________________
व्याख्या-~भगवानाह एके केचन मनुष्या एवम्भूता भवन्ति तद्यथा-महारम्भा महापरिग्रहा इत्यादि सुमम-पावधैरदानं प्रथमवतग्रहणं. तत आरम्य मरणान्तं यावदंडो निक्षिप्तस्त्वतः ते च तस्माद्भवात् स्वायुषं जहति, त्यक्त्वात्र सजीवित स्वकं पापमादाय-गृहीत्वा दुर्गतिगामिनः स्युः, महारम्मपरिग्रहत्त्वाचे मृता नरके नारकत्रसत्वेनोत्पन्नाः सामान्येन प्राणिन उच्यन्ते, विशेषतस्तु वसा महाकाया इत्यादि पूर्ववत् ॥ १९ ॥ पुनः प्रत्याख्यानविषयं दर्शयति
भगवं च णं उदाहु संतेगड्या मणुस्सा भवंति, तं जहा इत्यादि) जाव णो णेयाउए भवद (सू०)॥२०॥ व्याख्या-पूर्वोक्तम्यो महारम्भादिभ्यो विपरीता: सुशीला साधवः, एते व सामान्य श्रावकारतेऽपि त्रसेवेव देषेष. स्पधन्ते, ततोऽपि न निर्विषय प्रत्याख्यानम् ॥ २० ॥ किश्व
भगवं च णं उदाह संतेगड्या मणुस्सा भवंति तं जहा (इत्यादि) जाब नो नेय उप भवद (सू०) || २१ ॥ व्याख्या-सुगममिदं सूत्रम् | एते चारपेच्छादिविशेषणा अवश्यं प्रकृतिभद्रतया सद्गतिगामिरवेन प्रसेघूत्पधन्ते है। ॥ २१ ॥ किश्चान्यत्
__ भगवं च णं उदाहु सतेगइया मणुस्सा भवंति तं जहा (इत्यादि) जाव नो नेयाउए भवइ ( सू० ) ॥ २२ ॥ व्याख्या-एके मनुध्या एवम्भूताः स्युः 'आरण्यका' अरण्यवासिनः, आवासथिका ग्रामनिमन्धिकाः 'केण्हुइ रहस्सिया' क्वचित्कार्ये रहस्यकाः, एते सर्वेऽपि तीथिकविशेषाः, ते च नो बहुसंयताः किथासु, नो बहु प्रतिविरताः सर्व