________________
444
जेसिं तं उवकप्पति, अन्नपाणं तहाविहं । सेसि लाभतरायंति, तम्हा णस्थिति नो वए ।। १९ ॥ |
प्यारूपा-ऐपो जन्तूनां कृते तदमपानादिकं किल धर्मधुश्योपकल्पयन्ति-तथाविधं प्राण्युपमईदोषदुष्ट निष्पादपन्ति, तनिषेधे च यमाशेषा-माहारपानार्थिनां तलाभान्तरायो-विघ्नो भवेत्तदभावेन तु [३] पीडथेरम, तस्मात् कृपखननसत्रादि के कर्मणि नास्ति पुण्यमित्येषमपि नो अदिति गाथार्थः ॥ १९ ।।
एनमेवार्थ पुनरपि स्पष्टतरं विभणिपुराहजे य दाणं पसंसति, वदमिछति पाणिणं । जे उण पडिसेइंति, वित्तिच्छेयं करिति ते ॥२०॥ ___व्याख्या-ये कंचन प्रपासत्रादिकं दानं पहना जन्तूनामुपकारीति 'प्रशंसन्ति' साषन्ते, ते परमार्थानमियाः प्रभसतरप्राणिना तत्प्रशंसाद्वारेण तेपो प्राणिनां ' वध' प्राणातिपातमिच्छन्ति, बदानं व प्राणातिपातमन्तरेण न भवेत् । ये पुनः किल सूक्ष्मधियो वयं-गीतार्था इत्येवं मन्यमाना बागमसद्भावमशानन्त! 'प्रतिषेधयन्ति' निषेधयन्ति तेऽस्यगीतार्थाः प्राणिनां 'इचिरछेद' लाभान्तरायं कुर्वन्तीति गाथा: ।। २० ॥ ___ तदेवं राज्ञा अन्येन षा ईश्वरेण कृपतहागयागसत्रदानाधतेन पुण्यसकाचं पटपक्षुभिर्यविधेय ठदयितुमाह-- दुइओ वि ते न भासंति, अस्थि वा नस्थि वा पुणो। आयं रयस्स हिचाणं, निमाणं पाउणंति ते॥२१॥ ___ व्याख्या-पपस्ति पुष्पमित्येवं वदेपुस्तदाऽनन्तानां जीवानां सूक्ष्मबादराणां सर्वदा प्राण त्याग एक स्पाय, प्रीगन