________________
किम्बहुना ! परकेनचिदोषेण अभेषणीयमशुद्धं सत्सर्व विद्वान् परिज्ञाय परिहरेदिति गाथार्थः ॥ १४ ॥ किल आसूणिम विरागं व, गिधुवधायकम्मगं । उच्छोलणं व ककं व, तं विनं परिजाणिया ॥ १५ ॥
व्याख्या - येन आहारजातेन बलवानुपजायते नाशुनीत्युच्यते, यदि वा 'आसूणी 'ति लाचातिः सन्कमिटिका दमात मी शोभाकारी तदपि वर्जये । तथा रसेषु विषयेषु वा गृद्धि तथोपघातकर्म येनकेनचिराडपरेषां जन्तूनामुपघातो भवति तथा उच्छोलणं 'ति अयतनया श्रीतोकादिना (वा) इस्तपादादिक्षालनं, तथा 'कटकं 'शरीरो जैन के तदेतत्सर्व कर्मषन्धहेतुं ज्ञात्या विद्वान् परिहरेदिति गाथार्थः ॥ १५ ॥ तथा च
संपसारी कयकिरिए, पसिणायतणाणि थ । सागारियं च पिंडं च तं विष्नं परिज्ञाणिया ।। १६ ।।
,
व्याख्या -- असंयतः समं सम्प्रसारणं पर्यालोचनं परिहरेत् । एवं असंयमनुष्ठानं प्रत्युपदेशदानं कर्याकिरिए ' सि कृता अशोमना गृहकरणादिका क्रिया येन स कतक्रियस्तस्य प्रशंसनं असंयमानुष्ठान प्रशंसनं परिधरेव । वथा प्रमस्य दीपावतारादेः आविष्करणं यदिषा लौकिक व्यवहारप्रभनिर्णयनानि 'सागारिकः शय्यामरस्तस्य पिण्डं यदिवा f सागारिकापडं सूतकगृहविष्यं जुगुप्सितं वर्णापमदपिण्डं वा तदेतत्सर्व विद्वान् परिहरेदिति गाथायैः ।। १६ ।। अट्ठावयं न सिक्खिया, बेहाईयं च नो वदे । हत्थकम्मं विषायं व सं विजं परिजाणिया ॥
१७ ॥