________________
अथैकादशं मार्गाध्ययनम् ।
उ दशममध्ययनं, अथैकादशमं प्रारभ्यते मार्गाध्ययनम् , तत्रेयमादिगाथाकयरे मग्गे अक्खाए ?, माहणेण मईमया। जं मगं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥ १ ॥
ध्यानपा-सुधर्मस्वामिन प्रसि जम्धूम्वामी पाह- कतर किम्भूतो माग्गोऽपवर्गावातिसमर्थ। प्रतिपादितो ? मगषता || माइनेन मतिमत्ता, मनि:-केवलशानाख्या यस्यास्त्वमौ मतिमस्तेिन, यं प्रशस्त मात्रमार्ग मोक्षगमनं प्रति प्रगुणं अजु-भव,
वदेवम्भूतं मार्ग-ज्ञानदर्शन चारित्रात्मक प्राप्प लब्ध्वा प्राणी ओषमिति भवौघ-संसारसमुद्रं तरति, अत्यन्तदुस्तरमपि हेलया | प्राणी तरति इति गाथार्थः ॥ १॥ स एव पृच्छका पुनरप्यार
तं मग्गं णुत्तर सुद्धं, सचदुक्खविमोक्षणं । जाणासि णं जहा भिक्खू!, संनो हि महामुणी! ॥२॥ ___गाण्या-पोऽसौ मार्गः सम्वहिताय सर्वज्ञेनोपदिष्टस्त मार्गमनुत्तर-सर्वोस्कृष्ट, सर्वदाखेभ्यो विमोचक, हे भिधो यथा | | वं जानीषे 'ण'मिति वाक्यालकारे, हे महाने । तथा खं [न:-अस्माकं ] कवयेति ॥२॥
पाप्यामाकं युष्मत्प्रत्ययेनेव प्राचिः स्यात्तथाऽप्यन्येषां मया किम्भूतो मार्गः कपनीयः ? इत्यभिप्रायवानाजह णो केहे पुच्छेज्जा, देवा अदुव माणुसा । तोर्स तु कयरं मम्गं, आइक्खेज ? कहाई गो॥३॥