________________
सुद्धं मगं विराहिता, इहमेगे उ दुम्मती । उमग्गगया हुक्खं, घातमेसंति तं तहा ॥ २९ ॥ ___व्य न्या. एके शापामा शुक्रमा सम्यग्दर्शनादिक मोक्षमार्ग कुमार्गप्रलपणया विराष्प इहा-स्मिन् | संसारे मोक्षमार्गप्ररूपणा प्रस्ताय षा एके-ऽन्यनी या 'दुर्मतयः । कमतयः । उन्माग्गेण ' संसाराबतारणरूपेण 'गता' प्रासाः सन्त उन्मागर्मागताः दुख-मष्टप्रकार कर्म असातोदयरूपं व नथा पात पान्नः सन्मार्गविराधनया उन्मार्गगमन | च एषन्ते अन्येपयन्ति, दुरस्त्रमरणे शतशः प्रार्थयन्तीति माधार्थः ॥ २९ ॥ अथ शाक्यादीनां दृष्टान्तपूर्वकमाजहा आसाविणि नावं, जाइअंधो दुरूहिया । इच्छती पारमागंतुं, अंतरा य विसीयती ॥३०॥
व्याख्या-यथा आन्यन्ध 'आमाविणी' तच्छिद्रा नावमारुम पास्मागन्तुमिच्छति, न चासौ मच्छिद्रतया पारगामी भवति, किन्तयन्ताले एच निमजतीति गाथार्थः ॥ ३० ॥ | एवं तु समणा एगे, मिच्छदिठी अणारिया । सोयं कसिणमावना, आगंतारो महाभयं ॥ ३१ ॥
ध्यारख्या-प्रयमेव श्रमणा एक शाम्पादयो मिथ्यादृष्टयोनार्या मावस्रोतः कर्माश्रयरूपं कृत्स्नं सम्पूर्णमापना: सन्तस्ते महाभयं नास्कादिस्वभावं दुःखमागन्तास-आगमनशीला भवन्ति । न तेषां संसारोदधेरास्त्राविणीं नाबो स्थरस्थितानामेयोचरणं भवतीति माथार्थः ।। ३१ ॥
एवं शास्थादयः श्रमणा मिष्याम्योऽना संसारस्रोतसमापनाः सन्तो महामयं नरकादिःलमा नुमन्ति, तत