________________
व्याख्या- ' यदि ' कदाचिचो ऽस्मान् केचन सुलमबोधयः संसारमयोद्विग्नाः सम्पमा पृछेयुः केते ? देवास्तथा मनुष्याः, तयोरेव प्रश्नसद्भावात् न तिर्यमैरथिका । पृच्छेयुः अथ तेषां पूछतां कवरं मार्गमहमायास्वकष्ये १, देवदस्माकं त्वं जानानः कथयेति गाथार्थः ॥ ३ ॥ एवं पृष्टः सुधर्मस्वाम्याह
जड़ को केइ पुच्छेजा, देवा अबुव माणुस । तेसिमं पडिसाईजा, मग्गसारं सुणेह मे ॥ ४ ॥
'
व्याख्या---' यदि कहानी-ष्मान देश मनुष्याः सम्भाग पृच्छेयुः तेषां पृच्छत इयमाणं षड्जीवनिकायश्चाप्रवणं ज्ञानदर्शनचारात्मकं मुक्तिमार्ग प्रसाधकं प्रतिकथयेत् मार्गसारं मार्गपरमार्थ, यं भवन्तोऽन्येषां प्रतिपादयिष्यन्ति तन्मे - मम कथयतः शृणुत यूयमिति गाथार्थः || ४ || पुनः सुधस्वाम्याद—
2
1
अणुपुत्रेण महाघोरं, कासवेण पत्रेइयं । जमादाय इओ पुत्रं समुदं वत्रहारिणो ॥ ५ ॥ व्याख्या—यथाऽहं अनुपूर्वेण ' अनुपरिपाट्या कथयामि तथा मृणुत यूथम् किम्भूतं मार्ग ? कापुरुषः साम प्रवेशपत्-दुरध्यवसेत्त्रान्महाघोरं - महाभयानकं 'काश्यपेन भीवर्द्धमानस्वामिना 'प्रवेदितं प्रणीतं मा कथयि व्यामीत्यनेन स्वमनीषिकापरिहारः कृतः । यं शुद्धं मार्गमुपादाय इस ' इति सन्मार्गोपादानापूर्ण - मादामेष दुस्तरं सं सारे महापुरुषास्तरन्ति व्यवहारिणो मानपात्रेण समुद्रभित्र यथा हि सायात्रिका वणिजो पानपात्रेण समुद्र तरन्ति तथा माधवोऽपि सम्पग्दर्शनादिना मार्गेण दुस्तरमपि मनौषं वरन्तीति गाथार्थः ।। ५ ।
6
1