________________
+
सायं उदर वेदालपुचे भयवं गोयमं एवं क्यासी (इत्यादि) तेसि च णं भावरकासि उवषण्णाणं ठाणमेयं बसं ( सू० ) ॥ १२ ॥ व्याख्या -सवादमुदको गौतममवादीत हे गौतम | नास्ति स कश्चित् पर्यायो यस्मिनेकप्राणातिपात विरमणेऽपि श्रमणोपासकस्य दण्डो' बधो 'निक्षिप्तः परित्यक्तः स्यात् । कोऽयः १ श्रद्धेन ममुद्दिश्य प्रत्याख्यानं कृतं संसारिण चान्योन्यमनसम्भवात् श्रसाः सर्वेऽपि स्थावरत्वं प्राप्तास्तदा श्रमानाममात्रानिर्विषयं प्रत्याख्यानमित्यर्थः ' कट्स णं 'ति केन हेतुना इदमुच्यते १ सांसारिकाः खलु प्राणाः स्थावरापतया त्रमा अपि स्थावरतया प्रत्याख्यान्ति, स्थावरकायाद्विमुच्यमानाः स्वायुषा ' सर्वे निश्वशेषकामकाये समुत्पद्यन्ते सकायादपि तदावृषण मृच्यमानाः सर्वे स्थानरकाये समुत्पद्यन्ते तेषां त्रसानां स्थावर कायोत्पन्नानां स्थानमेतद्वात्यं यथा केनचित् प्रतिज्ञातं मया नगर निवासी न हन्तव्यः तश्च उद्वसितं नगरं ततो निर्विषयं प्रत्याख्यानं, एवमत्राऽपि श्रनानाममावानिर्विषयत्वमिति ॥ १२ ॥
अथ गौतमः प्राह - सद्वाचं-
सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं क्यासी (याद) अयंपिं मेरे से जो नेवाउए भवद ( सू० ) ॥ १३ ॥
१
व्याख्या - सद्वाचं गौतम उदकमनादीन, अस्माकमिति मगधदेशे सर्वजनप्रसिद्धं संस्कृतमेवोच्चार्यते चैव पठितं तदे चमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनं, किन्तर्हि ? युष्माकमेवानुप्रवादेन एतद्सोमनमिति, अस्मद्वक्तव्येनास्य चोधस्वानुत्थानमेव । तथाहि नैतद्भूतं न च भवति नापि च भविष्यति यत्सर्वेऽपि स्थावरासत्वं प्रतिपद्यन्ते स्थावरामानंस्यात् श्रसानां चासयेयत्वेन तदाधारत्वं न युक्तं त्रता अपि स्थावरत्वं न प्रतिपन्ना न च प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते न च