________________
कुर्यात् । श्रुतं मया
मनुष्यजन्मनि एकेषां तीर्थादीनां वाक्यं वीरस्यैतदेव नीरत्वं येन कमाया (f) (१) विजयः क्रियते येन बलेन सङ्ग्रामशिरसि महति तुमसङ्कटे परानीकं विजयते तत्परमार्थतो मी न मनति, अपि तु येन कोषादीनां पराजय विधीयते तद्वीरस्य वीरस्वमिति गाथाऽर्थः ।। १८ ।।
आयतङ्कं सुआदाय, एयं वीरस्ल वीरियं । सातागारवणिहुए, उवसंतेऽणि
चरे ॥ १९ ॥×
व्याख्या - ' आयतो ' मोक्षस्वदर्थे चारित्रमादाय यः क्रोधादीनां जयाय 'पराक्रमते उद्यमं विषये, एवीरस्थ श्रीरत्वं । यो धृतिश्लेन कामक्रोबादिजयाय यतते स एष महान् वीरो नाइपर इति । यः पुनः साखागाश्वनिभूतस्तदर्थमनुभी तथा क्रोधाग्निजातुधान्तः श्रीवोभूतः तथा ' निहा' माया न विद्यते यस्यासागनिही - मायाप्रश्रहितः, तथा मानोरहित इत्यपि द्रष्टव्यं स चैवम्भूतः संयमानुष्ठानं चरेदिति गाथाऽथी || १९ ॥ तथा-
उम तिरियं वा, जे पाणा तस्थावरा । सवत्थ विरर्ति कृजा, संति निवाणमाद्दियं ॥ २० ॥ सुगमार्थोऽयं श्लोकः परं नाऽयं श्लोकः सूत्रादषु ष्ट, टीकायां तु दृष्ट इति अत्रापि तेन लिखित इति 11 पाणे य णातिवाजा, अदिनं पि य णादए । सादियं ण मुलं ब्रूया, एस धम्मे सीमतो ॥२०॥ व्याख्या- प्राणप्रियाणां प्राणिनां प्राणाभातिपातये चथाऽपरेणादचं शिलाका मात्र मपि 'नाददीत ' न गृह्णीयात् । तथा अष्टादशमीसरा पूर्वाद्धं चास्य पचस्य पाठान्तरसमेन विन्यस्तं वृतिरश्वैरक नं कार्यों पचायिका ।