________________
पापकर्मणा असातावेदनीयोदयरूपेणेति गाथार्थः ॥ १८ ॥
तं च भिक्खू परिशाय, सुनते समिते चरे । मुसात्रायं च वजिज्जा -ऽदिशादाणं च वोसिरे ॥ १९ ॥ - भिक्षुः संपभवान् एतत् पूर्वोक्तं वैतरणांनदीनदुस्तरा नाम य परिकार समाविश्याः संसार तरन्ति, अन्ये परिषहपराजिताः स्वकुतेन कर्मणा पीयन्ते इत्यादि सबै परिक्षा ज्ञात्वा प्रत्याख्यानपरिया परिहरन् चरेत् - संयमानं विदध्यात् । कथम्भूतो भिक्षु १ सुवतः पञ्चमहात्रतयुक्त समितः पञ्चसमितिमि एवंविधः संयमा सुष्ठानं विदन्याद, पात्रादं वर्जयेत् । अदत्तादानं दन्तशोधनमात्रमध्यद न गृह्णीयात् एवं मैथुनपरिग्रहादपि त्यजन् मानुष्ठानं कुर्यादिवि गाथार्थः ॥ १९ ॥ अथापरतानां वृतिकल्पत्वादहिंसायाः प्राधान्यख्यापनार्थमाह
1
तुम तिरियं वा, जे केई तसथावरा । सबस्थ विरयं कुजा, संतिनिवाणमाहियं ॥ २० ॥
ब्याख्या - ऊर्ध्वमस्तिर्यक् सर्वलोके ये केचन प्रसाः स्थावरा अन्वषः सन्ति तेषां सर्वेषां विरर्ति कुर्यान्मनो वाकायैः करणकारणाऽनुमतिभिष प्राणातिपातविरतिं कुर्यात् । शान्तिरिति शान्तिकर्म एतदेष निर्वाण मध्येतदाख्यातं यत्सर्वप्राणिनां प्राणरक्षणमिति गाथार्थः || २० || समस्ताध्ययनार्योपसंहारार्थमाह
इमं च धम्ममादाय, कासवेण पवेइयं । कृज्जा भिक्खू गिलाणस्ल, अगिलाए समाहितं ॥ २१ ॥ व्याख्या - इमं 'काश्यपेन' श्रीमहावीरेण 'प्रवेदितं कथितं धर्ममादाय गृहीत्वा भिक्षुग्लीनस्य वैमात्र अग्ला