________________
व्याख्या-मुगमैव, x नबर-एतावन्त एव जीषाः पनकायलक्षणाः, नापरे केचन जीषाः सन्तीवि गावार्थः ॥ ८॥ . | सबाहि अणुजुत्तीहिं, मइम पडिलोहिया। सबे अकंतदुक्खा य, अतो सबेन हिंसया ॥९॥
श्याख्या-सर्वाभिरप्यनुयक्तिभिः-पृथिव्याविजापानकायसापान अनुसामा मसिमा धिव्यादिजीपनिकायेषु जीनरर्य प्रसाध्य 'प्रत्युपेक्ष्य' पर्यालोच्य, तथा सर्वेऽप्यकान्तदासा:-दालदिपः मुलार्थिनष [इति ] मत्वा || | मतिमान् सर्वानपि प्राणिनो न हिस्याविति मनोकायकर्मभिः कुसकारिवानुमतिमिव नवकेन मेदेन प तत् पीकाकारिण || उपमर्दाभिषर्तनीयमिति गाथार्थः ॥९॥ पयं खु नाणिणो सारं, जंन हिंसंति कवण । अहिंसा समयं चेव, पतावतं विजाणीया ॥१०॥
व्याख्या-+एतदेव ज्ञानिनो शानस्य सारं यरकचान प्राणिनमनिष्टावं सुखार्थिनं न हिनस्ति, विदितागमार्थस्यैसदेष सारं-यन प्राणातिपासाभिषन, बानमपि परमार्थतस्तदेव-पत्किश्चित्पाणातिपाताभिवर्तन, प्राणीपीडाकारिणो ज्ञानमपि अक्षानमेवेति सरवं, यता-"किताए पदियाए, पयकोडीए पलालभूपाए । जरिधत्तियं न नायं, परस्स पीहान
x" अथापरे प्रसाः प्राणिनो-द्विनिचतुष्पवेद्रिया, एवं पटकाया आख्यातास्तीकृतिः।" इति हर्ष। +" खुर्वाक्यालङ्कारे निमये वा" इति हर्ष । किसया पठितया पपकोट्या पल्लालभूतथा । यौतापत्र मातं, परस्य पीथा न कस्या ॥ १ ॥
34