________________
व्याख्या-चारिखमतिक्रम्य यो [मानो] वर्चते सोऽतिमाना, चकासरकोषोऽपि परिगृनवे । एवमतिमायां अतिलोम च], समेवम्भवं कषाधमात संयमपरिपन्धिनं 'पण्डितो' विवेकी परिक्षाप सर्वमेनं संसारकारणभूतं कषायसमूह निराकल्प निर्वाणमनुसन्धयेव । ससिप कषायकम्पके न संपमा सम्यक सफलता प्रतिपद्यते । तदुक्का-सामनमणुचरंतस्स, कसाया जस्स उकडा टुंति । मम उरखपुषफनिफस्स चारित्तं ॥५॥" इनि, तस्मिनिष्फले न मोषसम्मकः, अतः कषायपरित्यागात् प्रशस्तभावानुसन्धानेन निर्माण माधयेदिति गापाथः ।। ३४ ॥ कि। संधए साहधम्म च, पायधम्म निराकरे । उवहाणवीरिए भिकरव, कोई माणं ण पत्थए ।॥ ३५ ॥ ___व्याख्या-साधुधर्मः शान्त्यादिको वशप्रकार सम्पन्दनचारिपाख्यो वा, ते प्राधुर्म मनुसन्धयेत्-द्धिमापा'पाप'पापोपा निकारण 'धर्म'
पमानानं निराकुर्यात् । सथोपधान-तपः, पत्र पपाशच्या वीर्य । यस्य स उपधानवीयों भिक्षुः, क्रोध मानं च न प्रार्थयेन वर्द्धये हा इति गाथा: ॥ ३५ ॥
अधेवम्भृतं गात्रमार्ग किं बर्तमानम्बाम्येवोपदिष्टवान् । उतान्येपीत्येतदानश्याईजे य बुद्धा अतिकता, जे य बुद्धा अणागया । संति तेसिं पट्टाणं, भूयाणं जगती जहा ॥ ३८ ॥ व्याख्या-थे खुदा-स्तीर्थकृतोऽतीतेऽनादिके कालेऽनन्ता अतिक्रान्तास्ते सर्वेऽपेवंविधं भावमार्गपदिष्टवन्तः । १ भामण्यमनुचरवः कषाय यस्योराटा भवन्ति । मन्येमपुष्पमिव निष्फळं सभ्य पारित्रम् ॥1॥