________________
ब्यारूपा आश्रमद्वारनिरोधेन संवृतः समिक्षुर्मदाः- विबुद्विग्न दयामेषां चरेत् पचणीयं गृह्णातीत्यर्थः । एवंविधः साधुः एषणासमितः अनेवणां वर्जयन् संगममनुपालये देति गाथार्थः ।। १३ ।।
अनेषणीय परिहारमधिकमा
भूबाई व समारम्भ, तमुद्दिस्सा थ अं कडं । तारिसं तु न मिहिजा, अन्नपाणं सुसंजय ॥ १४ ॥
व्याख्या - भूतानि समारभ्य ['तं '] साधुमुद्दिश्य साध्यर्थं 'पस्कृतं तदुपश्पितमाहारोपकरणादिकं वाध्य भ पानकं च सुसाधुर्न गृहीयात् नाभ्यचरेत् । एवं तेन माग्नुपालितो मवतीति गाधार्थः ॥ १४ ॥ किपूर्वकम्मं न सेवेना, एस धम्मे बुसीमओ । जं किंचि अभिकखेज्जा, सय्यसो तं न कम्पए ॥ १५ ॥
ब्याख्या – भाषाकर्माद्यविशुद्धि कोट्यवयवेनापि संपृक्तं पूतिकर्म प्रोच्यते तदेवं पूतिकर्मदोषदृष्टं आहारादिकं न सेनोव, एष धर्मः 'बुसीमओ' ति सम्यकसंयमषतः, अयमेव सम्यकमार्गी - साघुरशुद्ध माहारादिकं परिहरतीति । ता व मध्यशुद्धत्वेनामित किश्चिदस्याहारादिकं तत् सर्वशः सर्वप्रकारमध्याहारोपकरणं पूतिकर्म भोक्तुं न कल्पत इति गाथार्थः ॥ १५ ॥ किञ्च
4
नाणुजाणेजा, आयगुणे जिइंदिए । ठाणाई संति सङ्कीर्ण, गामेसु नगरे वा ॥ १६ ॥ व्याख्या - मर्मश्रद्धानता ग्रामेषु नगरेषु [व] 'स्थानानि' आश्रयाः 'सन्ति' विद्यन्ते । तत्र तत् स्थानाभितः कष