________________
ன்
म् ।
८॥
व्यारूपा - ते च परतीर्थिकाः जीवाजीवादिनवानभिज्ञाः सन्तो 'बीजानि' शालिगोधूमादीनि तथा 'शीतोदकं अप्राकोदकं तच उद्दिश्य-तद्भकैर्यदादानादिकं निष्पादितं तत्सर्वमविवेकितया मुक्या, पुना रसलोलुपतथा औशिकभक्तकृते आ[ ध्यानं ] ध्यायन्ति । न डिकसुखार्थिनां परिग्रहारम्भिणां धर्मध्यानं भवति । तथा ते परतीर्थिकाः कथम्भूताः १ धर्माधर्मविदे अगास्तथा असमादिवा, १४ :- प्रायेणाध्यायिनस्त्वन्तोषिण
एवं भवन्तीति गाथार्थः ॥ २६ ॥
2
9
जहा काय काय, कुलला मग्गुका सिद्दी । मच्छेसणं श्रियायंति, झाणं ते कलसाइमं ॥१७॥ व्याख्या — यथा दङ्गायाः पक्षिविशेषाः मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति ते हि पक्षिणः आमिपजीविनो मध्यप्राप्ति ध्यायन्ति एवम्भूतं च ध्यानं आर्थरौद्रष्पानरूपतया इत्यन्त कलुषमधमं च भवतीति गाधार्थः ।। २७ । दान्तिकं दर्शयितुमाह
एवं तु समणा एगे, मिच्छदिट्टी अणारिया । विसएसणं झियायंति, कंका वा कलसाहमा ॥ २८ ॥ व्याख्या -' एत्र' मिति यथा दङ्गादयो मत्स्यान्वेषणपरं ध्यानं ध्यायन्ति तख्यायिनथ कलुषाधमा मन्ति एवं मिथ्यायः श्रमणाः अनार्याः शाक्यादयो विषयाणां प्राप्तिं ध्यायन्ति, राज्याभिनय कङ्कामा म न्तीति गाथार्थः ॥ २८ ॥ -