ये मूसममूर्त इश्यमध्यमन्तिम छलादस्थितं इत्यावि, एकामेकवाक्यता कयं स्यान,नातिशयानी कधिवरित पाक्य प्रमाणी क्रियते, बाबानवता प्रमाको बोषा, तबो बरमशानमेवेति वदन्त श्विसनासि मासिकामना:" इति हर्ष। समाः मरणेषु रपन्चे। . -- --. Page #346 -------------------------------------------------------------------------- ________________ सचं असचं इति चिंतयंता, असाहू साहुचि उदाहरंता । अमे जण वेणइया अणंगे, पुट्टा वि भाव विणइंसु णाम ।। ३ ।। व्याख्या-'सत्य' संयमसदमस्यमित्येवं चिन्तयन्तोऽसत्यं सत्यमिति मन्यमानाः। एतावता सत्यमसत्यमिति असत्यं च सत्यमिति, विनयादेष मोक्ष इत्येतदसत्पमपि सत्यतया मन्यमाना, तथा असाधुमपि वन्दनादिका विनयपतिपक्पा साधुमित्येवादारन्त:-प्रतिपादयन्तो न सम्यग्यथाऽवस्थितधर्मस्प परीक्षकाः, कई १ यतस्ते विनयादेव धर्म इत्येवं पुफिविकलं भाषन्ते, के पते एवं माएन्ते । इत्या-'जेमे जणा घेणाया अणेगे ' ये इमेजना इन-प्राकृतपुरुषा दष, पपा प्राकसपुरुषा:-पामराः विनयादेव केवलारस्वर्गमोठयातिरित्येवं मापन्ते, गुणागुणविशेषो नापरो मोधकारणा, बिनयस्यैष प्राधान्यं । एवंविधा विनयवादिनः कियन्तः ? ' अणेगे' अमेके, द्वात्रिंशदभिस्वाद-बहरः, 'पूढा दिसे विनयवादिनः पृष्वा अपि परैनियादेव मोक्षावासिरिस्पेषं व्यनेषु-विनीतवन्तः । 'नाम' इति सम्भावनायो । सर्वदा सर्वस्प सिद्धये विनयं माहितयन्ता, “नम्मान कल्पाणानां सपा भाजनं विनय " इति वचनादिति गाथार्थः ॥३।किन अणोवसंखा इति ते उदाहु, अट्टे स ओभासति अम्ह एवं । लषावसंकी य अणागपाहि, णो किरियमासु अकिरियवादी ॥४॥ व्याख्या-सम्यग् यथामस्थितार्थपरिझान-उपसंस्था, न उपसंख्या ' अनुपसंख्या ' अपरिमानं, वेन ज्यादा क Page #347 -------------------------------------------------------------------------- ________________ TV मतयम्से वैनयिका अज्ञानाच्छादिता इति उदाह' कथयन्ति । यथा ' स्त्रोऽर्थः । स्वर्गमोक्षादिका सर्वोऽपि सर्वस्य । विनयप्रतिपण्या अस्माकमवभासते-आविर्भवति, प्राप्यते, अस्मा मते सर्वोऽप्यों विनयप्रतिषश्या सिब्यतीति ( प्रत्युत्तरे दीयते) मावा, इति विनयगदिमतं । तत्र प्रतिषिधीयते-कस्मादिनयादर्थसिद्धिा, किन्तु सभ्यग्दर्शनादिसम्मवे सति बिनयस्य कस्यापभामा जति मोनिसमिती विनयोपेतः सर्वस्य प्रतया न्यत्कार + मषाप्नोति । ततय विवक्षितार्यानभासनामावानेपामेत्र वादिनामज्ञानसातत्यमेवावशिष्यते, नाभिप्रेतार्थावाग्निरिति । उक्का वैनयिका साम्प्रतमक्रियानादिदर्शनं निराचिकीर्षुर्गाथापाईमाह- लपायसंकी 'स्वादि, 'सर्च' कर्म, तस्मादपनदि -अपमनु शीलं येषां ते लषापारिनो लोकायतिका शाक्यादयश्च सर्वेऽप्यक्रियावादिनः क्रिया न मन्यन्ते, क्षणिकत्वात्सर्वपदार्थाना, "क्षणिकाः सर्वसंस्काराः" इति वचनात् पस्किमितिक्रयते तत्सर्वमनायतमेवीच्यत इत्यक्रियस्व, क्रियां विना कमेषोऽपि नास्ति, एवं ते अक्रियानादिन उच्यन्त इति गाचार्थः ।। ४ ॥ सम्मिस्त भावं सगिरा गहीय, से मुम्मुई होति अणाणुवादी । + " म्पकारस्सु सिरस्क्रिपा" इति इमः लो. १४१। " तिरस्कारे परीमाषा, परापर्षभितो भवः ॥ ६८ ।। न्यकार: सानकार: स्यात् "नि सम्धलाकरः कोश म्यग् निम्ने नीकालसर्पयो।" स्यनेकाः १-७। हमाविधामायतो विकार' एव समीचीनमाभाति पर मायनोसना सनयादरों म्पत्कार 'एषोपष्ठभ्यते । Page #348 -------------------------------------------------------------------------- ________________ इमं दुपक्खं हममेगपक्खं, आइंसु छलायतणं च कम्मं ।। ५॥ उपाख्या-ते लोकायतिकाः 'खपिस स्वषाचं गृहीता []मिश्रमा मजन्त, एतावता स्ववादैव पदाः, यस्येच पदार्थस्यास्तित्वं तस्यैव नास्तित्वं प्रतिपादयन्ति, यस्यैव नास्तित्व प्रतिपादयन्ति तस्यैत्रास्तित्वं प्रतिपादपन्ति, एवं मिश्रीमावं मजन्ते । यदि ते जीवादिपदार्थस्य.. सबैस्याप्यमाएं मन्यन्ते तस्मिन एमामात्र प्रविपद्यन्ते, तथा शिष्यस्य शाखस्य चामा प्रतिपद्यन्ते । यदि सर्वशून्गता ताई का कस्योपकुलले ? सर्वाभावप्रसाद , आत्मनः शिम्याणां शास्त्रस्य पाभावो जायते । एवं ते सर्वामाषप्रतिपादनात् अयम्बद्ध पलापिनः सन्त मिश्रीमावं स्वयाचैव । प्रतिपद्यन्ते । तथा सोख्या अप्यात्मनः सर्वव्यापित्वं मन्यन्ने प्रक्रियन्वं च, एवं साहया अध्यसमञ्जसमापिणः, पतस्तेऽप्यक्रियमात्मानमभ्युपगच्छन्तो बन्धमोक्षमद्रावं च स्वाभ्युपगमेनैव मम्मिश्रीभाष ब्रजन्ति । यतः सौख्याना प्रकृतिवियोगे मोक्षः, यद्येवं तदा बन्धं विना न मोक्षः, पूर्व कर्मणां बन्धस्ततो मोवा, कर्मवन्यस्तु किया विना न स्पार मोक्षोऽपि क्रियां बिना न स्पाद । एतावता आस्माऽपि सक्रियः, एवमात्मनः सक्रियत्वं स्वाध प्रतिपत्र सारुपरेवं स्ववचनेनैवात्मनोऽक्रियत्वं व्यवस्थाप्य पुनर्बन्धमोक्षप्ररूपण या पारमनि सक्रियस्त्रं प्रतिपन, एवं मिश्रीभावं साँख्या नामप्यायातम् । सर्वदनिनामपि चेयमिति । एतद्वार्षिकामाय वर्शितमस्ति । अपर टीकासोऽरगन्तव्यमिति । एवं सवोऽपि Mi पखादिसमूहः स्याहादिना रतुदृष्टान्ताली क्रियमाणा सन् सम्यगुतरं दातुमसमों पस्किशनभाषितया “ मुम्बई Page #349 -------------------------------------------------------------------------- ________________ । होह "चि गढ़दभाषित्वेनाव्यक्तभाषी भवतिर, न किमपि वस्तुमलम् । तथा “ अणाणुबाई" स्यादाविनोक्तं साधन मनुबदितुं शीलमस्येमुवादी, तत्तस्पिना ननुवादी, Kaalमण्यांवलितमना भीनमय प्रतिपद्यत इति भावः। यद्यपि ते परतीथिका जैनः ममं रक्तुं न प्रमविष्णवस्तुयापि कदाइप्रस्ताः स्वपक्षमेव स्थापयन्ति, सयथा-'इमं तुपक्खं इममे | गपाय इदमस्मभ्युपगतं दर्शनमेकपy, अप्रनिपतमा एकान्ति-अबिरुदार्थाभिधापिनपा निष्प्रतिशधं पूर्वापराविरुदमित्यर्थः । एवनुरुवधः शिष्यं प्रति गुरुर्वक्ति । यद्यपि ते दर्शनिनः स्वीय पवन एकपक्षमिति भाषन्ते परं द्विपक्ष, दौ पश्चात्रस्येति द्विपक्षं सप्रतिपचमकान्तिकम् [परस्परं ) विरुवचनमित्यर्थः । अथवा विरुदमनृतमपि निजं वचः 'अविरुई सभ्यं चैतन् ' एवं प्रलापिना एकपक्षमपि द्वियवतमा व्यवस्थित, उत्सूत्रप्ररूपणादिहासत्र च विडम्बनाकारि चौरपारवारिकयोरिख, यथा ते हि करचरणनाशिकाछेदादिकामित्र पुष्पसहशा विडम्बना स्वकर्मजनितामनुभवन्ति, परत्र च नरकादौ | तत्फलस्ना वेदनामनुमवन्तीति, एवमन्पदपि कर्मोभपवेधमम्युपगम्यते, एवमेकपञ्चमपि इहामुत्र प रिडम्बनाइतकवादविपक्षमित्यर्थः । तथा ते वीर्यान्तरीयाः स्यावादोच्छदाय 'छलापत्तने पाकछले १ सामान्यछल २ उपचारछलं ३ चेति छलत्रयं प्रयुञ्जन्ते । 'रकम्मलो देवदत्त' इत्यादिक छममा-कक्तवन्तः । अथवा पट 'मायतनानि' उपादानकारणानिआश्रवद्वाराणि योन्द्रियादीनि यस्य कर्मणस्तत्वष्टायसन कम्मरत्रमाहुरिति भावार्थः ॥ ५॥ सम्प्रतमेतदूषणायाह* " अवका मूकादपि मूको मूक : स्यात् " इति इर्ष । Page #350 -------------------------------------------------------------------------- ________________ से एवमक्वंति अबुज्झमाणा, विरूवरूवाणि अकिरियवाई। जे मायइत्ता बहवे मणूसा, भर्मति संसारमणपदग्गं ॥६॥ व्याख्याने चार्वाकयौहादयो प्रक्रियावादिनः सम्यग्मानिमिझा मिथ्यामलपटलापूवात्मानः परं आत्मानं प उपद्राहयन्तो विरूपरूपाणि' नानाप्रकाराणि शास्त्राणि प्ररूपयन्ति+ / कथम्भूता १ प्रक्रियामानो-नियावादिनः, ते प पस्मार्थमविदन्तो याचनमादाय-गृहीत्या बहवो मनुष्याः संसारमनवदन-मपर्यवसानं भ्रमन्त्यरघावटीन्यायेन पर्यटन्तीति IN गावार्थः ॥ ६ ॥ अथ शून्यबादमेदं दर्शयमाह - णाइचो उपति ण अस्थमेति, ण चंदिमा वनुति हायती वा। सलिला ण संदंति ण वंति वाया, बंझे णियते कसिणे ह लोए ॥ ७॥ व्याख्या-सर्वशून्यत्रादिनो मक्रियावादिनच सर्वजगत्प्रत्यक्षामादित्योद्मनादिकामेच क्रिया तावत्र मन्यन्तेनिषेषयन्तीत्यर्थः, सथादि-आदित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पो दिवसादिकालविभागकारी, स एव वादनास्ति, + " सथाहि-" दानेन महाभोगश्च देहिनां मुरगतिश्व पशीलेन | भावनया च विमुकि-तपसा सर्वाणि सिस्वन्ति ॥१॥" | तथा 'पृमिघ्यापस्तेजोवायुरिति पत्यारि सन्सि, न काश्विवात्मा'। वथा बौद्ध:- सर्व क्षणि निरास्म' इत्यादीनि सामाणि बदन्ति" इति हर्ष। Page #351 -------------------------------------------------------------------------- ________________ नं का स् । ४ ॥ कृतस्तस्योद्रमन मस्तपनं वा ? यच आज्वल्यमानं तेजोमण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रादिप्रतिभास-मृगतृष्णाकल्पं वर्त्तते । तथा न चन्द्रमा वर्द्धते शुक्लपक्षे नापि कृष्णपक्षे प्रतिदिनम्पहीयते । तथा न सलिला खुदकानि ' स्यन्दन्ते ' पर्वतनिवन्ति । तथा 'वातार' सततगतयो न वन्ति । किं बहुनोकेन ? कृत्स्नोऽप्ययं लोको 'धन्थ्यो ऽर्थ शून्यो 'नियतो ' निश्चितः अभावरूप इति यावत् । सर्वमिदं यदुपलभ्यते तन्मायाश्वमेन्द्रजाल कल्पमिति गायार्थः ॥ ७ ॥ एतत् परिहर्तुकाम आइ जहर हि अंधे सह जोतिणाति रुवाई जो पासति हणणेत्ते । संप ते एवमरियवाई, किरिये ण पस्संति निरुपन्ना ॥ ८ ॥ 1 sutरूपा यथा मन्धो जात्यन्धो दीननेत्रः ज्योतिपाऽपि प्रदीपादिना सह वर्तमानोऽपि रूपाणि-घटपटादीनि * न पश्यसि नोपलभते, एवं तेऽप्यक्रियवादिनः सदपि घटपटादिकं वस्तु तत् क्रियां चास्तिस्वादिकां परिस्पन्दादिकां [व] न पश्यन्ति । किमिति । यतो निरुद्वप्राः -- ज्ञानावस्थादिना समाच्छादिता प्रज्ञा 'ज्ञानं येषां ते तथा तथाहिआदित्योमः सर्वान्वकारायकारी कमलाकरोवूघाटनपद्धः प्रत्यहं मन्नुपलक्ष्यते, तत्क्रिया व देशदेशान्तरवासि लक्षण सर्वजगत्प्रतीतानुमीयते । तथा चन्द्रमा अपि प्रत्यहं श्रीयमाणः पुनः कलाभिया प्रवर्द्धमानोपलभ्यते । तथा सरितोऽपि प्रावृषि उत्कल्लोला हानाः हयन्ते । शयषोऽपि भङ्गकम्पादिभिरनुमीयन्ते । एवं च न सर्वाभावः, Page #352 -------------------------------------------------------------------------- ________________ - - * (या हि )सर्वशून्यताप्ररूपणा सा तु पथैव, सर्वाभावे का फस्याग्रे प्रतिपादपति ! कथकोऽपि नास्ति श्रोसाऽपि नास्ति । vषमादिकमपि का पति ? संशयानाद तथा या सर्वभून्यबादी तस्पाप्ममाषा स्यात् , तस्मारिकश्चिदेतदिति । वदेचं रिचमानार्या क्रिपायर्या निरुइप्रजातीका अक्रियावादमाश्रिताः । अनिरुद्धप्रसास्तु यथावस्थितार्थदिनो भवन्ति । तथाति-अवधिमनःपर्यायवलमानिनसलोक्योदरविवस्वर्धिनः पदार्शन करतलामल कम्पायेन पश्यन्ति,समसभुतज्ञानिनोऽपि आगममलेनालीतानागतानर्थान् विदन्ति, पेऽप्यन्येऽशानिमित्तपारगास्तेऽपि निमित्तरलेन जीवादिपनार्थपरिच्छेदं । विदधतीति गाथार्थः ॥ ८ ॥ तदेवाह संघच्छरं सुविणं लक्षणं च, निमित्तदेहं च उप्पाइयं च । अटुंगमेतं बहधे अहित्ता, लोगसि जाणति अणागताई ॥९॥ व्याख्या--'संवच्छर' (नाम ) ज्योतिषं 'सुषिणं' स्वमप्रतिपादको ग्रन्थः 'लक्षणं' सामुद्रिकादि ['निमित्त । वाक्प्रशस्तनकनादिक] 'देह' मप तिलकादि 'औपातिक ' उल्कापासदिगदाहनिषिभूमिकम्पादिक, अष्टानिमिचं । चाचीत्य लोके असीसानि वस्तून्पनागनानि च जानन्ति, न प शून्यादिवादेश्वेतत् घटते, तस्मात्यवादिनामक्रिया- 1 वादिना ९ पुक्तयो निरर्थकाः ॥ ९ ॥ अत्राह पर:-मनु श्रुतमानमपि व्यभिचरति, अष्टानिमिचान्यपि व्यभिचारीषि, अल इदमाह Page #353 -------------------------------------------------------------------------- ________________ - - - केई निमित्ता तहिया भवति, केसिंचि तं विपडिएति नाणं । ते विमावं अणहिजमाणा, जाणामो लोगसि वयंति मंदा ।। १० ।। व्याख्या-कानिचिनिमित्तानि 'नध्यानि ' सत्यानि भवन्ति, केपाश्चिनिमिचानो निमिसदिना वा मुद्धिकस्यायाविषक्षयोपशमाभावेन तनिमित्तानं 'विपर्यास 'न्यायमेति । तथा विद्यामनधीत्यैव लोके मावान् श्यं जानीम | एवं ' मन्दा' बड़ा वदन्ति, न च निमिरग | नाहि कम्यनिगराने सिविनाद शुमाकन- 1 सजायेऽपि कार्यविघावदर्शनात , असो निमित्तबलेनादेशविश्वाधिना मृषावाद एष केवलमिति, नेतदस्ति, न सम्यगधीतस्य श्रुतस्पार्थे विसंवादोऽस्नि, न हिनचिवेषिनं कार्य कारणं व्यभिचरनीति | समक्ष प्रमातुर[समपराधो, न प्रमाणस्य, एवं सुविवेचितं निमितं श्रुतमपि न घ्यभिचारीति । यश्व-क्षुतेऽपि कार्यसिद्धिदर्शनेन व्यभिचारः शयते सोऽपि था, तथाहि-1 कार्याकृतेन क्षुतेऽपि गल्छनो या कार्यसिद्धिः सा अपान्तराले अपरशोभननिमितवलासखातेत्येवमवगन्तव्यं, शोभननिमिनेन प्रस्थितस्यापि इतरनिमितपलात्कार्यव्याघात इति, तदेवमन्तराऽपरनिमित्वसद्भावातल्यभिचारयति स्थिरम् ॥ १० ॥ साम्प्रतं क्रियावादिमसं दुपयिपुस्तन्मसमाविकुर्वनाह ते एवमक्खंति समिध लोग, तहा तहा समणा माहणा थे । सयं कई णऽनकटं च दुक्खं, आइंसु विज्जाचरणं पमोक्खं ॥ ११ ॥ Page #354 -------------------------------------------------------------------------- ________________ व्यापा-ये क्रियात एव मोक्षमिच्छन्ति ते एवमाख्यान्ति" अस्ति माता पिताऽस्ति श्रीश्च कर्मणः फल 'मिति । किं कृत्वा त एवं कथयन्ति १ क्रियति एवं वर्ष सिद्ध्यतीति स्वाभिप्रायेण 'लोकं स्थावरजङ्गमात्मकं ' समेत्य' ज्ञात्वा 'किल वयं यथावस्थितवस्तुनो नाता' इत्येवमभ्युपगम्य सर्वमस्त्येवेत्येवं सावधारणं प्रतिपादयन्ति न कथचिरतीति । कथमाख्यान्ति ? ' तथा तथा ' तेन तेन प्रकारेण यथा यथा किया तथा तथा स्वर्गनरकादिकं फलमिति, ते च भ्रमणा ब्राह्मणा वा क्रियात एव सिद्धिमिच्छन्ति । किल परिक्रमसिंगारे दुःखं तथा सुखं तत्पर्वमात्मना कृतं नान्येन कालेश्वरादिना यतायता मर्व कृतं स्यात्, नातं नतक्रियावादे घटते । एतावता क्रियात एवं कार्यसिद्धिः, न ज्ञानेन । अत्रोच्यते न च ज्ञानरहितायाः क्रियायाः सिद्धिः, तदुपायपरिज्ञानाभावात् । न चोपायमन्तरेणोपे माध्यत इति प्रतीतम् । स हि क्रिया ज्ञानत्रस्येव फलवती जायते । यतः पेटमं नाणं तओ दया एवं चिट्ठह सन्यसंजए | अकाणी किं काही ?, किंवा नाही ? छेयागं ॥ १० ॥ " [ अ ] इति वचनात् । इत्यतो ज्ञानस्यापि प्राधान्यम् । नापि ज्ञानादेव कार्यसिद्धिः क्रियारहितस्य ज्ञानस्य पोरिव कार्यसिद्धेरनुपपतेरित्यालोच्याइ " आसुषिजावर पशु "वि । न ज्ञाननिस्पेक्षायाः क्रियायाः सिद्धिरन्धस्येव, नापि क्रियाविकलस्य ज्ञानस्य परिवेत्यवगम्याहुरुक्तयन्तस्तीर्थफरगणधरात्रयः । कमाहुः १ मोक्षं कथं ? विद्या च ज्ञानं चरणं च क्रिया, ते द्वे अपि विद्येते कारणस्वेन यस्य [अस] विद्याचरणो मोः, ज्ञानक्रियामाय इत्यर्थ । ॥ १९ ॥ 2 १ प्रथमं ज्ञानं ततो दया एवं तिति संयतः । अज्ञानी किं करिष्यति ? कि वास्यति ? पापकम् ॥ १ ॥ Page #355 -------------------------------------------------------------------------- ________________ 3r [ ते एवमवति समि (ख) सयं कई णऽशकडं च दुक्खं, व्याख्या - इयं गाथा अन्यथा व्याख्यायन्ते - अनिरुद्ध प्रज्ञा- स्तीर्थकर गण भरादयः, लोकं चतुर्दशरज्ज्वात्मकं स[मेत्य]मीक्ष्य शारदा एवमाख्यान्तीति सम्बन्धः तहा तहा' यथा यथा समाविमाग्न व्यवस्थितस्तथा तथा कथयन्ति । कथयन्ति तथा तथा परिकश्चिद संमारान्तर्गतानामनुमतां यद्दुःखं पच सुखं तत्स्वयमात्मना तं नान्येन केनचित्कारात तदेवाह - विद्याज्ञानं 'चरणं ' चारित्रे, तत्प्रधानो मोष्ठस्तं उक्तवन्तः न ज्ञानक्रियाभ्यां समुदिताभ्यां बिना मोक्षः, एवमाख्यान्तीति गायार्थः ॥ ११ ॥ अथैतानि समवसरणानि केन प्रणीतानि । यथोक्तं पथ वक्ष्यते इत्येतदाशङ्कयाह से चक्लोगंसिह णायगा उ, मग्गाणुसासंति दितं प्रयाणं । ता ता सासयमा लोए, जंसी पया माणव । संपगाढा ॥ १२ ॥ व्याख्याते तीर्थकरणणचरादयो [इह-अस्मिन् ] लोके चक्षुरिव वर्त्तन्ते, यथा चक्षुर्योग्यदेशावस्थितान् पदार्थान् परिछिनति एवं तेऽपि लोकस्य यथावस्थितपदार्थाविष्करणं कारयन्ति । तथा ते च भगवन्तोऽस्मिलोके 'नायकाः ' प्रधानाः सदुपदेशनतो षा नायकाः, तथा 'मा' ज्ञानक्रिपादिकं मोक्षमार्ग महासन्ति प्रतिपादयन्ति । प्रजानां 6 लोगं, तहा तद्दा समणा माहणा य । आहंसु विजाचरणं पमोखं ॥ ११ ॥ ] Page #356 -------------------------------------------------------------------------- ________________ SSSS | 'हिनं ' सद्गतिप्रापक-मनर्थनिवारकं। फिल-तथा वथा लोक शाश्वतमाहा, येन येन प्रकारेण ख्यास्सिकनयाभिप्राये । यवस्तु शाश्वत[तत्तथा] आहु-स्तवन्तः। यदिवसानिक संसार या गावालो नतिश रुम गारिति । यथा यथा मिथ्याव-नाभिविस्तथा नथा वाचतो लोकः, यथा च " महारंभपाए महापरिग्गयाए" इत्यादिमि. चतुष्प्रकारे वा नारकायुकं यावभिनन्दि तावत्संसारसद्धिः। अथषा यथा यथा रागादिसद्विस्तपा तशा संसारोऽपि शाबत इत्याहुः । यथा यथा कोपषयमात्रा तथा तथा संसारामिति, दुष्टमनोषाकायामिादौ व संसाराभिदिरवगन्तध्येति । यस्मिन संसारे 'प्रजाः' लोकाः हे मानष ! ' प्रगाडा प्रकर्षण व्यवस्थिता नि गाथार्थः ।। १२ ॥ अथ वत्पर्यटनद्वारेणाह जे रक्खसा वा जमलोइया य, जे या सुरा गंधवा य काया। आगासगामी य पुढो सिया जे, पुणो पुणो विपरियासुर्वेति ॥ १३ ॥ घ्याख्या-~-ये राक्षसास्मानो ये यमलौकिकारमाना-सर्वे परमात्रार्मिकाः, एतापता सर्वे भवनफ्तयो गृहीता, ये च। सुराः सौधर्माश्चिमानिकाम, च शम्दायोतिकार, गान्धवा-विद्याधरास्तथा ' काया।' पृथिवीकायादयः पडपि, उपा [आकाशगामिना-सम्प्राप्तलम्बयचतुर्विधा देवा विद्याधराः पक्षियो वायवम, ये ब] पृषिव्याभिवाः सर्वेऽपि जीवनिकायाः १ महारम्मतया महापरिमश्वबा । Page #357 -------------------------------------------------------------------------- ________________ स्वतकर्मभिः पुनः पुनर्विविध-मनेकप्रकारं 'पर्यासं परिक्षेपं-अरब घटीन्यायेन परिभ्रमणं 'उप' सामीप्येन ' यान्ति गच्छन्तीति गाथार्थः ॥ ९५ ॥ , महु ओहूं सलिलं अपारगं, जाणाहि णं भवगहणं दुमोखं । अंसी विना विसयंगणाहिं, दुइओ वि लोयं अणुसंचरति ॥ १४ ॥ व्याख्या—यं संसारमाहु-रुक्तवन्तः के ? तीर्थंकरगणधरादयः कीदृशमाहुः संसारं ? स्वयंभूरमणसलिलौचवदपारगं यथा स्वयम्भूरमणसलिलौधो न केनचिजलचरेण लयितुं शक्यते, एवमयमपि संसारसागरः सम्यग्दर्शन मन्तरेण लयितुं न शक्यत इति 'जानीहि ' अवगच्छ, णमिति वाक्यालङ्कारे, भवगहनमिदं चतुरशीतियोनिलचप्रमाणे 'दुर्मोक्षं' स्तरमस्तिषादिनामपि किम्पुनर्नास्तिकानामिति । यस्मिन् ' संसारगड़ने सावचानुष्ठायिनः कुमार्गपतिताः विषण्णा मग्नाः विषयाङ्गनाभिर्वशीकृताः सर्वत्र सदनुष्ठाने अवसीदन्ति । ततश्च विषयाङ्गनाभिर्वशीकृताः सदनुष्ठानविमुखाः कुमार्गपतिताः ' लोकं स्थावरजङ्गमात्मकं ' अनुसरन्ति ' गच्छन्ति । यदि वा लिङ्गमाश्रप्रव्रज्यया अविरत्या ' लोकं ' 'चतुर्दशवात्मकं ' अनुसञ्चरन्ति' पर्यटन्तीति गाथार्थः ॥ १४ ॥ कि--- 4 स्वकर्मप्रेरिता न कम्सुणा कम्म स्त्रर्वेति घाला, अकम्मुणा कम्म खति वीरा । मेधाविणो लोभमया वितीता, संतोसिणो नो पति पावं ।। १५ ।। + Page #358 -------------------------------------------------------------------------- ________________ ! व्याख्या ते कवादिनी मिध्यामतया सायसरदोषा[ दोषा] नमिज्ञाः मन्ना फर्मक्षयार्थमम्युयना निर्विवेकसया सावध| मेव फर्म कुर्वते, न च कर्मणा-सावद्यारम्मेण 'कर्म' पापं क्षपयन्ति, अज्ञानत्वात् बालाः । यथा च कर्म थप्पते तथा दर्शपति-'अकर्मणा तु' आषवनिरोधन अन्तमा शेलेब्यवस्थायाँ वीश ' महासचाः कर्म अपयन्ति । मवैवाश्चिकित्सया | रोगानिय । कीदृशाः 'मेधाविनः' हिसाहितप्राप्तिपरिवारामिका, पुनः कीदृशाः ? (लोममयात्-परिग्रहादृष्यतीता) लोभातीतार-वीतरागा इत्यर्थः । तथा मन्तोषिणः, त एवम्भूता भगवन्तः पाप-मसरनुमानापादितं कम न कुर्वते । एतापता ये लो मातीसास्त अवश्यं पापं न कुर्वन्तीति स्थित इति गाथाघः ।। १५ ।। ये लोभातीतास्ते किम्भूता भवन्तीत्याह तेऽतीयमुप्पन्नमणागथाई, लोगस्स आणति तहागयाई । णेता[रोसि अग्नेसि अणन्ननेया, बुद्धा हु ते अंतगडा भवति ॥ १६ ॥ व्याख्या-ते वीतरागाः लोकस्य-चतुर्दशरश्यात्मकम्य अतीताम्प-न्यजन्माचरितानि तथा वर्तमानानि अनागतानि- | मषान्तरभावी नि सुनदःखादीनि ' तथागतानि च ' यथैव स्थितानि तव जानन्ति, न पुनर्षिभङ्गमानिन इस विपरीत पश्यन्ति, ययावस्थितमेव पश्यन्तीति भावः । तेषां नान्यः कोऽपि तसदर्शका, ते एवंविधा अन्येषां संसारस्य पारं नेतुमल, ते स्वयम्खुद्वार मन्तः तस्वयंसारी निभयेन कर्मधामन्तानी झेवा इति नाथाथैः ॥ १६ ॥ याबदद्यापि भवान्तं न कुर्वन्ति तावत् किं कुर्वन्तीत्याह Page #359 -------------------------------------------------------------------------- ________________ से व कृति न कारविंति भूताहिसंकाए दुर्गुछमाणा । " सया जसा विष्पणमंति धीरा, विनाय]नन्ति धीरा य हवंति एगे ॥ १७ ॥ व्याख्या- ' ते 'चीवरक्षानिक नावाने कर्म जुगुप्यमानाः सन्दो न स्वतः कुर्वन्ति नाप्यन्येन कारयन्ति कर्षन्तमप्यन्यं नानुमन्यन्ते । एवमन्यान्यपि महावतान्यायोज्यानि । तदेवं सदा 'यताः संस्ताः पापाभिचाः तथाविधं संयमानुष्ठानं प्रति प्रणमन्ति । के ? 'वीरा' महापुरुशा, एके धीराः एवंविधं सम्पदमार्ग ज्ञास्वा शूराः श्रीशा परषहाजयन्तीति गाथार्थः ।। १७ ।। किं ज्ञात्वा साधं न कुर्वन्तीत्याह- डहरे व पाणे कुठेय पाणे, ते आचओ पासति सबलोए । उबेइसी लोगमिणं महंतं, बुद्धप्पमत्ते सुपरिवएज्जा ॥ १८ ॥ थ्याख्या- 'हहरा' लघयः कुन्ध्यादयः सूक्ष्माषा, ते सर्वेऽपि 'प्राणा' प्राणिनो, ये च 'वृद्धा:' बादराः प्राणिनस्तान् सर्वाप्यात्म या आत्मवस्यष्यति, सर्वस्मिन्नपि लोके यथा मम दुःखमनभिमतं एवं सर्वेषामपि प्राणिनां दुःखमप्रियं सर्वेऽपि दुःखादुद्विजन्ति इति मत्वा तेऽपि प्राणिनो नाक्रमितम्या-न संघनीया इत्येवं यः [ पश्पत्ति स ] पश्यति । तथा लोकमिमं महान्तमुत्प्रेक्षते, सूक्ष्मबादरभेदेः प्राणिभिराकुलत्वान्महान्तमुत्प्रेक्षते, एवं लोकसुरप्रेक्षमाणो 'बुद्धः 4 Page #360 -------------------------------------------------------------------------- ________________ जगतः सर्वाणि स्थानान्यशाश्ववानि तथा नात्र संसारे सुखलेशोऽप्यस्तीत्येवं मन्यमानोऽप्रमतः सन् संयमं पालयन परिव्रजेदिति गाथार्थः ॥ १८ ॥ - जे आयओ परओ वा वि णचा, अलमप्पणो होति अलं परेसिं । तं जो भूतं व सवाssवसेज्जा, जे पाउकुना अणुत्री धम्मं ।। ११ ।। पापा-पः स्वयं सर्वच आत्मनस्त्रैलोक्योवरविवरवर्त्तिपदार्थदर्शी पथावस्थितं लोकं शाखा, यम गणधराविकः परस तीर्थफरादेर्जीबादीन पदार्थान् विदित्वा परेभ्य उपदिशति स एवम्भूतो हेयोपादेववेदी आत्मनः संसाराचातुमलं, आत्मानं वाटयाल समर्थः स्यात् सदुपदेशानेन परेषां च त्राता जायते तमेवम्भूतं पदार्थप्रकाश [क] तथा 'ज्योतीरूपं चन्द्रार्कप्रदीपकस्पमात्महितमिच्छन् भरमयोद्विग्न आरमानं पन्यं मन्यमान [वसेय -]] सेवेव, गुर्वन्तिक यावजी वसेत् | उक्तं च-" भोणस्स होइ भागी, धिरयरओ दंसणे परिशे य । पन्ना आवकहाई, गुरुकूल पान सुचति ॥ १ ॥ " गुरुकुलवा के नवन्ति ? ये कर्मपरिणति अनुविचिन्त्य यदि षा 'धर्म' श्रुतवारित्राणप धर्म साधुध वा 'अनुविचिन्त्य' पर्यालोच्य तमेव धम्मं 'प्रादुष्कुर्यु।' प्रकटयेयुस्ते गुरुकुलचासं सदा आसेचन्ते यदिवा ज्योतिर्भूतं आचार्य सततमासेवन्ते त एवं आगमझा धर्ममनुविचिन्त्य यथावस्थितं प्रादुरिति गाथार्थः ॥ १९ ॥ १ ज्ञानस्य भवति भागी स्थिरतरको दर्शने पारित्रे च । धन्या याबस्कयां गुरुकुछा न सुखन्ति ।। ९ २४ Page #361 -------------------------------------------------------------------------- ________________ अचाण ओ जाणइ को न कोई जो जाई । जो सामयं जाण असासयं च जाई च भरणं व जणोववायं ॥ २० ॥ पायायः आत्मानं सम्यग्जानाति तथा यथ लोकस्वरूपं जानाति तथा यश्व जीवानां गतिमामतिमनागति व-यत्र गतः सन् वलमानी नायाति (तां सिद्धि) इत्यादि जानावि, यक्ष पदार्थानां नित्यानित्यत्वं जानाति तथा पत्र जीवाम जन्म मरणं च जानाति, तथा यच देवनारकाणां उपपातोर्तन कानाति स एव कियाादी, स एवात्मय इति द्वितीयान्ते किया विज्ञेयेति गाथार्थः ॥ २० ॥ अहो वि सत्ताण विहणं च, जो आसवं जाणइ संवरं च । दुक्खं च जो जाणइ निज्जरं च, सो भासिउमरिहइ किरियवाद || २१ | व्यारूपा - तथा पक्ष [सस्थान] अधो- नरकादिषु क्रमविपाकजनितां विकुनां' शरीरादिव्यथां जानाति तथा आश्रमं संवरं च जानाति यश्च चकारात् पुण्यपाये जानाति तथा जीवानां दुःखं सुखं च यो जानाति तथा तपसा निर्जगं यो जानाति सा यच कर्मबन्धस्वद्विपर्यास तुल्यतया जानाति यथा यावन्तः संसारहेतवस्तावन्त एष निर्वाणएवं पः सम्यक् परमार्थतो जानाति स एक क्रियावाद भाषितुमईति । किंविशिष्ट क्रियावाद ? अस्ति जीवः मस्ति * पाठ " जाणविलासयं च " इति हर्षकुलीयदीपिका प्रतिकृती | + 7 Page #362 -------------------------------------------------------------------------- ________________ पुदीत कर्मनिर्जरा इत्येवंरूपं किपाबाई स एव भाषितुमईति नापर इति । अत्र च लोकद्वयेन नवापि पदार्थाः सीता इति विस्तार्थिना बृहद्वतिरनुमरणीयेति गाथार्थः ॥ २१ ॥ साम्प्रतमध्यमार्थमुपखिदीर्षुः सम्यग्वादफलपदर्शयति सदेसु रूवेसु असज्ज माणो, गंधेसु रस्तेसु अदुस्समाणो । णो जीवितं णो मरणेऽद्दिकंस्त्री, आयाणगुप्ते वलया विमुक्ते चि बेमि ॥ २२ ॥ • व्याख्या' शब्देषु श्रुतिसुखदेषु रूपेषु' नयनानन्दकारिषु ' सङ्गमकुर्वन् गार्धमकर्षास्तथा गन्धेष्वमनोज्ञेषु रखेषु च अन्तप्रान्तेषु ' अनुष्यमाणो ' द्वेषमकुर्वन् जीवित-मसंयम जीवितं नाभिका क्षेत् नापि परीपोसौरभितो मरणमभिकारक्षेत्, जीवितमपणेऽनभिलाषी संथममनुपालयेत् । तथा 'आवाने 'संयमे 'गुढी' रक्षपालः तथा ' बलपा विमुके ति भावल - माया, तथा विप्रमुक्तः संयममनुपालयेदितिः परिसमाप्त्यर्थे ब्रवीमीति पूर्वषदिति गाथार्थः ।। २२ ।। इति श्री परमसुविदितस्तरतरगच्छ विभूपण - भीमस्सा घुगणिवरगुम्फितायां श्रीसूत्रकृताङ्गदीपिका समाझं समवसरणाख्यं द्वादशमध्ययनम् । STE Page #363 -------------------------------------------------------------------------- ________________ अय प्रयोदशं याथातथ्यमध्ययनम् । अपानन्तरं प्रयोदशमारम्यते याथातथ्यालय, तस्यमादिगाथाआहातहियं तु पवेयइस्सं, नाणप्पकारं पुरिसस्स जातं । सओ य धम्म असतो असीलं, संतिं असंति करिस्सामि पाउं ॥१॥ व्याख्या-'पापातथ्य ' तन, तब परमार्थचिन्तायो सम्पम्पानादिक-शानदर्शनचारित्ररूप, एतत्पुरुषस्य-जन्तो. यशासं-उत्प, तदई प्रषेदयिष्यामि' कथयिष्यामि । ' तु दो विशेषणे । वितथाचारिणस्तदोषों बाविर्मापयि. प्यामि । तथा नानाप्रकारं वा विचित्रं पुरुषस्य स्वभावमुच्चावचं-प्रनस्ताप्रशस्तरूपं प्रवेदयिष्यामि । तथा 'सतः ' सत्पुरु| पस्य धर्म श्रुत चारित्रास्यं तथा 'शीलं 'उद्याविहारिणे, तथा शान्ति-मशेषकर्मक्षयलक्षणां प्रादुम्करिष्ये-प्रकटरिष्यामि । तथा ' असत' अशोभनम्प परवीषिकस्य गृहस्यस्य पार्श्वस्थस्य वा 'अधील 'कृत्सितशील अशान्तिमनिर्वाणरूपो संसति प्रादुर्भावयिष्यामीति गाशार्थः ॥ १॥ अहो य राओ य समुट्टिएहि, तहागपहिं पडिलन्भ धम्म । समाहिमाघातमजोसयंता, सत्यारमेवं फरुसं वयंति ॥ २ ॥ Page #364 -------------------------------------------------------------------------- ________________ PAः कचिद्विषी । व्याख्या--' अहोरात्र महर्निशं सम्यगुरिधता:-समुस्थितास्ते हि सदनुवानपन्तस्तेभ्यः श्रुतधाभ्यस्तथा [जापा]गतेम्प- सस्तीर्थकमायो चा धर्म संसारनिस्सरणापा मार सोप पायानगी लिगुरार आत्मोत्कर्षांतीर्थकदा [पा] स्यातं सम्यगदर्शनादिकं मोक्षमार्ग' अजोषयन्तः' अमेयन्ता-पम्यगर्दागा मिन्हया बोटिकाव स्वामिविरचितम्यारूयाप्रकारेण निर्दोषमपि सर्वत्रमाणात मार्ग विध्वंमयन्ति, कमाग प्ररूपान्त । एवं भाषन्ते-असौ सर्व एस न भवति, पर | 'क्रियमाणं कृत "मिति प्रत्यक्षण विरुद्ध प्ररूपयतीति जमालिनया, तथा 'ए: पात्रादिपरिप्रहान्मोक्षमार्गमावि श्यति मोऽपि न सर्वना' इत्येवं पोटिकाः प्रतिपादयन्ति, एवं सर्वज्ञोक्तमश्रश्वानावृतिसंहननषेलतया संयममारं बोदुमसमथा: काचादषीदन्तोभरेण केनापि वत्सलतया निक्षिताः सन्तप्त-शास्तारे पहर्ष वदन्ति-को निष्ठुरं भाषन्त इति माश्चार्यः ॥ २ ॥ विसोहियं ते अणुकाइयंते, जे आयभावेण वियागरेजा। अट्टाणिए होंति बहुगुणाणं, जे नाणसंकाए मुसं वपज्जा ॥३॥ व्याख्या-क्लमार्गप्ररूपणाऽपनपनद्वारेण विशोधितः सम्यग्दर्शनशानचारित्राख्यो मोक्षमार्गस्त मोक्षमार्ग | निन्दवा मिश्यामतया आत्मोत्कर्षात् स्वविविरचितम्याख्याप्रकारेग ज्यामोहिता ' आत्मभावेन ' स्वाभिमायण आचार्यपारम्पर्यशायातमप्यर्थ निषिश अन्यथा व्याख्यानयन्ति । किमिति ! यमस्ते गम्भीराभिप्रायं सूत्रार्थ कर्मोदयात्पूर्वापरेण यथावत्परिणामयितुमसमर्थाः पण्डितमानिन उत्पत्र प्रतिपादयन्ति । बारममावण्याकरणं महतऽनर्धाप | स एवम्भवः से Page #365 -------------------------------------------------------------------------- ________________ स्वकीयाभिनिवेशाद स्थानिकोऽनाधारो महूना गुणानां मानादीनां अभाजनं भवति । [कचित्पाठः ] " अट्टाणिए होति महणिस"चि, अस्थायी-अस्थान नमाजने पामसी मपति सम्मशानादीनां गुणानां, किम्भूतो? पहु-रनर्थसम्पादकस्नासदाभिनिषेशो यस्य स पहुनिवेश, यदि वा पहना गुणानामस्थानिको-ऽनाघारो बहूनां दोषाणा []'निवेशः' स्थान आषय इति । किम्भूताः। पुनरेवं सम्भवन्तीति दर्शयति-'ये'केषन दुग्रहीतवानलबाऽवलेपिनो खाने 'श्रतजाने शङ्का-शानशा, तया मृषावादं प्रयः, एतदुर मवति-सर्पक्षप्रणीते आगमे वहां कुर्वन्ति, अयं सत् प्रणीत एष न मवेत् , अन्यथा वाऽस्पार्थः स्यात् । यदि पा ज्ञानसत्या' पाण्डित्याभिमानेन भूपारावं वपुः यथाऽहं प्रवीमि तथैव [युज्यते ] नान्यथेति गाथार्थः ॥ ३ ॥ किंवान्यत् जे आवि पुट्ठा पलिउंचयंति, आयाणमटुं खलु बंचयंति । ___ असाहुणो ते इह साहुमाणी, मायपिण पर्सिति अणंतधातं ॥ १॥ व्याख्या-ये केचन अविदितपरमार्थाः स्वल्प[पुच्छ]तया समुत्सेकिनोऽपरेण पृट-कस्मादाचार्यासकामादधीत है | श्रुतं भवनिः, ते तु स्वकीयमाचार्य बानाबलंपेन निहुवाना अपरं प्रसिद्ध प्रतिपादयन्ति, यहि वा मयैवैतरस्वत उत्प्रेधित- | (मासं )मित्येवं दानायलेपात् 'पलिउंचतिति निबने, निबंध कुणा: 'आदाने' ज्ञानाविक मोझो मा, समर्थ 'खुखनिमन] पत्रपन्ति ' अंशयन्त्पात्मनः, एवं हर्वागाध ते 'अमाघः' परमार्यता-साधुविचारे असामोऽपि Page #366 -------------------------------------------------------------------------- ________________ 'माधुमानिना' आत्मोत्कोत्सदनुष्ठानमानिनो मायापिता 'एश्यन्ति पास्पन्ति 'अनन्तशो' पहुशो 'पास' विनाशं संसार वा अनवनयं अनुवयिष्यन्तीति, दोषारयदृष्टस्वाषा, एक तावरस्वयं असापको हितीयं साधुमानिनः, उस् च--" पार्य काऊण पुणो, अपपाणं सुखमेव बाहरइ । दुणुण करे पावं, पीयं बालरस मंवत्तं ॥१॥"देवमात्मोत्कर्षदोषाद पोपिलाममप्युपरस्यानंतसंसारमाजी मगन्स्यसुमन्ता-प्राणिन इति स्थितमिति गाथार्थः ॥ ४॥ मानविपामुपदार्याधुना क्रोपादिदोषणापयितुमाह जे कोहणे होति जगदभासी, विओसियं जे उ उदीरएना। अंधे व से दंडपहं गहाय, अविओसिए धासति पात्रकम्मी ॥५॥ ___ व्याख्या-प: प्रकटौ स्वभाषेन क्रोधनो भपति तथा यत्र अगदर्थमापी भवनि, जगस्पर्धा जगदर्थाः, ये यथा व्यष- स्थिताः पदार्थाः तांस्तथैव भाषते [य] स जगवर्धमानीत्युच्यते । तयचा-मानणं शेडमिति यात्' तथा 'पणिज किराट मिति 'शूद्रं आभीर "मिति 'श्वपार्क बागबाल मिति, नया 'काणं काण "मिति, तथा 'खं कुम्नं वर, कृष्टिनं क्षयिण 'मित्यादि, तथा यो यस्य दोपस्तं तेन स्वरं परुषतरं ब्रूयात यः सबमदर्थभाषीति । मथवा जयामापी-यधैषात्मनो जयो भवति तथैव अविद्यमानमापर्थ भापते, बेन कनचित् प्रकारेण अमरप्ररूपणयाऽपि IN १ पापं करवा पुनरास्मान शुद्धमेव व्याइरति । विगुणं करोति पापं द्वितीयं यायस्य मम्दत्वम् ॥१॥ Page #367 -------------------------------------------------------------------------- ________________ 1 - = वात्मनो जमिच्छतीत्यर्थः । तथा 'विशोसियति उपसितं-उपशान्त फलई-विवादं य: पुनरप्युदीरयेत्-प्रज्यालयेद, | किमुकं भवति । फलहकारिमिर्मिध्याहुकृतादिना परस्परं धामितेऽपि तत्तव्यात् येन पुनापि तेषां क्रोधोदयो भवति । साम्प्रतमेतद्विपाक दर्शयसि पया धन्धा ' दण्डपथं ' गोदण्ह मधुमार्ग] गृहीत्वा प्रजन् अमानतया फण्टकश्चापदादिभिः | पीच्यते, एबमसापपि फेवलतिया बनामोटः मापी अमिरीन: अनुपश्चान्तान्दः पापकर्मकारी' अनार्यकर्मफर्ता, एते सर्वेऽपि संसारे अनन्तक्षः [वृष्यन्ते-] पीयन्त इति गाथार्थः ॥ ५ ॥ किमान्य जे विगहीप अनायभासी, न से समे होति अझंझपत्ते ।। ओवायकारी य हिरीमणे य, एगंतदिट्ठी य अमाइसवे ॥ ६ ॥ व्याख्यातमा यः फमित साधुरीयपि प्रत्युपेषणादिका क्रिया करोति नगापि युद्धप्रियः कश्चि[कचि हुवति, तथ15- | स्पाय्यभाष्य-स्थानमाषी गुर्वायधिशेपकारी[1], यवैवम्भूतो नासौ ' समो' रक्तहिष्टतया मध्यस्थो मवति, नापि 'अझंझाप्राप्तः ' अकलाप्राप्तः, [ यदि वा] सम्यग्रष्टिभिः समो न भवति । अत:-अक्रोपनेन अकेशभाषिणा उपशान्तयुद्धानुदीर. केण न्याम्पमापिपा अमाप्राप्लेन मध्यस्थेन च माध्यमिति । एवं पूर्वोत्तदोषी सन्तुपपावकारी-माचार्यनिदेशकारी, यथोपदेशं क्रिया प्राचा स्त्रोपदेशप्रवर्तको वा, तथा श्रीमनाः, 'ही' लमासंयमो मूलोत्तरगुणमेदभिमः, वत्र मनो पम्प स होमनाः, [ यदि वा] अनाचार कुर्वन् प्राचार्यादिभ्यो लभते, तथा 'पगंतदिट्टी' एकान्तेन राधेच जीवाविपदा हि - Page #368 -------------------------------------------------------------------------- ________________ रेकान्तरष्टिस्तथा 'अमाइसवेन गुर्वादीन छपना उपचरति, नाच्यन्येन केनचित्साईखमभ्यवहारं विषये, एवंविषेन । साधुना माल्पमिति गापार्थः ॥ ६ ॥ पुनरपि सवगुणोत्कीर्तनापाह से पेसले सुझुमे पुरिसजाए, जञ्चन्निए चेव स उज्जुयारी । अपि आसारिए बाबा, सतुले होति अझंझपत्ते ॥ ७॥ प्याख्या-कविसंसारोद्विमा प्रमादरपलने शुर्वादिना [पहपि अनुशास्यमानस्तथैव सन्मार्मानुसारिणी 'अर्चा' IP लेझ्या-पितात्तिर्यस्य मवति स तपाः । तथा स एष 'पेशलोमिटवायो पिनपादिगुणसमन्वितः, तथा सश्मदर्शि | स्वाक्षममापित्वारपक्षमा, स एष पुरुषजाता-स एष परमार्थतः पुरुषार्थ]कारी, तथा स एव जास्पनियता-मुकलोत्पा मुलीलान्वितो हि कुलीन इत्युच्यते, न सुलोत्पत्तिमात्रेण, सथा स एव 'अजुकारी' घोपदेश या प्रवचते, न पुनकतया | गुरुवचन प्रतिकुलपति । वचा यश्च वधार्थः पेशलः समभाषी आत्यादिगुणान्वितः कचिदयक्रः 'समो' मध्यस्था, निन्दापापां पूजा]यां च.न सम्पति [ नापि तुष्यति ], तपासा 'कोषो माया पा, तामप्राप्तः अशंसाप्रातः, एपंविधा साधु सरामतुल्यो भवतीति गाथार्थः । ७ ॥ प्रायस्तपस्विना शानाषलेपो भवतीत्यतस्तमधिकस्याह जे आवि अप्पं वसुमंति मत्ता, संखाय वायं अपरिच्छ कुला। Page #369 -------------------------------------------------------------------------- ________________ तवेण वाऽहं सहिओ त्ति मंता, अपणं जणं पासति विभूयं ॥ ८ ॥ व्याख्या -- यः कोऽपि तुच्छ प्रकृतिरपतयात्मानं 'ब' द्रष्यं सच परमार्थचिन्तायां संगमस्तन्तमात्मानं मरवामेवात्र संयमवान् मूलोत गुणानां सम्यग्विधायी, नापरः कश्विन्मल्योऽस्तीति । येन जीवादयः पदार्थाः सम्यग् परिचिन्ते सज्ज्ञानं संख्येत्युरूपते, भात्मानं मस्था [ सम्यक् परमार्थम परीक्ष्य बाद] बात्मोत्कर्ष कुर्यात्। तपसा meमोस्कर्षं करोति यथाऽहमेव तपस्वी, न मसुरयस्तपस्पी कश्चिदस्तीति मदं करोति । अन्यं साधूजनं गृहस्थजनं वा 'विभ्यभूतं 'जलचन्द्रवचदर्थशून्यं कूटकार्षापणा लिङ्गमात्रधारिणं पुरुषाकृतिमात्रं वा पश्यति अवमन्यते साधून् आत्मानमेव बहुमन्यते । यद्यन्महस्थानं वचदात्मन्येवारोप्यापरं न किश्चित्तथा पश्यतीति गाथार्थः ॥ ८ ॥ किएगंलकूडेण उ से पलेति, न विज्जती भोणपयांसे गोत्ते । जे माणणद्वेण विउकसेजा, वसुमझतरेण अबुझमाणे ॥ ९ ॥ व्याख्या - एवंविधः पूर्वोक्तः पुरुषः, यथा मृगादिः कूटेन पद्धः परवशः सन् एकान्तदुःखभाग्भवति तथा सोऽपि पुरुषो मानकुटेन स्नेहमयेन सः संसारे दुःखभाग्भवति, संसारचक्रवाले प्रकर्षेण लीयते प्रलीयते, अनेकप्रकारं संसारं परिभ्रमति एवम्भूतथ [ मौनपदं ' संगमस्तत्र ] मौनीन्द्रे वा पदे- सर्वप्रणीते मार्गे नासौ विद्यते, तथा नाप्यसौ उग प्रवर्तते स तु नीचैर्गोत्रं प्राप्नोति, आरमोत्कर्षवञ्चादिति । तथा यो हि पूजा सत्कारादिना मदं माननार्थेन Page #370 -------------------------------------------------------------------------- ________________ कुर्यात् , म न सर्पक्षप्रणीते मार्गे विधते, तथा 'सु' द्रव्य, तह संयमस्त संयममादाय परमार्थमजानन् [मन्यतरेग] शानादिना माघति स परमपि सर्वशास्त्राणि मदर्थ चावगडपि सर्वचमतं परमार्थतो न जानातीति गापाः ॥ ९॥ यवात्मानं बहुमन्यते मदं प फरोति स तु परमार्थतो अज्ञानी अत एवं करोति । अथ जातिमधिकृत्याह जे माहणे खचियजायए वा, तहुम्गपुसे तह लेच्छई वा। जे पबईए परदत्तभोई, गोते ण जे थम्भऽभिमाणबद्धे ।। १०॥ पाया--यो जात्या त्रावणः छत्रियो पा उमपुत्रा, 'प्लेच्छई वा' क्षत्रियविशेष एम, पवमादि विशिष्टकुलोत्पनोऽपि व यथास्थित संसारस्वरूपवेदी[य] प्रमजित-स्त्यक्तराज्यादिगृपन्धना, परदत्तभोजी, सम्यकसयमानुपायी उर्जा हरि चादिके सहसोऽपि 'स्तम्भ' गर्म नोपयायात् , गर्व न करोतीति भावः । किम्भूते गोरे जातः ! 'अभिमानादे' अभिमानास्पदे । फिमुक्तं भवति । विशिष्टफलोत्पनोऽपि मर्मलोकमान्योऽपि प्रनितः मन् कानिरस्तुमुनो मिवार्य परगृहाण्यटन् कथं हास्यास्पद गये कति ? नत्रासौ मानं विवष्यादिति गाभार्थः ॥ १० ॥ नचासौ मानः क्रियमाणो गुणाय स्वादिति दर्शयितुमाह । न तस्स जाती व कुलं व ताणं, णन्नत्थ विजा चरणं सुचिण्णं । णिखम्म से सेवतिऽगारिकम्म, ण से पारण होति विमोयगाए ॥ ११ ॥ Page #371 -------------------------------------------------------------------------- ________________ नाङ्ग का २ ॥ नामधारे पर्यटनाणं भवति । यस्तः संसारोचारकत्येन श्राणसमर्थं तद्दर्शयति-ज्ञानं च वरणं च ज्ञान चरणं, तस्मादन्यत्र संसारोत्तर[णत्रा ]णाश्वा न विद्यते । एतच सम्यक्त्वोपं हितं[[सुचीणं ] संसारादुचारयति “ ज्ञानकियाभ्यां मोक्ष " इति वचनात् । यः पुनः प्रशय गृहीत्वाऽपि अगारिकर्म ' गृहस्थकर्मानुष्ठानं साधारम्भं जातिमदादिकं वा सेवते, न चासावगारिकर्मणां सेवकोऽशेष फर्ममोचनाय पास्मो भवति, निःशेषकर्मयकारी न भवतीत्यर्थः । देवमोचना तु प्रायः सर्वेषामेव प्राणिनां प्रतिक्षणमुपजायत इति मायार्थः ॥ ११ ॥ पुनरप्यभिमानदोषं दर्शयति निक्किच भिक्खु सुल्लूइजीपी, जे गारवं होति सिलोगगामी । आजीव मेयं तु अबुझमाणे, पुणो पुणो विपरिया सुबेति ॥ १२ ॥ · पापा- साधुर्नानोऽपि मिलुः परदलोपजी [' सुरूक्षजीधी ' ] अन्तमान्त सनमोज्यपि यः कथिगौरवप्रियो भवति, तथा लोककामी ' आत्माघाभिलाषी मरति, स च परमार्थे म जानानः एतदेव मका नवं पुरुक्ष जीवित्वं आत्मघातत्पस्तया आजीविका - मात्मनोपायं कुर्वाणः पुनः पुनः संसारकान्तारे 'विपर्यास ' जातिजरामरणरोगो को पद्रमुपैति - पच्छति । तत्तणायायुधतोऽपि तत्रैव निमतीत्ययं विपर्यास हृदि गाथाः ॥ १५ ॥ जे भासवं भिक्खु सुसावादी, पडिहाणवं होति विसारए य । . Page #372 -------------------------------------------------------------------------- ________________ आगाढपपणे सुषिभावियप्पा, अन्नं जणं पन्नया एरिहबेजा ॥ १३ ॥ व्याख्या-तथा यः साधुर्मापागुणदोषशा, तथा सुसाधुवादी-हितमितनता, प्रियंवद इत्यर्थः, श्रीगणवमधाश्रय AN लब्धियुक्तस्तथा 'पसिनामाम् 'चितुष्टयक्ता परेणालिमस्तस्कालमवादानसमर्थः, यदिषा धर्मचारसरे 'कोऽयं पुरुषः ? के च देवताविशेष प्रणता ? फतरदा दर्शनमाश्रितः' इस्पेवमासप्रतिमतयाऽत्य यथायोगाचरं ददाति ।। तथा 'विशारदो 'ऽर्धग्रहणसमर्थः, पशब्दान् श्रोत्रभिप्रायचः, तथा ' आगाइप्रज्ञः' परमार्थपर्यत्रसितबुद्धिः सन्मार्थवेदी, तथा सुविभागिनात्मा ' सुधर्मवासमावासितः, एवंविधगुणान्विनः बोमनः साधुर्मवति । यत्रामीभिर्गुणनिर्जराहेतुभूतयुकोऽपि यदि मदं कुर्याचदाऽन्येषा का पार्क' । कथं मदं करोति ! तअथान्यवानमेव भाषाविधिनस्तथा ताघुषायमेव, न मनुल्या प्रतिभानवानस्ति । नापिच मस्लमानो लौकिकलोकोसरशास्त्रार्थविचारदो अषगावप्रक, समावितात्माऽहमेवेति चैवमात्मोहर्षवानपरं जनं स्वकीयया प्रज्ञया 'परिमवेत् ' अबही लगति । तथाहि-किमनेन पाकुण्ठेन दुर्तुरटेन कुणिकाकासकरपेन ? नाऽसौ साधुवर्ग: किमपि वेति, वयमेव मगवदामावर्तिनः क्रमागता बहुश्रुता का इत्यादिवाग्निलासैन साधूनामवर्णवादेनात्मोत्कर्षपराः कचित्तमायां धर्मकपासरे पा भवन्ति । तथा चोक्तं "अन्यैः स्वेच्छारचि. सा-नर्थविशेषान् क[ीमेण विज्ञाय | कृत्स्नं पामयमित इति, खादत्यनानि दर्पण ॥१॥" ॥ १३ ॥ साम्प्रतमेतदोपामिधित्सयाह२५ Page #373 -------------------------------------------------------------------------- ________________ एवं ण से होइ समाहिपत्ते, जे पन्नवं भिक्खु विउकासेज्जा । अहवा वि जे लाभमयावलिचे, अन्नं जणं खिंसति बालपन्ने ॥ १४ ॥ ध्यारूपा-एवमात्मोत्कर्ष कुर्वापरानवगणयन् समस्तवासार्थविशारदोऽपि तम्बास्मिादप्रज्ञोऽपि ' समाधि' मोक्षमागे शानदर्शनचारित्रहपं न प्राप्तो भति, परमावरुपयेव पुरते । के एवम्भूतो भवतीति दर्शयति-'जे पन्नध मिक्खा | विउमसेज' चि, यो सपिदितपरमार्थतया आत्मानमेव प्रतिमावन्तं मन्यमानः स्त्रप्रनया भिक्षुः 'उत्कर्षे ' गर्व कुर्याद, | नासौ समाधिपात भाति । अधमा यो सान्तसयो सांघमानात्मकठे परस्मै घोपकरणादिकसत्पादयितुं समर्थः स तुच्छस्वभाषतया मदं कुर्वन् न समाधिग्राम कथ्यते । स चान्य जन फर्मोदयादलब्धिमन्तं 'खिसह ति निन्दति पराभवति, पक्ति च-न मतुरपः मर्वसाधारणग्यासंस्तारकापकरणोत्पादकोऽस्ति, किमन्यैः । स्त्रोदरमरणव्यग्रतया डाकप्रायः कृत्वमस्तीत्येवं बालप्रमो' मूर्खप्रायोऽपरजनापत्राद विध्यादिति गाथार्थः ॥ १४ ॥ एवं मदे कत्ते पालमशेर्पयते, असो मदं न विदष्यादित्याह-- पपणामयं चैव तवोमयं च, निनामए गोयमयं च भिक्खू । आजीवर्ग चेव चउत्थमाहु, से पंडिप उत्तमपुग्गले से ॥ १५ ॥ व्याख्या-प्रज्ञामदं तपोमदं प न कुर्यात् अमेव [पचाषिषशास्त्रार्थस्य वेचा, तथाऽहमेप] चिकृष्टतयोविधायी, नाई Page #374 -------------------------------------------------------------------------- ________________ तपसा निगच्छामि एवं तपोमदं न कुर्यात् । तथा गोत्रमदं निर्नामये दवनयेत उः कुलसम्भूतोऽहमित्येवं महं न विदध्यादिति । तथा आजीवो दर्धनिचयस्तस्य मदं न कुर्यात् । एवमन्यानपि मविशेषान् स्वजन् साधुः पण्डित-स्वध भवति । तथाsस समस्तमदस्थानपरित्यागा- 'जल' ततश्चायमर्थ:- ] उत्तमोत्तमो-महतोऽपि महीयान् भवतीति गाथाः ॥ १५ ॥ अथ मदस्थानमुपसंजिहीर्षुराह - पताई भाई विर्गिच धीरे, नेयाणि सेवंति सुधीरधमा । ते सव्वगोता गया महेसी, उयं अगोत्तं च गतिं वयांत ॥ १६ ॥ उपाख्या - एतानि मदस्थानानि संसारकारणानि विश्वाय 'बीरो' विदितत वार्थः । विचिइ 'ति आत्मनः पृथक्कुर्यात् - स्वजेदिति भायः । सुधीरषम्र्माणो नैतानि मदस्यानानि सेवन्ते ये परित्यक्तसर्वमदस्थाना महर्षयस्तपः शोषित करमपाः सर्वस्मादुगादेरपगताः सन्तः, 'उच्च' मोक्षाख्यां सर्वोचमां गतिं प्रजन्ति । शब्दान्महाविमानेषु कल्पादीयेषु वा व्रजन्ति मच्छन्तीति गाथार्थः ॥ १६ ॥ भिक्खू सुचे तह दिधम्मे, गामं च नगरं च अणुप्पविस्सा | से पसणं जाणमणेसणं व, अनस्त पाणस्स अणाणुगिन् ॥ १७ ॥ व्याख्या - स एवम्भूतो मदस्थानरहितो भिक्षुः स्नानविलेपनादिसँस्कारा भाषान्मृता [व] ] 'अर्था' तनुः शरीरं पश्य स Page #375 -------------------------------------------------------------------------- ________________ । 要川 मृतार्थः तथाष्टम् अवगत यथावस्थित धर्मस्वरूपः एवंविधो भिक्षुः कचिदवसरे प्रामनगरादिषु भिक्षार्थं प्रविश्य एपणामनेषणां च जानन् अमस्य पानकस्य वा कृते तत्र ' अ[ननु ] गृद्धोऽलोलुपः सन् सम्यग्विहरेत् । आहारादाचमूर्च्छितः सम्पक् शुद्धां मिक्षां गृह्णीयादिति गाथार्थः ॥ १७ ॥ विस्य साधोः कदाचित्संयमे रतिररतिश्र प्राशुयात् सा चापनेमध्ये स्येतदाह अरई रहूं व अभिभूय भिक्खु, बहुजणे वा तह युगचारी । एगंतमोणेण वियागरेज्जा, एगस्स जंतो गतिरागती य ॥ १८ ॥ व्याख्या – महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तलचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे स स्वद्येत तां चारविस्पभामभिभवेद् निराकुर्यात् तथा रतिं चासंयमे अनामिवाम्यासादुत्प चाभिभवेत्, अभिभूय य यो भवेत् । पुनः साधुमेव विशिनष्टि- बहवो 'जना: ' साधो गच्छवासिता संगमसाया यस्य स बहुजनः, तथाएक एव च [ती] एकचारी, मच बहुजन एकाकी वा केनचित्पृष्टोऽपुष्टो वा 'एकान्नमनेन 'संयमेन 'ब्यागुणीयात् ' धर्मकामरे संगमावावया किर्मिसम्बद्धं ब्रूयात् । किमसौ ब्रूयादित्याह एकस्य जन्तोः शुभामसहायस्य मतिर परलोके गमनं मयति, तथा आगति-रागमनं भावान्तरादुपजायते मामकर्मसहायस्य, पता एक कर्म मुनषत्येकश्च तत् फलम् । जापसे क्रियते चैक, एको याति भवान्तरम् ॥ १।" इत्यादि । ततः संसारे परमार्थतो 4 P Page #376 -------------------------------------------------------------------------- ________________ कविरसहाय धर्ममेकं त्रिढाथ, एतद्विगणय्य संयम [स्तेन तत् ] प्रधानं वा ब्रूयादिति गाथार्थः ॥ १८ ॥ किथ सयं समिचा अदुवा वि सोचा, भासेज धम्मं हितयं पयाणं । जे गरहिया सणियाणप्यओगा, ण ताणि सेवंति सुधीरधम्मा ॥ १९ ॥ व्याख्या- 'स्वयं' आत्मना परोपदेशमन्तरेण संसारकारणानि मिध्यात्वादितिप्रमादकपाय योगरूपापि 'समेत्य' ज्ञात्वा तथा मोक्षं तत्कारणानि च सम्यग्ज्ञानदर्शन वारित्राणि, एतत्सर्वं स्वत एवं ज्ञात्वा अन्यस्माद्वाऽचार्यादेः सकाशान्ता अन्य भाषेत किम्भूतं प्रजानां स्थावरजङ्गमाना जन्तूनां हितं धर्म श्रूयादिति उपादेयं प्रदर्ष हेयं प्रदर्शयति गहिंसा' जुगुप्सिता मिध्यात्वादयः कर्मष-बहसबा, सनिदाना: ' प्रयोगा' व्यापारा ममास्मात्सकाशात् किञ्चित्पूजाला सरकारादिकं भविष्यतीत्येवम्भूतनिनाशंसारूपास्तच चारित्रविप्रभूतान् महर्षयः सुवीरधर्माणो 'न सेवन्ते ' नानुतिष्ठन्ति न वदन्तीति गाधार्थः ॥ १९ ॥ किव ▸ hrift साइ अझ भावं, खुद्दपि गच्छेजा असददाणे | आउस कलाइयारं बघाए, लखाणुमाणे य परस्स अट्ठे ॥ २० ॥ व्याख्या - फेष चिन्मिध्यादृष्टीनां कृतीर्थिक मावितानां तर्कया' वितर्केण दुष्टाभिप्रायं अमुद्धा कवित्साधुः श्रावको या स्वधर्मस्थापनेच्छा तीर्थिक तिरस्कारप्रायं बचो श्रूयात् [ स च ] तीर्थिकस्चन मथघालोऽतिफ कर भाषयन् Page #377 -------------------------------------------------------------------------- ________________ F - '-. क्षुद्रत्वमपि गम्छेद ' यिरूपमपि कूर्यात , पालकपुरोहितवत् स्कन्द काचार्यम्वेति । ततः स निन्दावनलषितो चातु+रापो व्यापातं कालाविचार-दीपस्थितिकमप्यायुस्संवर्तयेत् । धर्मदेशना हि पुरुषविशेष प्रात्वा विधेया, वा-कोऽयं पुरुषो राजादिका, कं च देवताधिशेष नतः, कतरवा दर्शनमाश्रित इति सम्यग्भावं परिझाय यथायोग्य देशना विधेया । यः पुनरेत-दषुळ्या धर्मदेशनाद्वारेण परिरोधकवचो बयान स तस्मान्मरमादिकमपकारं प्राप्नुयात् । यन एवं ततो लम्बानु. | माना-परामिशयंसात्वा यथायोगमन-सर्मप्ररूपणादिकान भाषान स्वपरोपकाराय वदेदिति माथार्थः ॥२०॥ कम्मं च छंदं च विमिंच धीरे, विणएज्ज उ सबतो आय(पाव)भाव । स्वेहि लुप्पंति भयानहेर्हि, विजं महाग तायनम् ि ॥ .१ ___ व्याख्या-धीर: ' अश्लोम्यो धर्मकथाश्रोतः देशनावसरे धर्म 'अनुष्वानं गुरुलघुकर्ममा [ 1 ], छन्द-मभिप्राय नोतुर्मानीयात् । असौ धर्मयोता किं गुरुकर्मा लघुकर्मा चा इत्याखालोस्य धर्मकथिको धर्मदेशनां कुर्यात् । यश च तस्य मोतु षादिपदार्थावगमो भवति, पथा घ मनसि न यतै, अपि तु प्रसमतां प्रजेसधा याच्य, एवं प धमोपदेश यस्छन् विशेषेण अपनयेस्पर्षद: पापमा' अशुद्धमन्तःकरणं विशिष्टगुणारोपणं च कुर्यात् । [कचित्पाठ] ' आपभाष' + जिनधर्मभाषकस्य । ४ पापमाव मिति स्वाभाविकत्वेन 'आयमार मिति तु पाठान्सरदेन स्वीकृतो सिकृत्पूज्यैरपि । वमा " बातभाष-मातभावो णाम मिथ्यात्वं अविरतो वा" इति पूर्णिकाराः । Page #378 -------------------------------------------------------------------------- ________________ ति [at] आत्मभाषोऽनादिभरा यस्तो मिथ्यावादकत्तमपनयेत् । यदिवा 'आरममावो' विषयानुता, वामपनयेदिति । एतहसंयति-'सबेहि पनि भगापहेहि हपै-नयनमनोहारिभिः स्त्रीणामअप्रत्यकटानिरीक्षणादिमिरल्पसण्या विल्लुप्यन्ते' सदाच्याध्यन्ते, रूपैः कथम्भूतः' ! 'भयावहे भपानकै, इहैव तामद्रुपादिविषयासक्तस्य साधुजनजुगुप्सा, नानाषिषा विउम्मनाथ प्रादुर्भवन्ति इहलोके. परलोके च बहुविधा घेदनाः विषयामका अनुभवन्ति । एवं विधान-पण्डितो धर्मदेशनाधतुरो परामिप्रायं सम्यग्गृहीरथा पर्षदनुसारेण प्रसस्थायरेन्यो हितं धर्ममाविर्भाश्येदिति माथार्थः ॥ २१ ॥ पूजासत्काराविनिरपेक्षेण व सर्व तपवरणादिकं विधेयं विशेषतो धर्मदेशनेत्येतदभिप्रायवानाह न पूयण चेव सिलोयकामी, पियमप्पियं कस्लइ णो करिजा । सत्वे अणट्टे परिवजयंते, अणाउले या अकसाइ भिक्खू ।। २२ ॥ व्याख्या-माधुर्धर्मदेशनां कुर्वन् पूजनं ' वस्त्रादिलाभरूयं न बॉछनापि ' श्लोक ' कीर्ति-प्रशंसामभिलपन् । तथा श्रोतः प्रियं ( राजकथादिक) अप्रियं च न कथयेत्-तत्समाभितदेवताधिशेषं न निन्देन् । रागोषरहितः श्रोतुरभिप्राय समीक्ष्य यथास्थिसं धर्म सम्यग्दर्शनादिरूप कषयेत् । उपसंहारमाह-पर्वाननन् पूजामत्कारलामाभिप्रायेण स्वकृतान् परपणतया च परकृतान् परिहरन् कथयेदनाला, अपायी भिक्षुर्भवेदिति माथा ॥ २२ ॥ सर्वाभ्ययनोपसंहारार्थमाह Page #379 -------------------------------------------------------------------------- ________________ - 3 आत्तहीयं समुपेहमाणे, सवेहिं पाणेहिं निहाय दंडं । नो जीवियं नो मरणाहिकखी, परिव्वजा वलया विमुक्के त्ति बेमि ॥ २३ ॥ व्याख्या—' याथातथ्यं 'धर्म्मम सूत्रानुगतं सम्यक 'प्रेक्षमाणः पर्यालोचयन् 'मर्वेषु ' स्थावरजङ्गमेषु प्राणि प्राणिधारकं परित्यज्य प्राणात्ययेऽपि याथातथ्यं धर्मं नोपयेत् । तथा जीवितं असंयम जीवितं जन्तुदण्डेन ना. भिकान् । परीषपराजितो वेदनासनगतोऽपि तद्वेदनामयमानो जलानलादिना जन्तुघातेन न मरणममिकाश्चेत् ! तदेवं सर्वेपि प्राणि परतदण्डो जीवितमरणापेक्षा रहितः संयमानुष्ठानं चरे-दुक्तविहारी मवेत् । मेधावी 'वलयेन मायारूपेण मोहनीय कर्मणा वा विक्त इति, ददिः परिसमाप्त्यर्थे धीमीति पूर्ववत् ।। २३ ।। J WED BIOWEJ CENI इति श्रीपरमसुविद्दिवस्त्ररतरगच्छविभूषण श्रीमत्साधुसङ्कलितायां धूत्रकृतामिषद्वितीयाङ्गदीपिकार्या समाप्तं पाथावध्याध्ययनं त्रयोदशमिति । KOCT DENTO-STAND Page #380 -------------------------------------------------------------------------- ________________ अथ चतुर्दशं प्रन्याभिषमध्ययनम् । उक्तं त्रयोदशमध्यपन, माम्प्रतं चतुर्दशमारभ्यते प्रन्याख्य, पामग्रन्थपरित्यागामापातथ्यं पात , अत( स्तम् ). एवाइ, तत्रेयमादिगाथा-- गंथं विहाय इह सिक्खमाणे, उट्ठाय सुबंभचेर वसेना । ओबायकारी विणयं सुसिक्खे, जे छए विप्पमायं न कुजा ॥१॥ __ व्याख्या---'ह' प्रवचने हातसंसारस्वमायः साधुः सम्पगुत्थानेन उस्थिठो 'अन्धं ' परिप्रां धनधान्यहिरण्य- Y! द्विपदचतुष्पदादिरूपं त्यक्त्वा प्रणासेवनारूपा च शिक्षा फौषः सम्यगासेवमानो नवमिचर्य युतिमिगुप्तः[समनश्चय बसे-चिष्ठेत् । यदिवा [प्रमचर्य-] संयमस्तमावसेत्- सम्यक्र्याद । गुन्तिके यात्री बसमानो यावदम्पतविहार न प्रतिपयते बाबदाचार्यवचनस्य 'अयावकारी' गुरोरादेशमारी विनयं सुष्टु प्रिक्षे-द्विदच्यात् । तथा एकको-निपुणा स संयमानुष्ठाने सदाचार्योपदेशे वा विविधं प्रमादं न कुर्यादिति गायार्थः ॥ १ ॥ जहा दियापोतमपत्तजायं, सावासगा पवित्रं मन्नमाणं । तमवाइयं तरुणमपत्तजार्थ, लंकाइ अबत्तगम हरेज्या ॥ २ ॥ Page #381 -------------------------------------------------------------------------- ________________ - व्याख्या-प. पुनर्गुरूपदेशमन्तरेण स्वच्छन्दतया गच्छामिर्गस्य एकाफिविहारिता प्रतिपद्यते स बहुदोपभाग् मवतीति । | अत्यार्थस्य शान्तमाविर्भाषयबाह-'जहा दिया पोत)' यथा 'द्विजपोतः' पक्षिनिस्पनजाता-अजातपश्वस्त 'स्त्रावासकात् ' स्वनीयात् ' उरप्लषितुं' उत्पवितुम [ तत्र ] तब पतन्त्रमुपलम्प पक्षामारावूमन्तुमसमर्थ (तचा 'तरुण' नूतनं 'अपनजात 'अनुभूतपक्ष तं) कादयः क्षुद्रसत्याः पिशिताशिनः ' अध्यक्तगर्म' गम नामावे नंष्दुमसमर्थ हरेयुरचशमादिनोरिक्षप्य नयेपु-विनाश्वयति मार्थ i Q. Firf निराइ... एवं तु सेहंपि अपुट्ठधम्म, निस्सारियं बुसिमं मन्नमाणा। दियस्स छावं व अपत्तजायं, दरिलु णं पावधम्मा अणेगे ॥३॥ पाहणा-यथा तं अव्यक्तं पश्चित्रिशुरादयः क्षुद्रपक्षिणो विनाशयन्ति तथा अगीतार्थ शिष्यं गच्छवासानिर्गत अनेक क्षुद्राः पाणिनो विप्रतार्य संयमजीवितन्याशयन्ति, ते कीशाः पाखण्डिनः, तं अगीतार्थशिष्य 'बुसिन मनमाणा' आत्मवलग मन्वाना-आरमवशे पतितमिति मत्वा पक्षरहित पश्चिणी पालकमित्र ते पापघाणो x हरन्तीति गाथार्थः ॥ ३ ॥ पषमेकाकिना साधार्यतो बहवो दोषाः प्रादर्भषन्ति अतः सदा गुरुपादमूले स्थातव्यमित्येतदर्शयितुमाह ओसाणमिच्छे मणुए समाहिं, अणोसिते गंऽसकरोति णचा । *"तीयिका स्पजनराजादयो वा अनेक सम्सो हरन्ति हरिष्यन्ति चेम्ति कालत्रयोपभणार्थ भूतमिशः" इति हर्ष । Page #382 -------------------------------------------------------------------------- ________________ . ओभासमाणे दवियस्त वित्तं, ण णिकसे चहिया आसुपने ॥ ४ ॥ ___ व्याख्या—'अवमान ' गुरोरन्तिोऽवस्थान, सध्यानजीवमिच्छे-दभिलपेत् 'मनुजो ' मनुष्या साधुरित्यर्थः । स . एवं सम्बतो मनुष्यो यो यथाप्रतिज्ञातं निहियति, तब सदा गुरोरन्तिके व्यवस्थितेन निर्शाते इत्येतदर्शयति-गुरोरन्तिके | 'अनुपिता' अव्यवस्थित :-स्वच्छन्दविधायी यथाप्रतिज्ञातस्य नान्तकरो भवति, न यथाप्रतिज्ञातं निहियितुं समर्थः | स्यामापि संसारस्यान्तं करोतीति ज्ञात्वा सदा गुरुकुलवासोज्जुसरणीयः, गुरुकुलवासं विना निषितमपि विज्ञानसपहासाय स्वाद, पता " नहि भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानं । प्रकटितपश्चामार्ग, पक्ष्यत नुस्य मयूरस्य ॥१॥" एवं प्रात्वा गुरुकुलवासे स्थातव्यमिति दर्शयति-ओमासमाणे वविधस्स वित्तं ' 'अवमासयन्' उद्रासयन्सम्यगनुतिष्ठन् 'द्रव्य(विकीस्य' मुक्तिगमनयोग्यस्य साधोः सर्वक्षस्य वा 'पतं' अनुष्ठान, सत्सदनुष्ठानतोऽषमासयेत्-पर्मकथिका [कथनतो वोकामयेदिनि ] । तदेवं गुरुालनासो बहूनां गुणानामाधार, अटोन निर्गच्छेद् गच्छादमेच्छचारी न भवेदाशुप्रज्ञ इति गाथार्थः ।। ४ ॥ जे ठाणओ य सयणासणे य, परक्रमे यावि सुसाइजुत्ते । समितीसु गुचीसु य आसु आय]पन्ने, वियागरते य पुढो देखा ॥ ५॥ व्याख्या-यो हि वैराग्यात् प्रमजितः साधुः, स 'स्थाने ' कायोत्सर्गादौ नयने आसने गमने च 'पराक्रम कुर्वन् ' Page #383 -------------------------------------------------------------------------- ________________ बलं स्फोरयन साधुगुणैर्युक्तो भवति । साधुहिं यत्र स्थानं कायोत्सग्गादिकं विधते तत्र सम्यक् प्रत्युपेक्षणादिका क्रियां करोति, कायोत्सर्ग न रिष निष्प्रकं विचे, तथा दानं न संस्तारकं वं कार्य च प्रत्युपेक्ष्य उचिताले गुर्वनुज्ञातः स्वपेत्, तथापि जरयदिन नात्यन्तं निरस इति एत्रमासनादिष्वपि योज्यम् । तदेवमादिसुमधुक्रियायुक्तो गुरुकुलवासी माधुर्भवतीति स्थितम् । अपि च-गुरुकुलवासे निवसन् पश्चममितिसमितः त्रिगुप्तिगुप्तः आ[आगत ] प्रक्षः सञ्जात[कथा] पविवेकः [ रुपत मरति ] परस्यापि च व्याकुर्वन् प्रमितिगुतीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलं च [quq-qan] in-functiâ gars u सहाणि सोचा अबु भेरवाणि, अणासत्रे तेसु परिवएजा । निहं च भिक्खू न पमाय कुब्बा, कहुंकहूंची वितिगिच्छति ॥ ६ ॥ उपाख्या - वृन्दान् श्रुतिमधुरान् श्रुत्वा अथवा 'मेरवान् ' कर्णकटुकान श्रुखा ( ' तेषु ' अनुकूलप्रतिकुलशब्देषु) 'अनाश्रवो' रागद्वेषरहितो भूत्या 'परि' समन्ताद-संयमानृायी भवेद । तथा निद्रां च प्रमादं च स साधुर्न कुर्यात् । एवं निषिद्धसर्वप्रमादः सन् गुरोरन्ति [कथमपि ] विचिकित्सां वित्तविष्द्धविरूयां ' वितीर्णो 'इतिकान्तो भवति । [ यदिवा मङ्गृहीतोऽयं महामत मारोऽतिदुर्वहः ] कथङ्कथमध्यन्तं गच्छेत् । इत्येवम्भूतां । त्रिश्चिकित्स' चित्तविि गुरुप्रसादाचीर्णो मवति । अन्येषामपि तदपनयनसमर्थः स्यादिति गाधार्थः ।। ६ ।। किच Page #384 -------------------------------------------------------------------------- ________________ डहरेण वुझेणऽणुसासितो उ, रायणिएणा वि समापणं। सम्म सयं थिरतो णाभिगच्छे, गिजंतए वापि अपारए से ॥ ७ ॥ भ्याख्या-स माधुः गुरुसमीपे वसन् चिस्मादस्ललिता सन् केनापि क्षुल्लकन प्रमादाचरणं प्रति निषिद्धस्तथा 'पटेन , पा' [वयोधन ] श्रुनाविन वा अनुशासित भिडितों जाकिन समषयमा वा अनुशासितः इप्पति, पथाहमनेन द्रमकमायेणोत्तमकुलपयतः सर्वजनसम्मत एवं लोकसमक्षं निक्षित, इत्येवमनुशास्पमानो न मिथ्यादुष्कृतं ददाति नापि तनुशासनं सम्पस्थिस्तो पाइपुनःकरणतयाऽभिगच्छेत्-न प्रतिपपेठ, सम्यक् अप्रतिपद्यमानबासौ संसारस्रोतसा 'नीय. मान ' उपमानोऽनुग्नास्पमानः कृपिठोऽसौ न संसारावपारगो भवति किन्तमपारग एष मवतीति गापाः ॥ ७ ॥ विउद्धिपणं समयाणुसिटि, डहरेण वुद्वेण उ चोइए य। अन्भुट्टियाए घडदासिप वा, अगारिणं वा समयाणुसिट्टे ॥ ८॥ व्याख्या--विरुद्धोत्थानेनोस्थितं असम्यकारिणं साधु राष्ट्रा फश्चित् परतीथिको गृहस्थो पा स्वसमयेन विश्वयेत् । यथा-नैविधमनुष्ठान भवतामागमे व्यवस्थित फवं त्वमेषविधाचरणं कहा ? अथवा केनापि साधुना अईस्प्रणीतागमानुसारेण मूलोपरगुणाऽऽचरणे स्खलितः सन् जागर्म प्रदर्य अभिहिता, यथा-नैतन्यरितगमनादिकं भवतामनुवातं, Page #385 -------------------------------------------------------------------------- ________________ FIN हस्यादि बहरेण' लघुनरेण पद्धेन षा कृरिसताधारप्रपत्ता साधा शिक्षितः, (दासीत्वेनास्यन्तम्ररिषता या दासी, तया) दास्पा ' पदास्था ' जलवाहिन्या या शिक्षितो न कोषं कुर्यात् । 'अगारिण' गृहस्थानामध्येता युज्यते कर्तुम् ।। - ततः स साधुर्ममैवैतदितकारी ऋते इत्येवं मन्यमानो मनागपि न कोपं कुर्यादिति गाथार्थः ॥ ८॥ एतदेशाह ण तेसु कुज्झे ण च पबहेजा, नयावि किंची फरुसं वएज्जा । तहा करिस्संति पडिसणेजा, सेयं ख मेयं ण पमाय कृज्जा ॥९॥ पारूया-एवं साधुः पाक्षितः सम प्येव न च तं अध्यक्षेत्-न पदण्डादिप्रहारेण पीडयेन चापि किवित्पन षयो वदेत् । तमेवं अनि-मवताछ सुन्छु शिक्षिता, भवदुक्तमेच करिष्यामीत्येवं मध्यस्थपूपया प्रतिमृश्या-दनुतिष्ठेच , मिष्यादुष्कृतादिना निवर्चेत, एतच्छिवादानं ममैव श्रेयो। यत एतदभपात् कविकिपि] पुनः प्रमादं न कुर्यामेष असदाचरणमनुतिष्ठेदिति गाथार्थः ।। ९॥ वर्णसि मूढस्स जहा अमूढा, मग्गाणुसासंति हितं पयाणं । तेणेव मझ इणमेव सेयं, जं मे बुहा समणुसासयति ॥ १० ॥ व्याख्या-यपा बने ' अरण्ये दिगप्रमेण कस्यचिन्मूतस्प-मार्गभ्रष्टस्य यथा केचिदन्ये 'अमूढाः ' सदसन्मार्गाः | शमान हित-मीप्सितस्वानमापकं मागे 'अनुशासन्ति' दर्शयन्ति । स च विकिमिः सन्माम्गरतारणतोऽनुशासित Page #386 -------------------------------------------------------------------------- ________________ - - भारमनः श्रेयो मन्यते । यदेतवपुषाः सम्पगनुशासयन्ति । पुत्रमिव पितरः। सन्ममेव भय इति मन्तव्यमिति गाभार्थः ॥१०॥ अह तेण मूढेण अमूढगस्त, कायव्य पूया सविसेसजुचा । एओवमं तस्थ उदाहु वीरे, अणुगम्म अस्थं उवणेति सम्मं ॥ ११ ॥ ज्याल्पा- अथानन्तरं यथा तेन विस्मृढेन सन्माषितारिते तस्यामृहस्प-सन्माग्र्गोपदेषकस्य पुलिन्दादेरपि | परमपकार मन्यमानेन महा विशेषयुक्हा मा. मापन भीमातीरहेकोनोरमा, इत्यर्थम)वगम्य सम्पक प्रकारेण + पदहमनेन पुरुपेण मिथ्यात्ववनगहनात्सदुपदेशेन दुःखानिस्तारितः, अतोऽस्य सन्मार्गोपदेशकस्य मतिः-पूजा विशेषतः बध्येति गाथाः ॥ ११ ॥ णेता जहा अंधकारांस राओ, मग्गं ण जाणाति अपस्समाणे । से सूरिअस्ल अब्भुगमेणं, मग्गं वियाणाति पगासियंसि ॥ १२ ॥ ग्याख्या-यथा 'नेता' नायकोटव्या बहुलान्धकारायो रात्रौ ' मागे' पन्धान न सम्परजानाति, स एष प्रणेता सूर्यस्याम्पुद्रमेनाऽपनीते तमसि जाते प्रकाशे मार्ग जानाति, विवक्षितपुरमापकं पन्यानं मम्यग्येति । गुणदोषविचारणतः सम्यग्ज्ञानातीति गापार्थः ॥ १२ ॥ + बास्मनि उपनयति परमोपकार " इति हर्ष। Page #387 -------------------------------------------------------------------------- ________________ - %E एवं तु सेहेषि अपुधम्मे, धम्मं न जाणाति अबुज्नमाणे । से कोविए जिणवयणेण पच्छा, सूरोदथे पासति चक्खुणेव ॥ १३ ॥ झ्याख्या एवं शिष्योऽप्यपुष्टयम्मा-अगीतार्थः अभिनव प्रप्रजितो [त्रानभिज्ञत्वादयुष्यमानो धर्म न | जानाति, स एव पवात्सूर्योदये पधा निर्मलचक्षुःसर्व पश्यति तपा शिष्योऽपि गुसकलपासात् जिनपचनेन 'कोत्रिदोऽभ्यस्त11 सर्वनामयाभिपुप्मान समान वान पदार्यान् पश्यति गाथार्थः ॥ १३ ॥ कदाचिचक्षुषाअन्यथाभूतोऽप्याथोंs]न्यथा परिछिद्यते, तपथा-मरुमरीचिकानिधयो असमानत्या, किंशकनिषयोs. स्याकारणापीति । न च सर्वक्षप्रणीतागमस्य कचिदपि व्यमियार!, तव्यभिचारेण हि सर्वनवहानिप्रसाद , +तरसमवस्य पासर्वक्षस्वेन प्रतिमेद्धमास्यवादिति । शिक्षको हि गुरुकुलबासितया जिनवचनाभिधी भवति, त कोचिदम सम्याइस्लोपरगुणान् जानाति, नत्र मूलगुणानविकृत्याइ--- उई आइयं तिरियं दिसासु, तसा य जे थावर जे य पाणा । सदा जप तेसु परिवएना, मणप्पओसं अविकंपमाणे ॥ १४ ॥ व्याख्या-ऊर्चमपस्तिर्यग विशु विदिक्षु च ये प्रसाः स्थावरा: प्राणिनस्तेषु [ सदा ] ' यतः ' पस्न न · + प्रणीतागमोकपदार्थसम्भवस्य सखसम्मवस्येति वा। Page #388 -------------------------------------------------------------------------- ________________ संगमानुष्ठायी परिव्रजेत्-संथमं पालयेत् । तेषु प्राणिषु-अपकारिषु मनसापि प्रद्वेषं न गच्छेतू आतां तावदुर्वचनदण्डप्रहारादि, मनसापि न विरूपकं चिन्तयेत् | अविक्रम्यमानः ' संपमादविचलन सदाचारमनुपालयेदिति गाथार्थः ॥ १४ ॥ काले पुच्छे समियं पयासु, आक्खमाणे दवियरस बिलं । 4 सं सोयकारी य पुढो पवेसे, संखा इमं केवलियं समाहिं ॥ १५ ॥ , व्याख्या - गुरोरन्तिकं श्रमन् विनयं करोति, कथम् ? आचार्यस्य समीपे अवसर वाला प्रष्टष्पकाले सूत्रार्थं पृच्छंद्र serस्य गुरोः समीपे ?' प्रजा 'सर्वजन्तुषु समितस्य मदाचारानुष्धायिन इत्यर्थः । स च गुरुस्तेन पृष्टः जाचचाणः शुश्रूषयिष्यति । तत्तख द्रविकस्य मुक्तिगमनयोभ्यस्य पुरुषम्ष पूरा-माचार भारत, भाषमाणस बन्दनीयः पूज नीपो भवति । तानि च गुरुवचांसि पृथक पृथक श्रोत्रकारी श्रोत्रेण धारयति यथोपवेशकारी आश्राविधायी सन् पृथक् हृदये प्रवेशयति-चेतसि स्थापयति । किं कृत्वा ? संख्याय सम्यग् ज्ञात्वा किं ? इमं केवलिकं ' फेलिना कथितं + समाधि' सम्यमार्गमाचार्यादिना कथितं स्वहृदये धारयदिति गाथार्थः ।। १५ ।। विश्व ' 1 अस्सि लुठिच्या तित्रिहेण तायी, एएस या संति निरोहमा ते एवमति तिलोगसी, ण भुजमेयंति पमायसंगं ॥ १६ ॥ | रूपाख्या - अस्मिन् गुरुकुलवासे वसता पछुतं श्रुत्वा व हृदयेऽवधारितं तस्मिन् समाधिमार्गे स्थिरमा 'त्रिविधेन' Page #389 -------------------------------------------------------------------------- ________________ मनोवाकायकर्मणा कृतकारिसानुमतिभिश्च 'बागी' षटकायपालक: एतेषु' ममितिगुप्त्यादिषु समाधिमार्गे[] स्थिवस्य तस्य साघीः शान्तिमपति-अशेषान्द्रोपरमो भवति । तयाऽशेषकर्मक्षयरूपं निरोषमाहुः । एवमाहुः त्रिलोकपर्शिन:-सर्वज्ञाः केपलालोकेन दृष्ट्वा प्रतिपादयन्ति । किम् ? एतदेव समितिगुप्यादिकं संमारोत्तारणसमर्थ मार्ग जानीहि नान्यथेति । एतदेव कथितयन्ता, न पुनः प्रमादसह विधेयत्वेन प्रतिपादितवन्त इति गाथार्थः ॥ १६ ॥ निसम्म से भिक्खु समीहियटुं, पडिभाणवं होति विसारए य । आयाणअट्ठी बोदाणमोणं, उवेश्च सुद्धेण उक्ति मोक्ख ॥ १७ ॥ व्याया- गुरुकुलवासी भिक्षुः द्रव्यस्य' मुक्किममनोवस्य ' ' आचार नियम्य स्वत: समीहितार्थ | मोक्षाल्य पुशा-इयोपादेयं सम्यकपरिलाय 'प्रतिमा[नवान्' उत्पतिभो भवति । ततश्च श्रोतको यथास्थितार्थानां 'विशारदः' प्रतिपादका भवति । ईदृशः साधुरादानार्थी-मोक्षार्थी+ 'म्यवदान द्वादशप्रकारं तपस्तथा ' मौनं ' संयमस्तदेवमेनौ सपसंयमौ ' उपेत्य 'पाप्य देन' द्विचत्वारिंशदोषरहितेन आहारेणात्मानं पापयन् मोक्षसीति गाथार्थः ॥१७॥ तदेवं गुरुकूलवासितया धर्म सुस्थिताः पहुचताः प्रतिभा[न]वन्तोऽर्थविवारदाय मन्तो यस्कुन्ति सदयितुमाह संखाए धम्मं च वियागरंति, बुद्धा हु ते अंसकरा भवति। +बादीयते मोक्षार्षिभिरिति भावान-सानावि, न पायो विद्यते यस्य स बापानार्थी-मानाप्रयोजनवाम् " इति हर्ष० ।। Page #390 -------------------------------------------------------------------------- ________________ से पारगा दोह चि मोयणाए, संसोधितं पण्हमुदाहरति ॥ १८ ॥ 3 t 4 , व्याख्या - संख्या सद्बुद्धिस्तया स्वतो धर्म परिवार परेशं यथावदितं 'व्यन्तियन्ति दिवा स्वपरशक्ति पंच 'परिज्ञाय सम्यगव धर्म प्रतिपादयन्ति से विधा 'बुद्धा कालत्रययेदिनो जन्मान्तरसश्वितानां कर्मणामन्तरा भवन्ति, अन्येषां च कर्मापनयनसमर्थं भवन्ति तदेव दर्शयति - ते यथास्थितधर्मरूपका द्वयोरपि (स्व) परात्मनोः कर्मपाशविमोच [नया ] का: ( 1 ) स्नेहादिनिविमोचनया षा करणभृतया संसारसमुद्रपारगा भवन्ति । ते चैवम्भूताः सम्यक् शोधितं ' प्रश्नं शब्दमुदाहरन्ति । तदेवं [ते] गीतार्था यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति गाथार्थः ॥ १८ ॥ , , स च प्रमुदाहरन् कदाचिदन्यथाऽपि ब्रूयात्, अवस्वप्रतिषेधार्थमाह णो छायए णो विय सएवा, माणं ण सेवेन पगासणं च । या विपने परिहास कुना, ण याऽऽसीआवाय वियागरेजा ॥ १९ ॥ व्याख्या—स प्रश्नस्योदाहर्ता रत्नकरण्डककल्पः कुत्रिकापणकल्पो वा चतुर्दशपूर्विषामन्यतरः कचिदाचार्यादिः कृतअमिमितीतुः पितोऽपि सूत्रार्थे न ' छादयेत् ' नान्यथा व्याख्यानयेत् स्वगुरुं [षा] नापलपेत्, आत्मगुणोत्कर्षामि प्रावेण परगुणाचाच्छादयेत् । न परगुणान् लूपयेत् । तथा समस्तशाखार्थवेसाई, सर्वलोकविदितोऽयं समस्त संशयापनेता, Page #391 -------------------------------------------------------------------------- ________________ -[ न मत्तुल्यो हेतुपुतिभिरर्थप्रतिपादयितेत्येवं मानं न सेवेत-न कुर्यात् । नाप्यात्मनो महश्रुतत्वेन [ तपस्वित्वेन बा] प्रकाशनं । हति । तथा न चापि प्रज्ञावान् कस्यापि परिहासं ति यदिवा अनपचुख्यमाने श्रोतरि न तदुपहासं कुर्यात् । न चापि चाशीदि बहुपुत्रो पहुचनो दीर्घायू या' रागिणी यादिदि भार्थः । १२॥ भूताभिसंकाइ दुग्छमाणे, ण णिबहे भंतपदेण गोयं । ण किंचि मिच्छे मणुओ पयासु, असाहधम्माणि ण संवएज। ॥ २० ॥ व्याख्या- भवाभिशस्या जन्तूपमर्दशया माशीर्षाद सावधं शुगुप्सम यात् । न 'मन्त्रपदेन' विद्याप्रयजनेन 'गो' [षाक्] संगम निस्सार कुर्यात् , न जादिना साई अन्तुजीयोपमई मन्ध कुर्यात् । तथा ' मनुष्यो' भिक्षुः प्रजासु व्याख्यानं कुर्वन लामपूजासत्कारादिकं नेच्छेन-नाभिलषेत् । तथा असाधूनां धर्मान्-छागपषतर्पणादिकाल संवदेवगादिति मायार्थः ।। २० ।। शिव हासं पि णो संघति पावधम्मे, ओए तहीयं फरसं वियाणे । नो सुच्छए णो य विकंथाएजा, अगाउ[अणाई]ले वा अकसाइ भिक्खू ॥ २१ ।। म्पारूपा-यथा परामनोहस्यिमुत्पदने तथा 'न सन्पयेत्र' न कुर्यात् । तथा 'पापधर्म ' सायं वचो न देव, तथा कमाषपनिकामोत्रासयेत् । तथा 'मोजो' रागद्वेषरहितः सन् तथ्यमपि 'पर्ष ' कठोरं पषा परिहरेद , सावर्ष यो Page #392 -------------------------------------------------------------------------- ________________ अपरिक्षया झारखा प्रत्यारूपानपरिचया पशिरेव, पूजासत्कारादिना 'मो तुच्छए 'नोन्मादं कुर्यात् । तथा ' णो कम पिकंपएका आत्मश्लापां न काम् । सथा अनाकलोx व्याख्यानावसरे, सपा 'बायी 'पापरहिसो मवेशिक्षासाधुरिति गाथार्थः ।। २१ ॥ संवा माऽकिरगिजर, चिमनवायं च वियागरेज्जा । भासादुर्ग धम्मसमुट्टिसहि, वियागरेज्या समया सुपने ॥ २२ ॥ व्याख्या-साधुः सनार्थे निःशकिसोऽपि रस, नो गर्ने कृति , अहमेवार्षदेता, न माल्या कमिदपरोऽस्तीति न गर्ष कुति । सथा 'चिमन्यवाद' पृषगर्थ निर्णयवाद व्यागृणीयाचदिवा 'विभज्यवाद पाहाई बदेत् । विमन्य बादमपि भाषाक्सिनर मूयादित्याह-माषयोगधचरमपो सल्या-ऽसरमाऽमृषयोडिक भाषादिक, नापार्यकषिरपृष्टोऽपृष्टोNI वा धर्मकथावसरे व्यागणीयात् । सम्यम् संपमानठानेन समस्थितः साधुमिा सान पुनः कृत्रिमेरुदायिनृपा एवंविषः साधुभिः सह विरन चक्रवर्तिद्रमकयो। समतया रागद्वेषरहितो वा शोमनप्रझो माषाद्वयोपेतः सम्यगधर्म म्यागृणीयाविति गाथार्थः ॥ २२॥ कि __ अणुगच्छमाणे वितहं बियाणे, तहासहा साहु अककसेणं । x " अपाले " इति पाठान्तरे “अनाविलो-लोभाविनिरपेक्षा स्याम्" इति वर्ष । रकपन, Page #393 -------------------------------------------------------------------------- ________________ न करथई भास विहिंसइज्जा, निरुद्धगं वावि ण दीहाजा ॥ २३ ॥ व्याख्या-तस्यैवं माषादयेन वर्भ कथयतः साधो:-कश्चित्पण्डितस्तयेष समर्थमनुगच्छन् सम्यगषपुज्यते, मपरस्त । मन्दमेधाविवया 'वित ' अन्यथैवामिजानीयाद, तं च सम्यगनवापुरुषमान 'तथातया' तेन तेन देनदाहरणसधुक्तिप्रकटनप्रकारेण साधुस्कर्वचोभितमत्रयोषयेत् , न पुनस्त्वं मूर्योऽसि । एतदपि नाचगच्छसि ! उत्तरस्वत्यादि परुषवचनं न पूयात् , मधुरमापया भाषते, न परं तं अवगणयति । न तदापी विहिंसते-न विध्वंस पति, न निन्दति । तथा 'निरुदंबर्यस्तोफ दीर्षवाक्यमा ददरेण न पचये, ना स्तोककालीन व्याख्यान न दीयेदीर्घकालिफर्याद, (अर्थात् ) स्वोकमप्यर्थमालजालप्रकटनेन न विस्तारयति, यत:-" सो अस्थी षसम्यो, जो भन्नइ अवस्वरेहिं थोपेटिं। जो पुण थोयो बहुअक्खरेहिं सो होइ निस्मारो ॥१॥" इति वचनाव, स्वोकाक्षरै हुवक्तव्यमिति गाथार्थः ॥ २३ ॥ समालवेजा पउि पुण्णभासी, निसामिया समियाअट्ठदंसी । आणाइ सुद्धं वयणंऽभिउंजे, अभिसंघए पात्रविवेग भिक्खू ॥ २४ ॥ व्याख्या-पत् पुनरतिविषमत्यादसाक्षरैर्न सम्यगवाध्यते, वल्छीमनेन प्रकारेण समन्तात्पर्यायशग्दोचारणतो १ सोऽओं वफल्यो यो मण्यतेऽमरी स्वोक।। यः पुनः स्तोको बहुभिः स भवति निस्सारः ॥ १॥ Page #394 -------------------------------------------------------------------------- ________________ भावार्षकमनतवालपे-माषेत, नापाक्षरफथनमः कृतार्थो मवेत् , प्रतिपूर्णभाषी म्याद, अस्खलितामिलिवाहीनावरपि. मिति । आचार्यादेः सकाशात् सम्परायपुध निक्षम्प सम्पग् यथावस्थिनमधे यथा गुरुमकानादवास्तिमर्थ [ प्रतिपाय प्रहुं शीलमस्य स भवति सभ्यार्थदर्शी, स एवम्भूतः सन् ] नीचंकराचया शुद्ध-मवदातं निरत्रयं चचनममियुञ्जीत | उसमें उत्सम अपवादे चाफ्यादं न व्यस्ययं कुर्यात् । स्वपरसमययोर्यथास्यं वचनममिमदेत् । एवमभियुञ्जन भिक्षुः 'पापषिदेक' पापपरिहार पुर्यादिति गाथार्थः ।। २४ ।। फिल अहाबुइयाई सुसिक्खएजा, जइज्ज या णातिषेलं चदेजा। से दिट्टिमं दिट्टि ण लूसएजा, से जाणई भासिउं तं समाहि ॥ २५ ॥ व्याख्या-तीर्थकरगणपरादिभिर्ययोक्तानि तान्यहनि सुष्टु शिश्वेत-प्राणशिक्षया सर्वोक्तमागमं सम्यग्गृहीयात् , मासेषनाशिक्षण तु सेवेत, अन्येषां प तथैव प्ररूपयेत् । यो पस्य कतम्यस्य कालोऽग्ययनकालो का, तो वेलामतिलहाच नातिवलं वदेत् , अध्ययनकर्तव्यमादी नातिलायेत् , यथाचसरं परस्परामाधया सानियाः कर्यादिपर्यः। स एवंविधगुषजातीयो यथाकालवादी पथाकालचारी सम्यष्टिमान ' यथावस्थितान् पदार्थान् अपानो देशना पर्वन् 'टिं' सम्यग्दर्शनं न लूपयेव-न क्षपेत् । एतदुक्तं भवति-पुरुषविशेष प्रात्या अपसिमान्तपरिहारेण तपा कमनीयं यथा श्रोतः सम्पनत्वं स्थिरी भवति । यथैवंविधः समापितुं जानाति समरपिं च पानदर्शनचारित्राख्यं सम्पा- IN P Page #395 -------------------------------------------------------------------------- ________________ _ T वगच्छतीति गाथार्थः ॥ २५ ॥ किच अल्सए नो पच्छन्नभासी, नो सुत्तमत्थं च करेज ताई। सत्थारभत्ती य अणुवीइ वायं, सुयं च धम्म पडिवाययंती ॥ २६ ॥ - व्याख्या सर्वोतमागमं न खूपये--म क्षये ज्या न प्रच्छन्नमापी मयेस् , सिद्धान्ता-सार्वजनीन, सह प्रच्छमाषणेन न गोपयेत् अपशब्दमाषणेनापि न सूत्रं दक्षयेत्तथा अर्थ न गोपयेत् । तथा 'पापी पद कायपास तथा प्रल पार्थ नापरिणताय भाषेत, सिद्धान्तरहस्यमपरिणतस्याग्ने प्रकटनं दोषायैव संपचते। तथा 'शास्ता' परहितकरवा, समा शास्तरि या पयस्थिका मक्तिस्तपा अनुविचिन्त्य-ममानेनोतन न काचिदामाधा स्यादित्येष पोलोच्य पचा श्रुतं गुरोः सकाशे सथैष प्रतिपादयेत्, न सुखाशीलता मन्यमानो यथावंचितिष्ठेदिति गापार्थः ।। २६ ।। से सुद्धसुसे उपहाणचं च, धम्म च जे विंदति तत्थ तरथ । आदेजवके कुसले वियत्ते, से अरिहइ भासि तं समाहिति बेमि ॥ २७ ॥ पाल्पा--नया रीत्या या प्ररूपयति तस्य भूत्र शुचं कथ्यते, म भोपदेशका शुद्धसूत्र इति । तथोपधान-तपश्चरण 3. ॥ यस्य सुत्रस्यामिहिनमागमे तात्रेयने यस्यामाषुपपानपान+। तयां'धर्म' भ्रनधारिवालयं, यः सम्यग्वेति न तो 'ति_NI 1 + मुदं वन्यतेऽनेम, यदुत-सर्वेऽप्यागममभाः सति सामध्ये सामग्रीसतावे व भोगोइनापरपायोपभानपुरस्सरमेबाम्येवल्या हवि। Page #396 -------------------------------------------------------------------------- ________________ [प] आमाबायोऽ: स श्रावयैव प्रतिपत्तव्यो हेतुकश्च सम्यम् हेतुना, यदिवा स्पसमयसिहोऽयी स्वसमवे व्यवस्थापनीप: परसमयसिद्धय पदो। अभयोगमारगोगियोगरतासानेग मात्र प्रतिपादयितयः। एतसम्पन्न बादेयमायो 'माझमचनो भवति । तथा वालोनिपुण आगमप्रतिपादनेन सदनुष्ठानेन च व्यक्ती, सोडवि-योग्यो । भवति 'सं' सर्वशोक्तं शानादिकं भावसमापि भापित, नापर! कधिदिति गाथार्यः ॥ २७ ॥ इति परिसमाप्स्य, प्रवीमीसि पूर्वषन् । PMIRMIRMIRMIRNameMINEMAnancianREMIRMIREng इति श्रीपरमपिहितसरतरगच्छविभूषणधीमस्साधुरक्गफिवरविरचिताया भीत्रचाभिषद्वितीयाङ्ग दीपिकायां समाप्तं अन्यारूपं चतुर्दशमपयनमिति। CeraneesemstonsexveDARIDEURANUSHUGRA T om Page #397 -------------------------------------------------------------------------- ________________ अथ आदानीयाभिधं पञ्चदशमध्यपनम् । अप पचदशमारम्पते-- जमतीतं पटुप्पालं, आगमिस्सा च णायओ । सव्वं मन्नति तं ताई, दसणावरणंऽतप ॥१॥ व्याख्या-पत् किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन पचानागतं, कालत्रयभावि, वस्प पचावस्थितस्वरूपं यो [ मन्यो । N] जानाति, जानाना विशिष्टोपदेशानेन [नायका-प्रणेता] समारोचारणतः सर्वप्राणिनां पायी स्यात् , स प दर्शनावरणी. यस्य फर्मणः । अपनी प्रतिष्पसावमय इति नमः ।। १५ । अंतए वितिगिच्छाए, जे जाणति अणेलिसं । अणेलिसस्स अक्खाया, ण से होति तर्हि तहि ॥२॥ [.' भासया-यो घातिकर्मचतुष्टयक्षपका स 'विचिकित्सा' चिचविप्लसिर्मियाज्ञान, तस्यान्तकद्धेपः । पातिकर्मचतुष्टयक्षयकर्मियाजानं न स्पादिति भावः । यो घातिक्षयकन् स ' अनीशं ' निरूपमं जानाति, एतारता नाप यमितत्साशानी अगत्यस्ति । यस्स्वनीरशस्पानन्यसहस्पार्थस्थ परिच्छेदारुपाता, स तेषु वेस दर्शनेषु नौवादिषु न स्यात् । स एवं मौद्धादिदर्शने न मुक्तिमिच्छति, अर्थदर्शनमन्तरेण न कम्मैग्यो शक्ति प्ररूपपतीति गापार्थः ॥२॥ तहि ताई नुअक्खायं, से य सच्चे सुआहिए ।. सदा सण संपन्ने, मिचिं भषसु कप्पए ॥ ३ ॥ Page #398 -------------------------------------------------------------------------- ________________ - [] नाता जीवरजीवादिकं पदार्थजातं तथा मिध्यात्माविरतिप्रमादकपाययोगा बन्धहेतच इति कत्वा संसारकारणत्वेन प्ररूपितास्तथा "सम्यग्दर्शनशानचारिश्राणि मोक्षमार्गः " [००९-१] इत्येतत्सर्वं पूर्वोवराविरोधिराया सुष्ठु आख्यातं स्वाख्यातम् । ( स च वीतरागः सदस्य दिवत्वात्सत्यः स्त्राख्यातः ), तीर्थिकानां तु वचनं पूर्व " म पापमर्दकारम्प्ररूपणात्पूर्वोत्तर विशेषितया तत्र तत्र चिन्त्यमानं निर्मुक्तिकस्वा स्वाख्यातं भवति, सर्वशोकं तु स्वाख्यातं ज्ञेयम् । एवंविधेन सत्यवचसा यः सम्पन्नः स किं करोतीत्याह'मिति नए कप्पए' भूतेषु प्राणिषु मैत्रीभावं कल्पयेत् "मित्ती मे सवभूरसु" इति वचनात्सर्वेऽपि प्राणिना आरमसमाना गणनीया इति गाथार्थः ॥ ३ ॥ भूपहिं न विरुज्ज्जा, एस धम्मे बुसीमओ । बुसीमं जगं परित्राय, अहिंस जीवितभावणा ॥ ४ ॥ व्याख्या - भूतैः स्थावरजङ्गमैः सह न विरोधं कुर्यात् । एष धर्मो भूताविशेषकारी, ' वुसीमओ 'ति तीर्थकतामयं धर्मः सत्संतोष शेय।। [ 'सी' [ते] स साधुस्तीर्थकद्वा जगबराचरभूतग्रामाण्यं केवलालोकेन सर्वज्ञ प्रणवागमपरिज्ञानेन्द या परिलायइइ जगति भावनाः पश्चविंशतिरूपा द्वादशप्रकाश वा सत्संयमाङ्गतया मोक्षकारिणीमवदिति गाथार्थः ॥ ४ ॥ भावणाजोगा, जले यात्रा व आदिया । नावा व तीर संपना, सङ्घदुक्खा तिउहति ॥ ५ ॥ व्यारूपा – मात्रनायोगेन यो विशुद्धात्मा परित्यक्तसंसारस्वभाषः सन् (जले ) नौरिव समाख्यातः, यथा नौस Page #399 -------------------------------------------------------------------------- ________________ - SS 5A सी पारगामिनी भवति, तथा जीनोऽपि मावनाविशुद्धारमा संसारार्णवं तीवी पारगामी स्यात् । संसारखेग्यो सध्यत | इति गाधार्थः ।। ५॥ तिउहई उ मेहावी, आणं होगसि पावनति माइगालि, गोभमकृषओ ।। ६ ।। रुपाख्या-समावनायोगदात्मा नौरिख मले संसारे परिवर्तमान: 'निउति'। यति सर्वहन्धनेभ्यो मुध्यते । 'मेधावी' पण्डित पुनः अस्मिल्लोके यत् किमपि पापकर्म सायद्यानुष्ठानरूपं, तत् अपरिज्ञया बारवा प्रत्याख्यानपरिक्षया परिहरपुटपति मुख्यते कर्मम्य इति । सस्य कर्मस्वरूपं जानतो नवानि कर्मा पर्चतः निरुवाभरद्वारस्प विकृष्टतपक्षरण. पता पूर्वसचिवानि कर्माणि ध्रुवन्ति । नवं च फर्माकृर्वतोऽशेषकर्मषयो भवतीति गापार्थः ॥ ६॥ फेषाधिन्मते कर्मक्षयानन्तरं मोबावासो स्थतीर्थ निकारदर्षनतः पुनः संसाराभिगमनं भवतीदमाशड्याहअनुवाओ णवं नस्थि, कम्मं माम विजाणई। विनाय से महावीरे, जेण जाई ण मिजद ॥ ७॥ व्याख्या-तस्य सर्वहस्थाशेषक्रियारहितस्य न पानावरणादिकं कर्म 'नास्ति' न भवति, कारणाभावात्तत्कार्याः भामा, कर्मामाने प पुनः तः संसारेऽवतरणं !, तप सर्वचस्य रागोपामावाचनतिरस्काराभिनिवेशोऽपि न भवस्येक, पतहणोपेतः कर्मस्वरूपं जामाचि । नमनं नाम-कर्मपिधरण, तब सभ्यम् जानाति, विहाय व कर्मवन्धं वरसंवरनिर्भरणो. + " त्रिभ्यो मनोमाकापेभ्योऽभेभ्यः" इति भूषवृत्तिः । Page #400 -------------------------------------------------------------------------- ________________ || पायं चासो महावीरस्तत्करोति, येन कृतेनास्मिन संसारोदरे न पुनर्जायते, जन्माभावाच नापि नियत इति गाभार्थः ॥७॥ | केन कारणेन संसारे न जायते न नियते ? इत्यावस्याण मिज्जई महावीरे, जस्स नस्थि पुरेकर्ड। बाउच्च जालमञ्चेति, पिया लोगसि इस्थिओ ॥८॥ पाह- म राकाषरमा प्रात्यादिना मीयते, न नियते घा, आतिजरामरणगौरा संसारे || पर्यटम म्रियते-न पर्यत । किमिति ! पतस्तस्यैव जात्यादिकं मवति यस्य पुराकतं मे विधते, यस्प भगवतो महाधीरस्य पुराकतं कर्म न विद्यते, न तस्य मरणं [जासिमरामरणैर्भरण वा ] सम्भाव्यते, जन्मनोऽभावात् । तस्य कथं | पुरातफम्ममा ? यतस्तस्य स्त्रीः पराभव कर्तुं न शक्नोति, यषा वायुरग्निज्वालामतिश्रामति-अग्निमध्ये भूत्वा बजाति, |पर धाधुनं दाते, एवं लोके खीरपि प्रिया अग्निज्वालासमाना, साधुर्वायुसमानः, यथा पापुरप्रेमध्ये भूत्वा प्राति परं न दसते पथा साधुरपि न सीमिर्जीयते, न खिया परामरितं शक्नुवन्ति, स्त्रीसंसर्गातकर्मवन्धस्तरमावास्कर्मपन्यामा -- SSSS इति गाथार्थः ॥ ८॥ इस्थीओ जे ण सेवंति, आइमोक्खा हु से जणा। ते जणा पंपणुम्मुक्का, णावखंति जीवितं ॥९॥ व्याख्या-ये महासमा लियो न सेवन्ते, श्रीप्रस नाभिलपन्ति, ते साधका आदिमोशा अनगन्तव्याः | आवो | मोक्षस्तेषामेव में स्त्रीप्रसङ्गो निषारिता, नान्ये आविमोचा, ते तु श्रीपाशवन्धनोन्यतयाशेषकर्मवन्धनोन्मुक्ताः सन्यो Page #401 -------------------------------------------------------------------------- ________________ -- NA नावांश्चम्ति ' नाभिलपन्ति असंयमजीवितं, अथरा परित्यक्तपिच्छा। सदनुष्ठानपरायणा! मोशकताना 'जीवित दीर्घकालजीवितं नामिशिन्तीति गावाः ॥ ९ ॥ जीवितं पिटुओ किच्चा, अंतं पावति कम्मुणो। कम्मुणा संमुद्दीभूना, जे मगमणुसासई ॥ १० ॥ व्यापा-'जीवितं ' असंयमजीवितं पृष्ठतः कृत्वा सदनुष्ठानपरायणाः कर्मणामन्तं-पर्यश्सानं प्राप्नुवन्ति । तथा । 'कर्मणा' विशिशानुष्ठानेन मोक्षप मम्मुखीभूता उत्पमदिव्यज्ञानाः शायतपदस्पाभिमुखीभूताः, क एवम्भूताः ? इत्याह ये समासादितदिपज्ञाना मोक्षमार्ग शानदर्शनधारित्ररूपमनुशासन्ति-सस्त्रहिताय प्राणिना प्रतिपादपन्ति स्ववश्वानु| विन्तीति गापाक | अणुसासणं पुढो पाणी, वसुमं पूयणा[सते]सुते । अणासए जते दंते, दवे आरयमेडणे ॥ ११ ॥ ___ व्याख्या-'अनुशासनं 'धर्मदेवानया सन्मार्गावतारण, तव्यामध्याविषु प्राणिषु पृथक् पृथक परिणमति, क्षिस्पुएकवत्स्वाशयवसादनेकपा मवति । अषयमव्येषु तदनुशासनं न सम्पपरिणमति तथापि सर्बोपायनस्यापि न सर्वचस्य | दोषा, पामेत्र स्वमाषपरिणतिरियं, पलूको दिवा न पश्यति स दोषः किं सूर्यस्य ? न, तस्यैव स्वभावोऽयं, यत्सर्वन चोऽमृततरयमेकान्तपथ्यं न पथावत्परिणमति । (इ) अभपानामेव स्वभाषपरिणतिः । किम्भूतोऽसानुसासका। 'पसुम' संपम(द्रव्य वान् 'पूजनं 'देवादिकतमास्वादय-स्पनर इति पूजनास्वादका, ननु चाषाकर्मणो देवादि Page #402 -------------------------------------------------------------------------- ________________ फतस्य समवसरणादेपभोगास्कथमसौ सत्संयमवान् ? उच्यते 'अणामए न विद्यते 'आशा' अभिप्रायो यस्यासाय. नराठया, दिया पूज्यतो पिंधमान समयसरणादिक भावतोऽनास्वादको, गाउमाचात् । सत्यप्यूपभोगे ' यता' प्रपत: संयमबानेच । संचा' दान्त' इन्द्रिय-नोइन्द्रियाम्पा दान्तः, तथा 'व' स. परीमहोपसगैरप्पयोभ्यस्तथा 'आरतमैथुनो' निासमैथुनाभिप्राय इति गाथार्थः ॥ ११ ॥ नीवारे ष ण लीएज्जा, छिन्नसोप अणाविले । अणात्रिले सया दंते, संधि पत्ते अणेलिसं ॥ १२ ॥ ___ पारूपा---'नीषारः' भूकरादीनां वभ्यस्थानप्रवेशमोपागभूतो भक्ष्यविशेषस्तत्समेतन्मधुन, ययाऽसौ करो नीपारादिना प्रलोभ्य वध्यस्थानमानीय बहुविधा बेदनाः प्राप्यते, एनम सामप्यमानीवारकल्पेन श्रीप्रसझेन वशीकतो बहुप्रकारा यातनाः प्रामोति, अत्तो नीमारप्राये मैषुने न धावतत्त्वो लीयेत | यम्भूतः साधुः ? 'छिमश्रोता:' छिलावद्वार| तथा' अनाषिलो' मकरहितो, रागद्वेषामात । तथा अना(चिल:)कलः, विषयनिवृत्तवात स्वस्थचेताः। तथा सिदा। | वान्त-इन्द्रिय-नोइन्द्रि पदमनात् । ईशस्त भावसन्धि कर्मविवरलक्षणमनीश-मनन्यातुल्यं प्राप्तो भवतीति गाघार्थः ॥१२॥ अणेलिसस्त खेयने, न विरुज्झेज केणई । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३ ॥ १ __ व्याख्या--'अनीशा' अनन्यसरशः संपमस्तस्मिन् ' खेदशो' निपुणः साधुः फेनचित्साई न विरोध कुति, सर्वेषु . | प्राणिषु मैत्री भारपेद, कर्ष ? मनसा वाचा फायेन, इष्टिपूतपादचारी मन् परमार्थतयशुष्मान् भवतीति गाधार्थः ॥ १३ ॥ Page #403 -------------------------------------------------------------------------- ________________ 1 से हुमणम्साणं, जे खास अंत | अंते सुगे बड़ती, एकं अंतेण इति ॥ १४ ॥ व्याख्या--- दुरवधारणे, स एव प्राप्तकर्मवियरोनीशस्य खेदो मध्यमनुष्याणां 'चक्षुः सदसत्यदार्थाविर्भावनाक्षेत्रभूतो वर्णते । किम्भूतोऽसौ ?' काँक्षाया भोगेच्छाया 'अन्वको विषयतृष्णायाः पर्यन्तवर्त्ती । बाह पर: किमन्तवर्ती मिसायति ? साधयत्येव, अमेत्रार्थं दृष्टान्तेन साधयमाह ' अंतेन पर्यन्तेन क्षुरो [नादितोपकरणं, ] चद्दति, तथा चक्रमपि रथानं अन्तेनें मार्गों प्रवर्धते इदमुक्तं भवति यथा क्षुरादीनां पर्यन्त एवार्थक्रियाकारी एवं विषयक पापाराममोहनीयान्त एव संसारछपकारीति गाथार्थः ॥ १४ ॥ अंताणि धीरा सेवंति, सेण अंतकरा इहूं । इह माणुस्सए ठाणे, धम्ममाराहिउं नरा ॥ १५ ॥ व्याख्या -- अन्तप्रान्तानि धीराः सेवन्ते तेन चान्वशन्ताभ्यसनेनान्तकराः - संसारस्य तत्कारणस्य कर्मणो वाय धारिणमन्ति। ' इसे 'ति मनुष्यलोके आर्यक्षेत्रे वा, न केवलं त एव दीर्थादयोऽन्येऽपीह मनुष्यलोके स्थान प्राप्ताः सम्यगङ्गानदर्शनच। रिवात्मकं धर्मावयित्वा नराः मनुष्याः सहानसामग्रीमवाप्य निष्ठितार्था - उपरा भवन्तीति गाथार्थः ॥ १५ ॥ निट्टियट्ठा व देवा वा उत्तरी इमं सुबं । सुतं च मेयमेगेसि, अमणुस्से णो तथा ॥ १६ ॥ व्याख्या - एवंविधपूर्वोक्तसंच मक्रियाचारिणः निष्ठितार्थाः कृतकृत्या भवन्ति, केवन " प्रचुरकर्मतया सस्थापपि Page #404 -------------------------------------------------------------------------- ________________ | सम्यक्त्वादिकायां मामम्या न बनव एव मोघमास्फन्दन्ति, अपितु सौधर्मायाः पश्चो[वधानु] चरविमानावताना देना भवन्स्येतलोकोपरी प्रवचने श्रुतं-आगम एषम्भता सुधर्मस्वामी पा जम्बूस्वामिनमरिचयैव माह-एपा मयतलोकोपरीये ममत्व-ईस्यपलब्ध । तपधा-अवाससम्यग्दर्शन: सिम्पति वैमानिको षा भवतीति, परमेतन्मनुष्पगतावेव मोक्षगमनं पश्चो[ पञ्चानुषिमानगमनं पठी ति गापायी ॥ १६ ॥ ___मनुष्यगताधेवैतमानपत्रेति दर्शपितुमाहअंतं करिति दुक्खाणं, हमेगेसि आहियं । आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ॥ १७ ॥ व्याख्यान अमनुष्या अशेषतुःखानामन्तं कुर्वन्ति, तथाविषसामध्यभावात् । पथा एफेषां वादिनामास्पातमेतत् , एफे पादिन एवमाख्यान्ति-देवा एबोसरोत्तरी स्थानमारकन्दन्तोऽशेषलेशहाणं कुर्वन्ति, पसाबसा देवा अपि मोषगवयो भवन्ति इति एके पादिना-माक्यादयः प्रतिपादयन्ति, तपास्तं, मनुष्पा एन सिद्धिगमनाहा, नापरे । परमे केली गणधरादीनामेतवारूपातं, तमया-युगस मिलादिन्यायायातकर्मविषयत् योऽयं शरीरसमुनयः सोऽकृतधर्माशयसमाहित मेहासह भ्रष्टरत्नबहुलमो भवतीवि भावार्थः ॥ १७ । अपि पइओ विवंसमाणस्स, पुणो संबोहि दुलहा । दुलाओ तहऽचाओ, जे धम्मटुं वियागरे ॥ १८॥ व्याख्या-'इतो' मनुष्यभषाद्विसमानस्यामतपुण्यस्य पुनरस्मिन् संसारे परिश्रमतो जीवस्य गोपिक पुलमा Page #405 -------------------------------------------------------------------------- ________________ | सम्यग्दर्शनप्राप्तिदुर्लभा । तथा ' दुर्लभा' समा जथाभृतः-सामान लियोराई -FAEकरणपरिणतिर| कृतधर्माणामिति, तत्रापि ये शुद्धं धर्म प्ररूपयन्ति तेषामर्या दुर्लभा । एतावता सुधर्मप्ररूपिणो दुर्ल मास्तथा पर्मप्रतिपतियोग्यास्त्रेऽपि सुकुलमा इति गाथार्थः ।। १८ ।। किञ्चजे धम्म सुद्धमखति, पद्धिपुग्नमणेलिसं । अणेलिसस्स जंटाणं, तस्स जम्मकहा कुओ? ॥१९॥ ___व्याख्या-ये महापुरुषा धीवरागाः परिहितकरताः 'शुद्ध' अवदातं विशुद्धं धर्म प्ररूपयन्ति-आन्यान्ति, स्वतः समाचरन्ति[५] ।' प्रतिपूर्ण' सम्पूर्ण यथारूयातचारित्ररूपं या 'अनीशं' अनन्यसरमा धर्ममाख्यानस्य नुतिष्यन्ति च | सदेवमनीरशस्या-नन्यसशस्य छानचारित्रोपेसस्य यत्स्थानं मोठाख्यं, तत्प्राप्तस्य तस्य प्राणिनः कृतो जन्मकथा ! जातो सूतो वेत्येवरूपा कथा स्वमान्तरेऽपि न, तस्य कर्मत्रीजामावाजन्ममृत्युकथा न विद्यते । “घरधे पीजे यथाऽस्यन्तं, [प्रादुर्भवति मारा। कर्मवीजे तथा दग्धे, न रोहति भवाहरः ॥ १ ॥]" इति वचनादिति गाथार्थः ।। १९ ।। | कुतो कयाइ मेधावी, उप्पजति तथा गया। तहागया अपडिन्ना, चक्खू लोगस्सऽणुत्तरा ॥ २० ॥ ___व्याख्या कर्मपीजामावाद कृतः ' कस्मारकाचिदपि 'मेशविनो' सानात्मकास्तथा-पुनरनाया गया, यथा पुनरस्मिन् संसारे अशुचिगर्भाधान न समुत्पद्यन्ते, न कश्चित्फर्मोपादानाभावानुत्पद्यन्ते । एतापता सिद्धिगताना १. पुनरागमनं नास्तीति भाषा । यतस्ते दीर्थकराः 'तथागता।' अप्रतिज्ञा-निदानरहिता: निराशंसास्तथा लोके' अनुचरा।' सर्वोत्तमा। सर्वलोकस्य चक्षुर्भताः सर्वज्ञा भवन्तीति गापार्थः ॥ २० ॥ Page #406 -------------------------------------------------------------------------- ________________ TE अणुसरे य से ठाणे, कासवेणं पत्रेहए । जं किच्चा निव्वुडा पगे, निर्ल्ड पावंति पंडिया ॥ २१॥ पाख्या-'मनुचर' प्रधानं [ तत् ] स्थानं संपमाख्यं 'काश्यपेन' बीबईमानस्वामिना 'वेदित' कथितम् । | कथम्भतम् ! यवनुचरं संयमाख्य स्थानं कृत्वा' अनणाप निना: 'निर्वाषा , निर्वताय सन्तः संसारचक्रबालस्य ' निष्ठा ' पर्यवसानं पणिनाः प्राप्नुवन्ति । तदेवम्भूतं संयमस्थानं काश्पपेन प्रवेदितं यानुराम सिद्धिमवाप्नु। | वन्तीति गाथार्थः ॥ २१ ॥ अपि चपंडिप बीरियं लटुं, निग्घायाय पयत्तगं । धुणे पुवकडं कम्म, गवं चापि ण कुवती ॥ २१ ॥ व्याख्या-'पणियो' विवेकी ‘त्रीस्यै । कर्मोहलनसमर्थ सत्संगमवाय] तपोवीर्य पा लिवा' प्राप्प निशेषकर्मणो निर्घाताय प्रवर्तकं पणितवीर्य बहुभषशतदुर्लभं कश्चित्कर्म विवरादवाप्य 'धुनीयात्' अपनयेत् । पूर्षभदेवनेकेषु यस्कृतं कर्म अष्टप्रकार तद पण्डितषीर्येण धुनीयात्, न चाअषनिरोधात्र करोयसाविवि गाथार्थः ।।२२|| किश न कृवती महाधीरे, अणुपुवकर्ड रयं । रयसा संमुहीभूतो, कम्मं हिचा ण जं मयं ॥ २३ ।। पारूपा-'महावीरः ' फर्मविदारणसहिष्णु। सन् आनुपूर्वेण-मिथ्यात्यापिरतिप्रमादरूषापयोगर्यत्कृतं पञोऽपर| जन्तुभिस्तदसौ न करोति । स च तत्याक्तनं कर्म अवरम्प [ मस्संगमासमुखीभूता, ] तदभिमुखीभूतथ यदएप्रकार | कर्म, तत्सर्व 'दिवा त्यक्त्वा मोक्षस्य सत्संयमस्य वा सम्मुखीभवतीति गापार्थः ॥ २३ ।। अन्या Page #407 -------------------------------------------------------------------------- ________________ जं मयं बसाहूणं, तं स सहगत्तणं । साहइचाण तं तिन्ना, देवा वा अभविंसु ते ॥ २४ ॥ व्याख्या - सर्वसाधून धन्मत-मभिप्रेतं वदेतत् सरसंयमस्थानं । तत् कीदृशं संगमस्थानं १ श्रध्यर्चनं शर पापानुष्ठानं कर्त्तयति' छिनति तच्छल्यकर्शनं तच संयमविहारिणः साधयित्वा सम्पगाराध्य मध्वः संसारकान्तारं तीर्णाः । अपरे तु सर्वकमैयामात्रादेवा अभूवन् । ते चावाससम्यक्त्वा सच्चारित्रिणो वैमानिकस्वमच। [पुः प्रा] प्राप्स्यन्ति चेति गाथार्थः ॥ २४ ॥ सर्वोपसंहारार्थमाह · ▸ " 4 , 4 अभ िपुरा भीरा, आगमिस्सा वि सुखता । दुन्निबोइस्ल मग्गस्स, अंतं पाउकरा तिने ति बेमि ॥ २५॥ व्याख्या--' - पूर्वमतीले काले पत्रो 'धीरा' बारित्रिोऽवन्' वर्त्तमानकाले वसन्ति मानवा सुव्रताः संमानुष्ठापिनो भविष्यन्ति । ये किं कृतवन्तः कचैन्ति करिष्यन्ति चेत्बाइ यस्य निर्षो दुर्नियो ]वस्य ' अती दुष्प्रापस्य [' मार्गस्य ] ज्ञानदर्शनचारित्राख्यस्य अन्तं परमकाष्ठामवाप्य तस्यैव मार्गदव प्रादुष्कराः स्वतः सन्मानुष्ठायिनोऽन्येषां च प्रादुर्भावाः प्रकाशकाः सन्तः संसारार्णवं तीर्णस्विरन्ति तरिष्यन्ति चेति गाथार्थः ॥ २५ ॥ इतिः परिसमाप्तौ जमीति पूर्ववत् । 1 COLDGEMEN इति श्रीपरमसुविहितखरतरगच्छविभूषण श्रीमत्साधु सिङ्कलिताय श्रीकुनामिद्वितीयाङ्गदी पिकार्या समाप्तमादानीयारूयं पादपामध्यपनमिति ॥ 0 600 Page #408 -------------------------------------------------------------------------- ________________ अथ षोडश + गाथाध्ययनम् । fe उक्तं पञ्चदशमध्ययनं साम्प्रतं पोडशमारभ्यते पूर्वोकेषु पदशस्त्रध्यध्ययनेषु येऽर्थाः प्रतिपादितास्तेऽत्र संक्षेपतः प्रतिपाद्यन्ते तत्रेयमादि (सूत्र - गाथा - अद्दाह भगवं एवं से दंसे दविए बोसकाए ति बच्चे । १ व्याख्या— ं भगशन् ' उत्पन्नदिव्यज्ञानः सदेवमनुजायां पदी पमाणमाह, तद्यथा-' एषमसौ पश्चदशानोकायुक्तः साधुर्दान्तः इन्द्रियनइन्द्रियदमनात् भूतो मुक्तिगमनयोग्यस्तथा 'ब्युत्मृष्टकाय:' निष्प्रतिकर्म शरीरतया देहेऽपि प्रतिषन्धरहितः। एवंविधः साधुः पूर्वोक्तपञ्चदशाध्ययनार्थोपयुक्त की [स्त्राच्यः ] गुच्यते इत्याह । माहणेति वा समणे चित्रा भिक्खू ति वा निम्गंधे त्तिं वा । पडिआह-भंते! कहं [नु] दंसे दबीए बोलका ति वच्चे [माणे त्ति वा समणेति वा भिक्खू सि वा णिग्गंथेति वा 12 तो बूहि + "गाथासोपनिषद्धस्य प्राकृतस्य मधुरत्वाविस्यमा गीयते' पठ्यते मधुराक्षरस्य गायति वा तामिति । यह एमरन कारणेन गाचामिति तां भुगते” यदिवा " गाधीकृता:- पिण्डीका विक्षिप्ताः सन्त एकत्र मीडिया अर्था यस्याः सा गाडि या सामुद्रे छंदला या निषक्षा सा गावेरयुच्यते " इति दृहद्वृत्तौ । २८ Page #409 -------------------------------------------------------------------------- ________________ महाणी ! ॥ १ ॥ ब्यारूपा—' माहण'त्ति प्रवृत्तिर्यस्यास स्वरमा धानमा 'मामा'त् नमन चर्य गुप्तिधारणाश ब्राह्मण इत्यनन्तरोक्त गुणकदम्बकयुक्तः साधुर्मानो प्राण इति वा वाच्यः । तथा तपसा श्राम्यतीति भः । 'भिक्लूसिवा' मिश्रणशीलो भिक्षुर्मिनसि याप्रकारं कर्मेति भिक्षुः । साधास्यन्तरप्रन्याभावाभिर्ग्रन्थः । एवं पाध्ययनार्थानुष्ठायी दान्तो द्रष्यभूतो व्युत्मृष्टकायच स निथ [ति वाच्यः ]त्युच्यते । इत्येवं भगवतो ते सति यः प्रत्याह-एतेषां चतुर्णामपि शब्दानां पृथगर्थं निषेदय महामुने ॥ १ ॥ इत्येवं पृष्टो भगवान् ब्राह्मणादीनां चतुर्णामप्यभिधानानां कमभिमानां पथाक्रमं प्रवृत्तिनिमितमाह 1 इति विर सबमेर्हि पेज्ज-दोस कलह अब्भकखाण-पेसुन्न परपरिवाय- अरतिरति मायामोस - मिच्छादंसण सह्यविरप, समिते, सहिए जं सदा जते णो कुज्झे णो माणी माहणे ति बचे ॥ २ ॥ व्याख्या -' इति पूर्वेकाध्ययनार्थवृत्तिः सन् विरतो नित्तः सर्वपापेभ्यस्तथा 'प्रेम' रागोऽभिष्वङ्गलक्षणं द्वेषोऽप्रीतिलक्षणः । फलड :- प्रसिद्धः । ' अभ्याख्यानं ' फलङ्कारोपण वैशुन्यं परगुणासहिष्णुत्वं तदोषाविष्करणं 'परपरिवादः परतसिकरणं, अरतिः संयमे, रतिर्विषयेषु' माया' पश्चश्वनाय कुटिलता, [तया ] मृशषादी सत्यभाषणं, मिथ्यादर्शन-मत तवमतिस्तये प्रातस्यमतिः, एतदेव वयं ततो वा विठा तथा समियः पञ्चसमितिभिः तथा + + Page #410 -------------------------------------------------------------------------- ________________ सहितो-पुको सानादिमिर, तथा सदा] 'यतः 'प्रपता संपमानुपाने, नथा 'पो कपझे' कस्यचिदएपकारिणोऽपि न कुस, न कोपत्रागो भयानापि मानी भवेत् , उत्कृष्टतपोयुक्तोऽपि न गर्न विवष्यात मादिगुणकलितः साधु-न ला इति निाश पाच्य इति ॥ २॥ साम्यते यमगरदाय वाणोति एस्थ वि समणे अणिस्सिते अनियाणे आदाणं ब, अतिवायं च, मुसावायं च, बहिवं च, कोहं च, माणं च, मायं च, लोइं च, पिजं च, दोसं च, इक्षेत्र जओ जओ आदाणं अपणो पदोसहेज ततो ततो आदाणातो पुचि पडिविरते पाणाइवायाओ[सिआ] दंते दविए वोसट्टकाए । समणो त्ति बच्चे ॥ ३ ॥ _ ग्याल्या-'अत्रापि ' पूर्वोक्तविरस्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाचः । पुनरेतगुणपुक्केनापि भाम्प| मिस्याह-अनिधितोऽप्रतिषविहारिवासथा 'अनिदानो ' निदानरहिसा, तथा ' आदान ' पायः परिग्रहः सावधान छान वा अतिपावर' प्राणातिपाता, सथा 'समानाक्षे 'सत्य, तथा 'पहिवं' मैथुनपरियो, स्पाविज्ञपरिक्षया सात्वा | प्रस्पारुयानपरिक्षया परिहरेछ । तथा 'क्रोध' प्रीतिलक्षणम् 'मानो' गर्षः माया लोमा 'प्रेम' रागो पत्र | इत्यादिकं] संसारावतरणमाम्गे मोक्षमार्गविभ्यसकं सम्यकपरिज्ञाय परिहरेदिति, समन्यस्मादपि [यतीयत: कोपादानादिहात्र पानहेतोरात्मनोऽपायं पश्यत्ति प्रदेपहेपंग, सतस्तत: प्राणानिपाप्तारिकादनपदणादानात् 'पूर्वमेव ' मना Page #411 -------------------------------------------------------------------------- ________________ | गतमेवात्मदिनमिच्छन् प्रतिविरसो मवेत् । एतावत्ता सर्वस्मादपि सावधानुष्ठानादिरति कृयादिति भावः । एवम्भतो दान्तः || शो द्रष्पभूतो निम्प्रतिकर्मतया व्युत्सृष्टकायः श्रमणो याच्यः ॥ ३ ॥ भाम्प्रतं भिक्षुम्दार्थ विषणोति एत्थ वि भिक्खू अणुनए विणीए नामए दंते दविए बोसटकाए संविधूणीय विरुवरूवे परी सहोवसग्गे अज्झप्पजोगसुद्धादाणे, उवाहिए ठिअप्पा संखाए परदत्तभोई भिक्ख त्ति बच्चे ॥४॥ ___ पारख्या-अवापि य एते पूर्वमुक्ता गुणा:-प्रामणश्रमणदास्त एव भिक्षुशब्दविषये अवगन्तव्याः, अमी चान्ये'अणुस्नए' अभिमानरहिता, तथा — विणीए ' बिनीता, तथा 'नामए' सदा गुदिौ प्रसो भवति 'वंते वधिए पो. | सहकार 'इत्यादि पूर्ववत् । एवंविधो भिक्षुर्यत्करोति तदर्शपति-'संविधूणीय' मम्यग्विधूप-अपनीय ' विरूपरूपान्' नानाप्रका गन् परीमहोपसर्गान् अघिसम-विधूम ' अध्यात्मयोगेन' निर्मलचितपरिणामेन 'रवादानेन' निस्तुत चारिप्रेण सम्यगुस्थानेन-सञ्चारित्रोचमेनोस्चितस्तथा 'स्थितो' मोधापनि रूपस्थिता, परीपोपसगरगजिता, संसारासारता संख्या ' सम्यकपरिचाय प्राप्यता कर्मभ्मेषों सुदूर्लमत्वं च बावा संमारोतरणसामी चावाप्प 'पवनभोजी ' विशवाहारग्रहणशीलः, एरंविधगुणकलितो भिक्षुरिति वाच्यः ॥ ४ ॥ अब निधनदार्थ विकृणोतिएस्थ वि निग्गंधे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आपकायपत्ते T Page #412 -------------------------------------------------------------------------- ________________ 1| विऊ दुहओ वि सोयपडिच्छिन्ने गो प्रयासकारलाभट्ठी धम्मट्टी धम्मविऊ णियागपटिवन्ने समि• [सम] यं घरे दंते दविए वोसट्टकाए निम्गंधे सि वच्चे ॥ ५॥ ___ व्याख्या-त्रापि मानणाश्रमणमि यत्पूर्वोक्तगुणपुक्तो निर्ग्रन्थो वाच्यः । विशेषमाइ 'एगे' एको रागद्वेषपा रहितत्यात 'एमयिक' आस्मानमेकमेव [परलोकगामिन] जानाति " एगस्स होह मरण, एगो चेष उपजाई " इति पचनास कोऽपि कस्यापि सहायो, नरकादिषु एक एव वेदनामनुमयति, मुक्तावप्येक एष याति, अशा संसारे न कोऽप्या अशा रमीया-अइमेक एकाऽस्मि, अथरा 'एको ' मोक्षः संयमो वा, तं देतीति । 'बुद्धो ऽवगततया 'संछिमसोए ' सम्पग् | छिमाश्रयदास--स्थगितायपद्वार इत्यर्थः । तथा ' सुसंयतः ' कर्मषसंयतगात्रो निरर्थककायक्रियादितः । तथा [स]समितः पञ्चभिः समितिमि 'सुलामायिका ' समनश्रुमित्रः । सथा आघमायासे-तथाऽरमन उपयोगलमणस्य जीवस्यासंख्येपप्रवाहमकस्य संकोचविकाशमानः स्वकृतालभुज प्रत्येकसांधारपरीस्तया उपस्थितस्य द्रव्यपयतया निस्पायनन्तः धम्मात्मस्प षा चाद-आत्मपादस्तं पास आन्मवादप्राप्ता, सम्यक-यथाऽवस्थितारमवतमषवेदीत्यर्थः । तथा ' विद्वान् । अवगततया, तथा विधाऽपि ' द्रव्यतो भावसथ, ना ट्रन्यतः संवतेन्द्रियो भावतो रामपरहिता, पूर्व विधाऽपि परिसिमीताः, तथा नो पूजासत्कारलाभार्थी, किन्तु निरापेक्षी सर्वास्सपघरणादिकाः क्रिया विदधाति । तथा 'धर्मार्थी' श्रुतवर्मचारिश्रधम्मोपित इत्यर्थः, सर्वाः क्रिया धिमेख करोति, न पूजाप क्रियासु प्रवर्तते । तथा 'धम्मविऊ' धर्मस्वरूपं तत्फलं च स्वम्गावाप्तिलक्षणं सम्यग्वेचि । धर्म च सम्यग जानानो यत्करोति तदर्शयति-' नियागो' मोक्षमार्गस्त Page #413 -------------------------------------------------------------------------- ________________ प्रतिपमा-नियागप्रतिपना / तपाविधन यच कर्याचदर्शयति-समि[समयं चरे' समका सामावरूप नासीपन्दनन्या | चरे-वनुतियेत् / सपा शन्तो द्रव्यभूतो पत्कृष्टकापश्च / एसद्गुणसमन्वितम निर्णय इति शायः // 5 // एवं चत्वारोऽयेकार्थास्तथा श्रीमुपास्वामी सम्पप्रमूतिसाधूनुदिश्येदमा से पवमेव जाणह जमइं भयंतारो ति बेमि / परमो सुयखंधो समत्तो / / व्याख्या-'से' इति वापस प्रमेय आनील यब, नान्या भासि विकरपा विधेया, यस्मादई सर्वज्ञाना। नयीमि, न च मशा भगवन्तो भयाातारो रामदेषामावादन्यथा हुदते, ततो मया यत् कथितं नमवैव प्रतिपत्तव्यम् / इतिः परिसमायथें, अधीमीति पूर्वत्र / पोडशे गायाध्ययनं समासम् (नत्ममाप्तौ प समासाऽयं गापापोरशारूपः प्रथमः शुनस्कन्धः।) * श्रीजिनदेवसूरीमा-मावेशेन चिरायुषा / उपजीव्य शत्ति, कस्वा नामान्तरं पुनः॥१॥ श्रीसाघुरोपाध्याय-तीयप दीपिका / संक्षेपलचिजीवानां हिताय सुस्वपोधिनी // 2 // [विभिषिकम।] लिलिखे वरवनामे, निषिनवशरैक(१५९९)वस्सरे (सौम्ये ) / कार्तिके (शिशुमे मासे, (सदर) तुर्मासकर्षमि | // इति श्रीपरममिहिनखरतरगच्छविभूषगाचार्यषर्पश्रीमशिनदेवकिशावर्तिपाठकप्रवरभीमरसाधुरा गणिवस्सहलिताया श्रीमानकतावदीपिकायां प्रथमः श्रुतस्कन्धः सम्पूर्णः / / وسطية بمداعبهمنممحينالحالهطه لسفليعبمسامعنا ماسالسعنا لعده المداعبه مهمانیها भन्mmmmmmmmmmmmmmmmmmmmmmmmmm