SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ मोइन फिल वर्मथद्धालुतया कुपतहागनमनप्रपामत्रादिका x प्राण्युपमईकारिणी क्रिया कर्तुकामः कश्चिद्धर्मबुद्धधा पृच्छेन-पदई पतहागबननादिको पूर्वोको किया करोमि ? अस्ति कश्चिद्धर्मो न वेस्पेषं पृष्टः साधुः किं कुर्यात् । तत्र सदुप| रोषालयावा[i] प्राणिनो मन्तं नानुजानीयात् । किम्भूतः । आत्मना-मनोवाकायरूपेण गुप्ता आत्मगुप्तस्तथा जितेन्द्रियः सन् साधुः सावधानुष्ठान नानुमनोनित गानार्थः । " !! तहा गिरं समारब्भ, अस्थि पुनति नो थए । अहवा नस्थि पुग्नंति, एकमेयं महब्भयं ॥ १७ ॥ व्याख्या-केनचिद्रामादिना कूपवाननसत्रदानादिप्रयतेन पृष्टः साधुः-किमस्मदनुष्ठाने अस्ति पुण्यमाहोस्त्रिनास्तीत्येवम्भूता गिर 'समारम्य निशम्याऽऽथित्य का अस्ति पुण्यं नास्ति वा इस्युमपचापि महामपमिति मत्वा नानुमन्पेक्षति मायार्थः ॥ १७ ॥ किमयं नानुमन्येत ? इत्यादाणटूया य जे पाणा, हम्मति तसथावरा । तेसि सारक्खणट्राए, अत्यि पुतंति नो वए ॥१८॥ व्याख्या-अमपानदानार्थमाहारपदक व पथनपानादिरूपा क्रियया पखननादिकपा चोपाल्पयेतत्र पस्माइन्यन्वे पापायन्ते प्रसाः स्थावराम जन्तवस्तस्माषा (संरक्षणार्थ-रक्षार्थ साधुरामगुप्तोऽस्त्पत्र भवदीयेऽनुहाने पुष्यमित्येवं 1 IN नो वदेदिसि गाभार्थः ।। २८ ।। ययेवं नास्ति पुण्यमित्येवं ग्रूयादित्याइ x सन्नादिकां-पाचशाळादिकाम् । S - S
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy