________________
E
.
-
-
| अतरिंसु तरितेगे, सरिस्सति अणागया । तं सोचा पडिवखामि, जंतयो ! तं सुणेह मे ॥ ६ ॥ Nil ण्याख्या-मार्ग समाश्रित्य नवोऽनन्ताः सत्या अशेष कर्मक्षयात् संसारमतीधु-स्तीर्णवन्तः, साम्प्रतमपि संख्येया|| स्वरन्सि, महाविदेहादौ सर्वदा सिदिस-दावात् , अनागते च काले अनन्ता एप जीवास्तरिष्यन्ति । एवं कालत्रयेऽपि संसार
समद्रोतारकं भाषमाग्न तीर्थकादिरूपदिर, नाई सम्यक श्रुत्वा युस्माकं प्रतिपादयिष्यामि । सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूना कथयतीति, एतदेय दर्शयितुमाह-हे जन्तयो ! अभिमुखीभ्य तं-चारित्रमार्ग मम कपपता | | भूयुत पूमिति गाथार्थः ।। ६॥ चारित्रमार्गस्प प्राणातिपातविरमणमूललारपूर्व जीवस्वरूपनिरूपणार्थमाहपुढपीजीया पुढो सत्ता, आउजीवा तहाऽगणो । बाउजीना पुढो सत्ता, सणरुक्खा सबीयगा ॥७॥
यारूपा-पृथिधीजीवास्ते च प्रत्येकशरीरुपात पृथक ' प्रत्येक सपा-जीचा अपगन्तव्याः। तथा आपा-अग्निकायाश्च तथाऽपर बापुजीवाः, एते सर्वेऽपि पचमचा-प्रत्येकशरीरिणा, वक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीति । तत्र मनस्पतिकायो द्विधा साधारण प्रत्येकम । तत्र सणानि-दादीनि प्रवाश्य-महकारादपः । सपीजाश्च[सह पोजेः] शालिगोधूमादिभिर्वसन्त इति सपीजका | पो सर्वेऽपि वनस्पतिकायिका: अवगन्सध्या इति गावार्थः ।।७।। | अहावरे तसा पाणा, एवं छकाय आहिया । इचाव एष जीवकाए, नावरे विजई काए ॥८॥