________________
TRINS पूजासस्कारादिकने कृत संयमपालनादि न निर्जग जायते, यत्पूनः कृतं तपोऽभयपनादि अन्ये आवकादयो न जानन्ति | - तथा विधेयं, सपोनियमामिमहादिकं क्रियमाणे अन्ये श्रावका लोकाश्च न जानन्ति तथा विधेयं, यदि लोकानां पुरः प्रकाः |
श्यते, आत्मश्लाघा स्वपमेष क्रियते तदपि तपो न निर्जरायै मति । अत एवोक-"न सिलोग पवेधए " नैवात्मसापी 'प्रषेदयेत् ' प्रकाशयेत् , स्वयं प्रकाशनेन स्वकीयमनुष्ठानं फरगुतामापादयेदिति गाथाऽर्थः ४ ॥ २५ ॥
अप्पडिस पाणाति, समाज सुबर । संतेभिनिव्वुडे दंते, बीतगिद्धी सदा जए ॥ २६ ॥ ___ व्याख्या-अल्पपिराशी मस्पपानका अपमाषको ' मितमाषी, सर्पवा विकधारहित, तवा सुनता, 'वते' 'धान्तः । क्षमावान् 'अभिनिभरे। अभिनितो लोमादिजयान 'दासो' जितेन्द्रियः, पसः "काया यस्य । नो छिना, यस्य नारमवशं मनः । इन्द्रियाणि न गुप्तानि, प्रवज्पा तस्य जीषनम् ॥१॥" तथा बीतगृद्धिरासादोषरहितः, एवंविधः साधुः सदा ' सर्वकालं संयमानुष्ठान यतेत-पत्नं कुर्यादिति गाथाऽर्थः ॥ २६ ।। शाणजोगं समाह, कार्य बिउसेज लबसो। तितिक्खं परमं नञ्चा, आमोक्खाप परिबएजासि शिबेमि __ व्यापा-यानयोग ममाहत्य 'काय' देहमालयोगेपु प्रास' न्युन्सजेत् ' परित्यजेत् ‘सर्वतः' सर्वप्रकारेण | स्तपादादिकमपि परपीडाकारी न व्यापारयेत् । तथा 'तितिक्षा समां 'परमा' प्रधानां सात्वा आमोधाय' अशेषकर्मक्षय |
४ आत्मस्मातिनिमित्तं कृतं स्पाधिकरमेम स्पास, न परलोचापकमिति भावः ।