SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ परिश्वनादीनि अस्मिलोक आदानानि कमपादानकारणानि वर्तन्ते । तदेतत् विद्वान् धूनय धुनीहि वा परिया प्रस्ाख्यानपरशया च प्रत्याश्रीतेति गाथार्थः ॥ ११ ॥ अथोत्तरगुणानधिकृत्याह धोयणं रयणं देव, वस्त्थीकम्मं विरेषणं । वमणंजणपलीमंथं तं विज्जं परिजाणिया ॥ १२ ॥ व्याख्या – ' धावनं' प्रचालनं हस्तपादखादेः, रञ्जनमपि तेषामेव तथा बस्तिकर्म-अनुवासनारूपं तथा विरेचनं, तथाञ्जनं नपनयोः, अन्यदपि शरीरसंस्कारादिकं यत्संगमप लिमन्थकारि-संयमोपपातकारी विद्वान् प्रत्याचक्षीय परिहरेदित्ति गाथार्थः || १२ || अपि + गंधमणाणं च दंतपकखालणं तहा । परिभ्गहिस्थिकम्मं च तं विज्जं परिजाणिया ॥ १३ ॥ व्याख्या - गन्धं सुगन्धिद्रव्यं माल्यं पुष्पमालादि स्नानं ' शरीरधाजनं दन्तप्रक्षालनं [ तथा परिग्रहःचित्ताः स्वीकरणं ] तथा नियो दिव्यमानुष्यस्तै, तथा हस्तकर्म साधानुष्ठानं या तदेतत्सर्व फर्मोपादानकारण. स्वेन परिचाय विज्ञान परित्यजेदिति गाथार्थः ।। १३ ।। किश्वान्यत् — उद्देसि कीयगड, पामिचं चेव आइडं । पूयं अणसणिज्जं च तं विजं परिजाणिया ॥ १४ ॥ ब्याख्या - साधुनिमित्तं यानाय स्थाप्यते तदुद्देशिकं ' क्रीतं' मूल्येन गृहीतं 'प्रामित्यं 'साध्य गृहस्थेन आनीय यहीयते, तथा 'पूथ 'मिति आावाकमवियत्रसम्युक्तं साध्वर्थमन्यत उद्यतकं पते मयाऽऽहारजानं प्रति भषति ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy