SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ यति पा अवृद्धा इस सालवीयवन्तस्तथा महामामा महापूज्या लोकषिपातास्तथा शः सुभटाः, पर ' असम्यक्त दक्षिना' सम्यक्त्वविकला मिश्यादृष्टया, एवंविधा ये केचन, तेपो पालाना यतिकमपि तपोदानाध्यपनयमनियमादिषु | 'पराक्रान्त ' उपमः कृतस्तत्सर्वमशुवं, सम्यक्त्व विकलवात् , सम्यक्त्वविकलैहि पस्कितिपोदाराध्यषनादि विधीयने । | सदशुद्धम् । अविशुद्ध कारि केवलं पर्मपन्धाय, न स्वरूपाऽपि काऽपि निजग । अत एयोक्तं तत्र तेपो पराकान' सफल ' | साफलेन-कर्मचन्धन बत्तंत इति । सर्वाऽपि तत् क्रियातपोऽनुष्ठानादिका कर्मपन्धायषेति गाथाऽर्थः ॥ २३ ॥ साम्प्रनं पण्डितलीयमधिकृत्याहजे य बुद्धा महाभागा, वीरा सम्मत्तदसिणो। सुद्धं तेसि परकंतं, अफलं होइ सबसो ॥ २४ ॥ ___ म्याख्या-ये केवन 'युद्धा'तीर्थराहतच्छिष्या गणरादयो या ' महाभागा' महापूज्या जगदिश्वता ' बीराः', कर्मविदारणप्रत्यलाः शानादिमिगुगर्मा विराजमानाः, तथा 'सम्यक्त्वदचिन:' परमार्थताबदिनस्तेषां मगवतां यत्'पराक्रान्त ' रापोऽध्ययनयमनियमादायनुष्ठितं तच्छुद्धमयदात, सर्वदोषाफलहित, कर्मरन्ध प्ररपफलं भवति, निर्जरार्थमेव भवतीत्यर्थः । एनाचना सम्पनी सर्वमनुष्याने पण्डितबीय निर्जराहेतुरेव स्यादिति गाथाऽर्थः ॥ २४ ॥ सेसि पि यो असुद्धो, निक्खंता जे महाकुला । जं नेवऽने वियाणति, न सिलोगं पवेयए ॥२५॥ पाख्या-ये महाकुलोत्पमा अपि पूजामत्कारादिहेतवे तपोदानाऽध्ययनादिकं कुर्वन्ति तेषामपि तत्कृतमनुष्ठानमधुवं,
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy