________________
searer च पौषधयुक्तश्चादा सन्दीपीठिकातः प्रत्यारुह्याऽवतीर्य सम्यक् पौषधं कृत्वा कालं कृतवन्तस्ते किं सम्यकृतकाला उतासम्यक् ? एवं पृष्टैनिर्ग्रन्यैरवश्यमेवं वक्तव्यं-ते सम्यक्का लगना, एवं कालगतानामवश्यं भावी देवलोकोत्पादस्तत्रो पाच ते सा एव ततश्च विषये ॥ १७ ॥ पुनः भाद्धोद्देशेन प्रत्याख्यानविषयं दर्शयतिभगवं चणं उदाहु संतेगश्या समणोवासगा भवंति ( इत्यादि) जाव अपि मेरे से णो णेयाउए भवद्द ( सू० ) ॥ १८ )
व्याख्या - गौतमः प्राह - ' सन्ति 'विद्यन्ते 'एके' केचन श्रमणोपासकास्तेषामेतदुक्तपूर्व भवति, यथा न शक्नुमो वयं प्रवां ग्रहीतुं नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया संलेखनक्षणया क्षतिकायाः, यदि वा 'संलेखनजोषणया ' सेवनया 'जोषिताः' सेविता, उत्तमार्थगुणैरेवम्भूताः सन्तो भक्तपानं प्रत्याख्याय 'काल' दीर्घकालमन कालमाणा विहरिष्यामः । कोऽर्थः १ न खलु वयं दीर्घकालतं पालयितुं समर्थाः किन्तु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखित कायाश्चतुर्विधाहारत्यागेन जीवितव्यं कुसमयों । इति सूत्रेणेवाह - 'सव्वं पाणाइबाय' मित्यादि, या तथाकालगताः, किं वक्तव्यमेतत्स्यात् ? सम्यक ते कालगता इति पृष्टश निर्ग्रन्था आहुर्यथा ते सन्मनसः श्रोभनचित्ताः कालगता इति । ते कालं कृत्वा सुरलोकेषूत्पद्यन्ते तत्र चोपन्ना यद्यपि इन्तुं न शक्यन्ते तथापि त्रसत्वाचे श्राद्धस्य सवधनिवृतिप्रत्याख्यानस्य विषयाः स्युः ॥ १८ ॥
पुनः प्रत्याख्यानचिषथमाह
भगवं चणं उहु संगया मणुस्सा भवति तं जहा ( इत्यादि) मेरे से जो बाउर भवद्द ( सू० ) ॥ १९ ॥