________________
कथितं, किंताई ? फेवलिनो मनमित्येवं मयता प्रासमिति गाथार्थः ॥ २८ ॥ [इतिः परिसमापर्थे, मवीमीति पूर्वपत् ]
इति भीपरमसुविहितस्वरतरगच्छविभूषण-धीमत्साधुरागपियरगुम्फितायां श्रीपत्रकताकदीपिकायां । Immmmmmmm .. माग्मांध्ययनमेकादशं सम्पूर्णमिति ।
अथ द्वादशं समवसरणाभिधमध्ययनम् ।
Premmmmmmmmmmm
उक्तमेकादशमभ्ययनं साम्प्रतं शाशमारभ्यते । चत्तारि समोसरणाणिमाणि, पावाया जाई पुढो वयंति ।
किरियं अकिरियं विणियंति तइयं, अन्नाणमाइंसु चउत्थमेव ॥१॥ व्याख्या-पत्यारि ' समवसरणानि ' पस्तीथिकाम्युपगमसमूहरूपाणि, यानि प्रापादुकाः पृषछापक प्रबदन्ति, तानि | चानि अन्वर्थाभिधायिभिः संज्ञापदैनिर्दियन्ते, तपथा-एके क्रियावादिनः एके अक्रियावादिनो विनयवादिनस्येके, [ एके अचानमादिन इति गाथार्थः ।। १॥ अथाशानवादिन एष सर्वथा असम्पद्धप्रतापिना, अतस्तानेवादावाह--