________________
| अथ यः स साधुत्वे सर्वजन्तुबधस्तेन त्यक्तः, पुना साधुत्वं सुस्त्वेदानीं गृहस्थे जाते सर्वजन्तुवधो न त्यक्ता, पूर्वमसंयत १,
आरतः संयतः २, इदानीमसंयतः ३, असंयतस्य सर्वजन्तुवधो न त्य:, तदेवं जानीत निर्ग्रन्थास्तदेवमासातव्यं । एवं | यथाऽवस्थात्रयेऽप्यन्यथावं स्यात् एवं श्रमशारयोरपि प्लेषम ॥ ५॥ अथ तृतीयं दृष्टान्तं परतीथिकानुद्दिश्याह
भगवं च णं उदाडु नियंडा खल पुच्छियवा (इत्यादि) से एवमायाणि यवं (पू.) ॥ १६ ॥
मार्थमिदं सूत्रम । तात्पर्यास्त अयम, पूर्व परिव्राजकादयः सन्तोऽसम्भोग्या साधनां. ग्रहीतश्रामध्याच साधूनां सम्भोग्याः पुनः श्रामण्यत्यागेऽसम्मोग्याः, एवं पर्यायान्यथात्वं प्रसस्थावराणामपि पोज्यं ॥१६॥ एवं दृष्टान्तत्रयेण || निर्दोषां देशविरति प्रसाध्य पुनरपि तद्गतमेव विचारमाह
भयवं च णं उदाहु संतेगइया समणोवासगा भवंति ( इत्यादि ) जाव मयंपि मेदे से नो नेयाउए मवर (सू०) ।। १७ ॥
व्याख्या-मगवान् गौतम उदकं प्रत्याह-शान्तिप्रधाना एके श्रमणोपासका भवन्ति, तेषां च इदमुक्तपूर्व मवति, यथा-न खलु वयं शक्नुमः प्रवज्यां गृहीतुं, किन्तु चयं चतुर्दश्यष्टम्यादिषु तिथिषु सम्पूर्ण पोपत्रं सम्यगनुपालयन्तो | विहरिष्यामः । तथा स्थूलप्राणातिपातमृपावादाद तादानमैथुन परिग्रहं प्रत्याख्यास्यामो द्विविधं कृतकारित मेदात् , श्राद्धस्य
अनुमतेरनिषिद्वत्वाद । 'त्रिविधेन ' मनोवचनकाय: 'मा' निषेधे, पौषधस्थस्य मम कुनै किश्चित् पचनपाचनादिकं मा कार्ट परेण मा कारयत, सर्वथाऽसम्मविनो वस्तुनोऽनुमतेरपि निषेधस्तत्रापि प्रत्यारूपास्यामः । ते श्रावका प्रवाऽपीत्वा