________________
-
-
-
-
कदाचित्रसशून्यः संसार: स्यादिति भवदाक्षेपो बुथैत्र अस्त्ययं पर्यायो यन्छुमणोपासकस्य सर्वप्राणिभित्रमत्वेन भूतैरुत्पः | नैर्दण्डो निक्षिप्तो-वधस्त्यक्तः, केन हेतनेत्याइ-'संसारिया' इत्यादि, पूर्ववत् , यावत् त्रसकाये उत्पमानां स्थानमेतदघात्यं । स्यात् । ते च त्रसाः प्राणा उच्यन्ते असा अप्युच्यन्ते, ते महाकायाश्विरस्थितिकाः, ते सा वहयो, यैः श्राद्धस्य सुप्रत्पारुयातं मवति, भवदभिप्रायेण मस्थावराणां प्रसत्वेनोत्पत्तेः, तेऽल्पतरका यः श्राद्धस्याप्रत्याख्यानं भवति, अल्पशब्दोऽभाववाचकः, न सन्त्येव स्वदभिप्रायेण ते जीवा येषु अप्रत्याख्यानमिति । एवं 'से' तम्प श्राद्धय महतवसकाया उपशान्तम्प विस्ताप
दिति । एवं सति यद्ययं वदथ अन्या व वदति यत्रात्स्यनौ पर्याय इत्यादि सुगम । यावत्रो नेपाऊए । भवति ॥ १३ ॥ अथ प्रसानां स्थावरत्वं प्राप्तानां वधेऽपि न ब्रतभङ्गः स्यादित्यत्र दृष्टान्तत्रयमाह
भगवं च प उदाहु नियंठा खलु पुच्छियमा (इत्यादि) से एवमायाणितव्वं ( सू०) ॥ १४ ॥ व्याख्या--भगवान् गौतम 'उदाइ' उक्तवान् निर्ग्रन्थाः पृष्टव्याः, निर्ग्रन्थानां सर्वेषामप्येतत्सम्मतमिति द्वाफ्नाय निर्ग्रन्थप्रश्नः । किमुक्तवानित्याह-शान्तिप्रधाना इह केचिन्मनुष्याः स्युः, तेषां एकमुक्तपूर्व भवति-अयं व्रत ग्रहणविशेषः स्यात् । यथा-ये इमे मुण्डाभूत्वाऽगाराचिनत्यानगारिता प्रतिपन्नाः, एतेषामुपरि मया मरणान्तो दण्डो निक्षिप्तो-बधस्त्यक्तः, कोऽर्थः ? केनापि यतीनाश्रित्य व्रतं गृहीतं, यथा-यावजीवं मया यतयो न इन्तव्या इति, ये च इमे 'गारं' गृहमावसन्ति तेषां दण्डो न त्यक्तः, गृहस्थानां हिंसा न प्रत्याख्याता इत्यर्थः । तत्र केचित श्रमणाः कियन्तमपि कालं प्रव्रज्या प्रतिपाल्प, कालमानमाह-वासाणि "चि, बर्षाणि चत्वारि पश्वा षड् दश वा, अस्योपलक्षणादन्योऽपि कालविशेषो शेयस्तमेवाइ