________________
'समादायादार के
नामृबाबादः स परिहियते यस्तु संयमगुप्तवर्धन मया मृगा उपलब्ध इत्यादिकः स न दोषायेति । एष धर्मः श्रुतचारित्राऽख्यो बुसीमओ 'चि पश्येन्द्रियस्य माधो हविष्य इति गाथाऽर्थः ।। २० ।। अपि च
4
अतिकमति वायाए, मणसा त्रिण पत्थए । सबओ संबुडे देते, आयाणं सुसमाहरे ॥ २१ ॥
व्याख्या----अतिक्रमं पञ्चानां महादवानां मानावष्टब्धतया परतिरस्कारं वा वाचा मनसा[प] न प्रार्थयेत्। एत निषेधे कायातिक्रमोऽपि निषिद्धः । एतावता मनोवाक्कायैः कृतकारितानुमतिमिवातिक्रमं न कुर्यात् । सर्वतः संतो दान्तः सन् साधु स्यादान-सुपादानं सम्यग्दर्शनादिकं आइरे-दाददीत, गृह्णीयादिति गाथाऽर्थः ॥ २१ ॥ कि--- कडं च कज्जमानं च, आगमिस्तं च पावगं । सवं तं नाणुजाणंति, आयगुत्ता जिइंदिया ॥ २२ ॥ व्याख्या - साधुदेशेन यदपरस्वार्थप्रायः ऋतं पापकं कर्म वर्तमाने काले च क्रियमाणं तथाssगामिनि च काले पत्करिष्यते तत्सर्वं मनोवाक्कायकर्मभि 'ननुजानन्ति नानुमोदन्ते । के नानुजानन्ति । आयगुत्ता जिदिया इवि जामगुप्ताः संतात्मानो जितेन्द्रियाः सभष इति गाथाऽर्थः ॥ २२ ॥
,
जे अबुद्धा महाभागा, वीरा असमतदसिणो । असुखं तेसि परतं, सफल होइ सङ्घसो ||२३|| व्याख्या—ये केचन ' अबुद्धाः ' बाितपरमार्थाः पचत्रग्राहिण किञ्चिज्यतया जातावलेपाः पण्डितमानिनः,
1