SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ सचं असचं इति चिंतयंता, असाहू साहुचि उदाहरंता । अमे जण वेणइया अणंगे, पुट्टा वि भाव विणइंसु णाम ।। ३ ।। व्याख्या-'सत्य' संयमसदमस्यमित्येवं चिन्तयन्तोऽसत्यं सत्यमिति मन्यमानाः। एतावता सत्यमसत्यमिति असत्यं च सत्यमिति, विनयादेष मोक्ष इत्येतदसत्पमपि सत्यतया मन्यमाना, तथा असाधुमपि वन्दनादिका विनयपतिपक्पा साधुमित्येवादारन्त:-प्रतिपादयन्तो न सम्यग्यथाऽवस्थितधर्मस्प परीक्षकाः, कई १ यतस्ते विनयादेव धर्म इत्येवं पुफिविकलं भाषन्ते, के पते एवं माएन्ते । इत्या-'जेमे जणा घेणाया अणेगे ' ये इमेजना इन-प्राकृतपुरुषा दष, पपा प्राकसपुरुषा:-पामराः विनयादेव केवलारस्वर्गमोठयातिरित्येवं मापन्ते, गुणागुणविशेषो नापरो मोधकारणा, बिनयस्यैष प्राधान्यं । एवंविधा विनयवादिनः कियन्तः ? ' अणेगे' अमेके, द्वात्रिंशदभिस्वाद-बहरः, 'पूढा दिसे विनयवादिनः पृष्वा अपि परैनियादेव मोक्षावासिरिस्पेषं व्यनेषु-विनीतवन्तः । 'नाम' इति सम्भावनायो । सर्वदा सर्वस्प सिद्धये विनयं माहितयन्ता, “नम्मान कल्पाणानां सपा भाजनं विनय " इति वचनादिति गाथार्थः ॥३।किन अणोवसंखा इति ते उदाहु, अट्टे स ओभासति अम्ह एवं । लषावसंकी य अणागपाहि, णो किरियमासु अकिरियवादी ॥४॥ व्याख्या-सम्यग् यथामस्थितार्थपरिझान-उपसंस्था, न उपसंख्या ' अनुपसंख्या ' अपरिमानं, वेन ज्यादा क
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy