________________
इदमुपदिश्यते
1
इमं व धम्ममादाय, कासवेण पवेइयं । तरे सोयं महाघोरं, अत्तताए परिवए ॥ ३२ ॥ व्याख्या - इदं धर्म तचारित्रारूयं आदाय ' गृहीत्वा काश्यपेन ' श्रीवर्द्धमानस्वामिना प्रवेदितं संसारस्रोतः समुलष्य ' तरेत् ' पारगामी स्यात् । कथम्भूतं संसारस्रोत: ' महाघोर' दुरुतारत्वान्महाभयानकं तदेवं काश्यपेन प्रये दितं धर्म समादाय माधुरात्मत्रायी आत्मत्राणाय परिप्रजेत् संयमानुष्ठायी भवेदिति गाथार्थः ॥ ३२ ॥
-
·
विरए गाम मेहि, जे केई जगई जगा । तेसिं अत्तुत्रमायाय, थामं कुद्धं परिचय ॥ ३३ ॥ व्याख्या---प्रीमि यति संसारोवरे पृथियां जगा ' इति जन्तवस्ते सर्वेऽपि जीवितार्थिनस्तेषां दुःखद्विषामात्मोपमया दुःखमनुत्पादयन् तत्पालने सामर्थ्य कुर्याद्वत्वेष संचमानुष्ठाने परिव्रजेदिति गाथार्थः ॥ ३३ ॥ संयमविघ्नकारिणामपनयनार्थमाह
I
अतिमाणं च मायं च तं परिक्षाय पंडिए । सबमेयं निराकिश्वा, निवाणं संघए मुणी ॥ ३४ ॥ “कपिञ्चास्यायं पाठ: - " हुआ निकावू गिलाणस्त्र, अगिलाए समाहिए ॥ " भिक्षुः- साधुग्नश्व वैषाश्यम कानो- परिभावाकुनमधिना-खानश्य समाविमुत्पादयन् । " इति हर्ष० ।
देवी
1