________________
अन्नाणिया ता कुसलावि संता, असंथुया नो वितिगिच्छतिना।
अकोविया आहु अकोषियेहिं, अपणाणुवाई य मुसं वयंति ॥ २ ॥ व्याख्या–अग्लानिधास्तावदन्ति-वयमेव 'कुशलाः' निपुणाः, नान्ये, एवं वदन्तोऽपि ते 'असंथुगा' इति यसंस्तुवा, अज्ञानमेव भेय इत्येवंवादितथा असम्पदाम, असस्तुतत्वाद्विचिकित्सा-चिचभ्रान्ति ' न दीर्णाः' नातिकान्ता, विचम्रान्तिस्तेषां न सम्पगपगताx, अतस्तेऽमानवाविनः स्वयं 'अकोधिदा!' धर्मोपदेशं प्रति अनिपुणाः, ततोऽकोरिदेभ्य एव स्पशिष्येभ्यः 'आहुः' कथितयन्ता, यथा-अशानमेव अया इत्यादि प्ररूपयन्ति । ते शिच्या अपि तदेव मन्यन्ते, मुखत्वात् " सरिसा सरिसेसु रतिइति वचनात् । एवं ते अपलोप्यादिनो मृषाभाषिणो धेया इति माथार्थः ॥२॥
साम्प्रतं विनयवाद निराषिकी प्रमते
x “सबाहि-केचित्सक मन्यन्ते केचितं निवेषयन्ति, एके सर्वगमारमानं वदन्ति अन्ये देहमात्र, अपरेङ्गुष्ठपर्वमा केचन श्यामाकतन्दुलमात्र, अध्ये मूसममूर्त इश्यमध्यमन्तिम छलादस्थितं इत्यावि, एकामेकवाक्यता कयं स्यान,नातिशयानी कधिवरित पाक्य प्रमाणी क्रियते, बाबानवता प्रमाको बोषा, तबो बरमशानमेवेति वदन्त श्विसनासि मासिकामना:" इति हर्ष।
समाः मरणेषु रपन्चे।
.
--
--.