SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ कायच्या || १ | " "देवमहिंसाप्रधानः समय आगमः, तमेवम्भूतं अहिंसाप्रधान श्रागमं एतावन्तमेव विज्ञाय, किमन्येन बहुदापरिज्ञानेन ? एतावतैव कार्यसिद्धेः एतावता अहिंसामधानं समयं शात्वा न हिंस्यात् कञ्चनेति गाथार्थः ॥ १० ॥ साम्प्रतं क्षेत्रपाणातिपातमधिकृत्याह अहे तिरियं च जे केछ तस्थावरा । सङ्घस्थ विरति कुजा, संति निवाणमाहियं ॥ ११ ॥ व्याख्या - ऊर्ध्वमस्ति च ये केचन प्रसस्तथा स्थानास्तत्र सर्वत्र असस्थावरमेदभि विरतिं प्राणातिपातनिर्यात् परमार्थत एवमेषासौ वा भवति यदि शास्त्रा प्राणातिपातनिवृत्तिर्विधीयते, तनिश्वेश्व परेषामात्मनश्च शान्विते, पतो विरतिमसो नान्ये केचन विम्यन्ति नाप्यसौ भवान्तरेपि कृतविद्धिमेति । तथा निर्माणमप्येतदेव यत्प्राणातिपादाभिवर्त्तनं, शान्तिस्तथा निर्वाणमिति मत्वा प्राणातिपापनिवृचि कुर्यादिति गाथार्थः ॥ ११ ॥ किपभू दोसे निराकिया, ण विरुज्झेख केणई। मणसा वयसा चेत्र, कायसा चेव अंतसो ॥ १२ ॥ "ब्याख्या - प्रभुर्वश्येन्द्रियः, स एवम्भूतो 'दोषान् ' मिध्यात्वाविरतिप्रमादकषापयोगा निराकृत्य केनापि प्राणिना सार्द्धं न विभ्येषन केनचित्सह विरोधं कुर्यात्, मनसा वचसा फापेन ' अन्वशो' यावजीवं न केनापि सह बिरोध कुर्यादिति गाथार्थः ॥ १२ ॥ संडे से महापात्रे, धीरे दत्तेसणं चरे । यसणासमिए निश्शुं वज्जयंते असणं ॥ १३ ॥
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy