________________
-
-
यावत्परिवरिति संयमाऽनुष्ठानं कुर्यास्वमिति गाथार्थः ॥ २७ ॥ इतिः परिसमाप्त्यर्थे, प्रवीमीति पूर्वयश् । इति श्रीपरमविहितरखरतरंगपछविभूषण भीमसाधुरामाणिवरगुम्फितायां भीमत्त्रकलादीपिकाया
वीर्याध्ययनमटम परिपूर्णम् । अपनयम धाब्या भारम्भही ।
कयरे धम्मे अक्वाए ?, माहणेण मईमया । अंजु धम्मं अहातचं, जणगा। तं सुणेह मे ॥ १ ॥
व्याख्या-जम्बूस्वामी सुधर्मस्वामिन दिग्वेदमाह- कतरः ' किम्भूतो धर्म आख्यातः ' कथितो ' मारणेणं 'ति भगवता श्रीवर्वमानस्वामिना, कथम्भूतेन ? मतिमता, इति पृष्टे सुधर्मस्वाभ्याह-कार्जु' मायाप्रपचरहितमषा | 'अहातचं' यथावस्थितं मम कथयता मृणुत युग हे 'जनका जना( यथा) मगवता प्रतिपादितं मया पाकर्णितं तथा भवतां कथयामि, यूयं शृणोति गावाः ॥ १॥
धर्मप्रतिपक्षभूतोऽधर्मस्तदाश्रितांस्तावदर्शपितुमाइमाणा खत्तिया वेस्सा, चंडाला अदु बोकसा। एसिया वेसिया सुद्दा, जे य आरंभनिस्सिया ॥२॥