________________
Sr.
El
॥
तथा ये जानागता- भविष्यदनन्त कालमाविनोऽनन्ता एवं तेऽप्येवमेवोपम्यसिष्यन्ति । चशब्दात् वर्तमान काल माविनः संख्येयास्तेऽप्येवमेोपदिशन्ति कुर्वन्ति च । एषा ते सर्वेऽप्येनं भाषमार्गमुक्तवन्तोऽनुष्ठितवन्तथ तेषां सर्वेषामप्यईत प्रतिष्ठान - माधारो मोक्षः, स शान्तिस्तेषां प्रतिष्ठानं को भावः १ यथा ' भूतानां स्थावरजङ्गमानां जगती ' त्रिलोकी प्रतिष्ठानं, एवं ते सर्वेऽपि बुद्धाः शान्तिप्रतिष्ठानाः, एतावता 'शान्तिः सर्वजीवानों दया, सैव सर्वधर्माणां मूलं म ऽप्यन्तः प्ररूपयन्तीति गाधार्थः ।। ३६ ।।
"
1
अ णं श्रयमानं, फासा उंचावया फुसे । पण तेसु विणिचणेजा, वापशेव महागिरी ।। ३७ ।।
व्याख्या—' अथ ' भावमाप्रतिपश्यनन्तरं तं भिक्षु स्पर्शाः परीषहोपसर्गरूपा: + , उच्चावचा गुरुलषवः 'स्पृशेः' अभिद्रवेयुः स च साधुस्रभितः संसारस्वरूपं विदन् कर्मनिर्जगे च मात्रस्तैः परीषोपन्यात् । न संयमानुष्ठानाद मनागपि बिचलेत् । किमिव ? महावातैरिव महागिरि - मेरुरिति गायार्थः ॥ ३७ ॥ संबुडे से महापने, धीरे दत्तेसणं चरे । निष्कुडे कालमाखी, ए (यं) वं केवलिणो मयं ॥ ३८ ॥ ति बेमि
,
व्यरूपा - साधुसंतः संवरयुक्तः, महाप्राशो वीरः स एवम्भूतः परेण दते सस्याहारादिके भूषणां चरेत् । तथा 'निर्वृतः कशयोपशमाच्छीतीभूतः 'काल' मृत्युं यावत् अभिकान् एतन्मया प्राकृतिपादितं तत् 'केवलिनः ' सर्वस्य मतं । तच जम्बूस्वामिनद्दिश्य सुस्वास्याह । तदेतद्यया मार्गस्वरूपं प्रति तन्मया न स्वमनीषिकया