________________
मात्र पुनः[सम्पाम] सपकालीय, अतोऽस्ति-पुण्यमित्येवं नो वदेत् । नास्ति पुष्प मिस्यपि न वक्तव्यं, इत्येवं यहां तत् प्रतिषेध एव सत्तो भवेत व प्रतिषेधे कृते सामन्तरामा म्यात् । ततो द्विधाऽपस्ति नास्ति या पुण्यमित्येवं ते साया पुनर्न मापन्त, किन्तु पृष्टै सहिर्मोनमेष समाश्रयणीयं, निर्वन्धे त्वस्माकं द्विपस्वारिंशदोषार्जित आहारः कल्पते, एवंविषविषयेऽस्माकं समथूणामधिकार एवं नास्ति सदेवमुभयवाऽपि भाषिते । रजसः' कर्मण 'जायो' लामो भवति + ततस्तमार्य रजसो का मौनेनानययभाषणेन या हिस्सा स्पस्या ते अनवप्रभाषिणो निर्वाणं-मोक्षं प्राप्नुवन्तीति गाथार्थः ॥ २१ ।। अपि - निबाणं परमं बुद्धा, णक्खत्ताण व चांदमा । तम्हा सया जप दंत, निवाणं संपए मुणी ॥ २२॥ |
ज्यालया-येमा परलोकार्थिनां पुद्धानां निर्वाण, तत्परमं प्रधान, बुद्धास्तु निर्वाणमेवाभिसन्धाय प्रहला, बतस्त | एवं प्रधाना, नापरे इति । यदि का यथा नक्षत्राणां चन्द्रमाः प्रधानमावमनुमपति, एवं लोकस्य निर्माणं परमं प्रधानमेवं 'महा' अबगततयाः प्रतिपादयन्तीति । यस्माष निर्माण प्रमानं तस्मात्सदासर्वकाल 'निःसाधयंता' प्रयत्नवान | 'दान्त: इन्द्रियनौन्द्रियदमेन, निर्वाणमभिसन्धये-गिर्वाण
२॥ बुज्झमाणाण पाणाणं, किश्चंताण सकम्भुणा । आधाति साहु तं दीवं, पतिद्वेसा पवुच्चसी ॥ २३ ॥
+ यथा पोक्तमभ्य:-"सस्य वप्रे पापीनीतं हिमकरसवलं बारि पीत्वाप्रकाम, न्युजिम्माशेषकृष्णा: प्रमुदितमानसः पान्यसाची भवग्विालोगीते जखौधे विनकरकिरणेखनन्ता विनाश,तेनोदासीनमा जति मुनिगणः पवावाच्या विकाय ॥॥" इत्यादि।
PLA
L
-
-
-
-
-
-
.
.
-..
-
-
.
..
-
...
.
.
सवात क्रिया