________________
RA
or
•
जन्तुवधान निवृत्ताः, सत्यामृषाणि वाक्यानि परेषु एवं वक्ष्यमाणप्रकारेण प्रयुञ्जन्ति एवं विप्पडिवेदेति' करचिन् पाठः, एवंविध-प्रकारेण प्रतिवेदयन्ति-ज्ञापयन्ति, यथा-अहं न इन्तव्योऽन्ये इन्तव्या, अहं नानापयितव्योऽन्य आज्ञापयितव्या इत्यादीन्यपदेशवाक्यानि ददति । एवम्भतास्ते कामाप्तताः किश्चिदज्ञानतपःपराः काल कत्वाऽन्यनरेधनुरीयेषु स्थानेषु । | किरिवषिकेषु असुरदेवाधमेषु उत्पद्यन्ते, अथवा प्राण्युपधातकोपदेनदातारो मोगमच्छिता 'अमूर्येषु ' निन्यान्धकारेषु । किल्विषप्रधानेषु नरकस्थानेषु समुत्पद्यन्ते ते च देवा नारका वा प्रसस्त्रं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यमाणानिपातो न सम्भवति तथापि भावप्राणातिपातस्य विरतेविषयता प्रतिपद्यन्ते । ततो देवलोकाचपुता नारकादुत्ता वा क्लिष्टपञ्चेन्द्रिय तिर्यक्षु हीन मनुष्येषु वा एडमूकतया तमोरूपतया अन्धवधिस्त या प्रत्यायान्ति, ने चाअस्थायेऽपि त्रसत्वं न व्यभिचरन्ति, | ततो न निषियं प्रत्यारूयानं, एषु च द्रषप्राणातिपातोऽपि सम्भवति ॥ २२ ॥ अथ प्रकटमेव विरतिविषयमाह
__ भगवं च णं उदाहु संतेगइया पाणा दीहाउया, ( इत्यादि ) जाब नो नेयाउए भवइ (सू० ) ॥ २३ ॥ __व्याख्या-भगवानाइ-यो हि प्रत्याख्यानं गृहाति तस्मात् दीर्घायुष्काः पाणिनस्ते च नारकमनुष्यदेवा द्विवि. | चतुष्पश्चेन्द्रियास्तियञ्चश्व सम्भवन्ति ततः कथं निर्विषयं प्रत्याख्यानमिति । शेपं सुगमम् ॥ २३ ।।
__ भगवं च णं उदाहु संतेगइया पाणा समाउया, (इत्यादि) जाब नो नेयाउए भवई (सू० ) ॥ २४ ॥ व्याख्या-इंदं समायुष्कसूत्रं पूर्ववत् ॥ २४ ।।
भगवं च णं उदाहु संतेगड्या पाणा अप्पाउया (इत्यादि) जाव नो नेयाप (सू०)॥२५॥