SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ TV मतयम्से वैनयिका अज्ञानाच्छादिता इति उदाह' कथयन्ति । यथा ' स्त्रोऽर्थः । स्वर्गमोक्षादिका सर्वोऽपि सर्वस्य । विनयप्रतिपण्या अस्माकमवभासते-आविर्भवति, प्राप्यते, अस्मा मते सर्वोऽप्यों विनयप्रतिषश्या सिब्यतीति ( प्रत्युत्तरे दीयते) मावा, इति विनयगदिमतं । तत्र प्रतिषिधीयते-कस्मादिनयादर्थसिद्धिा, किन्तु सभ्यग्दर्शनादिसम्मवे सति बिनयस्य कस्यापभामा जति मोनिसमिती विनयोपेतः सर्वस्य प्रतया न्यत्कार + मषाप्नोति । ततय विवक्षितार्यानभासनामावानेपामेत्र वादिनामज्ञानसातत्यमेवावशिष्यते, नाभिप्रेतार्थावाग्निरिति । उक्का वैनयिका साम्प्रतमक्रियानादिदर्शनं निराचिकीर्षुर्गाथापाईमाह- लपायसंकी 'स्वादि, 'सर्च' कर्म, तस्मादपनदि -अपमनु शीलं येषां ते लषापारिनो लोकायतिका शाक्यादयश्च सर्वेऽप्यक्रियावादिनः क्रिया न मन्यन्ते, क्षणिकत्वात्सर्वपदार्थाना, "क्षणिकाः सर्वसंस्काराः" इति वचनात् पस्किमितिक्रयते तत्सर्वमनायतमेवीच्यत इत्यक्रियस्व, क्रियां विना कमेषोऽपि नास्ति, एवं ते अक्रियानादिन उच्यन्त इति गाचार्थः ।। ४ ॥ सम्मिस्त भावं सगिरा गहीय, से मुम्मुई होति अणाणुवादी । + " म्पकारस्सु सिरस्क्रिपा" इति इमः लो. १४१। " तिरस्कारे परीमाषा, परापर्षभितो भवः ॥ ६८ ।। न्यकार: सानकार: स्यात् "नि सम्धलाकरः कोश म्यग् निम्ने नीकालसर्पयो।" स्यनेकाः १-७। हमाविधामायतो विकार' एव समीचीनमाभाति पर मायनोसना सनयादरों म्पत्कार 'एषोपष्ठभ्यते ।
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy