________________
}
- संसारसागरे मिध्यात्वरूपाचादिरुमानानां प्राणिनां तथा स्त्रकर्मणा निकृत्यमानानां छिद्यमानानां तीर्थदन्यो ना गणवराचार्यादिकः परमकारुणिकोऽत्यन्तवत्सलः संस्तेषां प्राणिनामाचा 'साधु शोभनं द्वीपमाख्याति मध्यादर्शनादिकं समाश्रिमति । षा सम्यग्दर्शनाद्यवाप्तिः प्रतिष्ठा' मोक्षाखनासि साध्या संसारअभिनिवारिणीति गाथार्थः ॥ २३ ॥
1
कीबिधेन व अयमाश्वासद्वीपः कथ्यते इत्याह-
आपसे सवा दंते, छिन्नसोप अणासवे । जे धम्मं सुखमकखाति, पडिपुन्नमणेलिसं ॥ २४ ॥
व्यापा-य आत्मगुप्ता सदा दान्तः तथा संसारोता तथा अनाभवः, स एव शुद्धं धर्मम ख्याति, नापः । की धर्म प्रतिपूर्णम् - सर्वविरतिरूपं, अनीनं निरुपम मिति गाथार्थः ॥ २४ ॥
तमेव अविजाणंता, अबुद्धा बुद्धमाणिणो । बुद्धामो तिथ मन्नंता, अंत एते समाहिए ॥ २५ ॥
व्याख्या - तमेवं शुद्धं धर्म परिपूर्ण मनी हमजानाना 'अप्रबुद्धार' अविवेकिनः पण्डितमानिनो' वयमेव धर्मसम प्रतिबुद्धाः इत्येवं मन्यमानाः भावसमाधेः सम्यग्दर्शनाखवादन्ते - पर्यन्ते दूरे वर्त्तन्ते । ते च सर्वे परतीर्थिकाः द्रष्टया इति गाथार्थः || २५ || किमिति ते भावसमा धेरे वर्त्तन्ते वाह
ते व बीओदगं चेव, तमुद्दिस्सा य जं कडं । भोबा झाणं शिवायति, अखेयत्रेऽ[अ] समाहिया ॥ २६ ॥