________________
ध्यारूपा-विवेकिभिः 'काले 'धर्मार्जनासरे 'पराक्रान्तं ' मोपमो विहितस्ते ' पश्चात् ' मरणकाले न परितप्यन्ते-न शोषन्ते, ये च बाल्यास्प्रमृति विषयेभ्यो निाचा धीरा पनेन' स्नेरागेण मुक्ता असंयमजीवित नामकान्ति, अथवा जीविते मरणे वा निस्पृक्षाः संयमोयममतयो मवन्तीति गाथार्थः ॥ १५ ।। अन्यच
जहा नई धेयरणी, दुसरा इह संमता । एवं लोगसि नारिओ, बुत्तरा अमईमया ॥ १९ ॥
ग्याख्या-या सर्मनदीभ्यो वैतरणी दुस्तरा 'सम्मता' सर्वजगत्प्रसिद्धा चैषा वार्ता, तथा लोके नारी निर्विवेकिमिः १ पुरुष दुस्तरा-दुसानीया सातव्येति गाथार्थः ॥ १६ ॥ ! जेहिं नारीण संजोगा, पूयणा पिटुतो कता । सबमेयं निराकिचा, ते ठिया सुसमाहिए ॥१७॥
व्याख्या-चैर्महासवेनारीणा संयोगा। परिलता, नपा तत्समार्थमात्मनः पूजना-पखालङ्कारमाल्यादिभिर्विभूषा 'पृष्ठवः el कता' परित्यक्ता 'सर्वमेतत् ' स्त्रीसाविभूमादिक क्षुत्पिपामापनुकूलप्रतिकलोपसादिकं च निराकत्य, महापुरुषसेवितं | पन्थानमादिताः, मुसमाधिना-स्वस्थचित्तवृतिरूपेण व्यवस्थिता या इति गाथार्थः ॥ १७ ॥ परीपहजपस्थ फलमाह
एए ओघ तरिस्संति, समुई ववहारिणो । अस्य पाणा विसन्नासि, किश्यति सयकम्मुणा ॥ १८ ॥ - प्यारूपा-एते अनन्तरोकपरीषहोपसर्गमेतारः 'ओ ' संसारं दुस्तरमपि तरिष्यन्ति, यथा व्यवहारिणो पानपाप सहवं तरन्ति, 'यत्र' भावोधे-संसारसागरे प्राणिना लीरिषयसनाद्विषण्णाः सन्तः ‘कृत्पन्ते' छियन्ते स्वकतेन