________________
अस्पतरं प्रभूततरं च कालं तथा 'देसं दूइजित्त'ति विहत्य कर्मोदयाद्देह पावसेर्गृहस्था भवेयुः, एवम्भूतः पर्यायः किं सम्भाव्यते ? उत नेति प्रष्टा निर्ग्रन्या प्रत्यूचुः हन्त गृहवासं व्रजेयुः । 'तस्य च' यतिवधगृहीततस्य तं गृहस्थं धनतः किं व्रतभङ्गो मवेत उत नति ? ते आहर्नेति, एवं श्राद्धस्य सनिवृत्तस्य स्थावरत्व प्राप्तं वसं नतो न स्याद्वतमङ्गः ॥ १४ ॥ अथ द्वितीयं दृष्टान्तं प्रत्यारूपाविषयगतं दर्शयन्नाह--
भगवं च गं उदाहु नियंठा ' खलु' पुच्छयब्बा ( इत्यादि) से एश्मायाणियव्वं ( स० ) ।। १५ । व्याख्या-भगवान् गौतमः प्राह-निर्गन्धाः प्रष्टव्याः, इह खलु गृहपनयो चा गृहपतिपुत्रा वा तथाप्रकारेषु श्रेष्ठलेषु | उत्पद्य धर्मश्रवणार्थमागच्छेयुस्तेषां धर्म आख्यातव्यः ? इति पृष्टे श्रमणा आहुः-ईत आख्यातव्यः । किं ते तथाप्रकार
शुद्धं धर्म श्रुत्वा एवं वदेयुः । इदमेव निर्ग्रन्थसम्बन्धि प्रवचनं सत्यं यावत् सर्वदुःखपहीणमार्गः 'इत्थंति अत्र स्थिता जीवा सिद्ध्यन्ति यावत्सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छामस्तथा चेष्टामहे यावत् तथा ' उत्थया' प्रयत्नेन प्राणिनां । 'संयमेन ' हिंसानिया ' संयमामो' संयमं कर्मों, यथा जिनाबा, एवं ते वदेयूः ? इति पृष्टे श्रमणा आहुः-हंत बदेयुः । पुनः श्रमणान पृच्छति-किं ते तादृशयोग्याः कल्पन्ते प्रवायितुं श्रमणा आहु-ईन्त कल्पन्ते इत्यादि । तेसिं च णं' तैस्तथाविधैः सर्वजीवेभ्यो दण्डस्त्यक्ता एवंविधास्ते विहरन्तो वर्षाणि चत्वारि पञ्च वा षड् दश चा अल्पतरं बहुतरं वा | कालं देशपामादावुद्यत्तविहारेण विहृत्य पश्चात्पतितपरिणामास्सन्तोऽगार व्रजेयुः । गृहस्था भयरित्यर्थः । निर्ग्रन्या पृष्टोपरमाहुर-इन्त व्रजेयुः तेषां सर्वप्राणिभ्यो दण्डो नो निधिला, तेषामवस्थात्रयमाह-पूर्व गृहस्थत्वे सर्वजन्तु वयो न त्यक्ता,