________________
तसावि वुचति तसा (इत्यादि) ते महाकाया ते चिरविइया (सू०) ॥११॥ ध्याख्या-नसा अपि द्वीन्द्रियादयोऽपि त्रमा उच्यन्ते । समास्तमसम्भारकृतेन कर्मणा स्युः, सम्मारो नाम कर्मगो| ऽवश्यं विपाकानुभवेन बेदनं, तच्च प्रसनाम प्रत्येकनाम इत्यादिकं त्रमत्वेन संबद्धं यदापुष्कं उदय प्रासं स्यात्तदा सनामादि। कर्मणा त्रमा उच्यन्ते, सायुर्यदा क्षीणं स्यात्र पकायस्थितिश्च क्षीणा स्यात् , साच जधन्येनान्तर्मुहतः उत्कृष्टतः सातिरेकसहस्रदयसागरमानास्ततस्ते वसायुस्त्य नित, अन्यायाधिस इनरकाजि स्वागः स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि तथैत्र कर्मणा स्थावरत्वेनोल्पद्यन्ते, एवं सति स्थावरकार्य नतः श्राद्धस्य कथं स्थूलप्राणातिपातनिवृत्तिवतमा ? इति । किन 'थावर आउँ"ति, यदा स्थावरायूष्कमपि क्षीणं स्यात्तथा स्थापरकायस्थितिच, सा जघन्येनान्तर्मुहूर्चम् , उत्कृष्टतोऽनन्तकाल. मसख्येयाः पुद्गलपरावर्ताः, ततस्ते स्वायुः परित्यज्य 'भूयते' पुनरपि परलोकत पा स्थावर कावस्थितेरमावासामास्वसत्वेन प्रत्यायान्ति, ते प्रसाः प्राणा अप्युच्यन्ते त्रमा अप्युरूपन्ते महाकायास्ते योजनलक्षप्रमाणशरीरविकृर्वणान् । चिरस्थितिकास्ते भवस्थित्यपेक्षया त्रयस्त्रिंशत्मागारायुकभावान् । नतस्त्र पनितिरेव श्राद्धेन कता न तु स्थावराणा, नागरिकदृष्टान्तोप्ययुक्तः, नागरिको न हन्तव्य इति प्रतिज्ञा कृत्वा बहिःस्थितं वमेव पर्यापापन्न धनतो तभङ्ग इति तत्पक्षः, स चायुक्तो, यो हि नगरधरुपेतः स बहिःस्थोऽपि नागरिक एकातः पर्यायान इति विशेषण मयुक्त, सर्वथा नगरधर्मत्यागे. | तु तमेवेति नोपपद्यते, स चान्य एवेति । तथा प्रसत्वस्यागाचदा स्थावरत्वं प्रातस्तदाऽन्य एकायमिति, नतो न तमः ॥ ११॥ पुनरुदका पाह