________________
| मूञ्छिता मपति, सर्वास तियग्जानिध गरिफाया अपत्यस्नेहो महान् माति, यथा फिल सर्वपशूनामपत्यानि निरुद के पैर मपरपस्नेहपरीक्षार्थ क्षिप्यन्ते, तत्र वापरा मातः स्वकीयस्तनन्धपशन्दाकर्णनेऽपि फुफ्तटस्था रुदन्त्यस्तिन्ति, उरमी लपत्पलेहेनान्या अपापमनपेक्ष्य तत्रैवात्मानं विन्धवतीत्यतोऽपरशुभ्यः स्वापत्ये मूर्तिडता मनि, तथा वेऽपि पार्थस्थादयो चिपयेषु मूर्षियता इति गायार्थः ॥ १३ ॥
वर्ष वानि--- श अणागयमपस्संता, पचुप्पन्नगवेसगा । से पच्छा परितप्पती, खाणे आउम्मि जोवणे ॥ १४ ॥
व्याख्या-कामभोगेभ्यो ये न निापास्ते आगामिनि काले नरमादिषु मास्तमपश्यन्तस्तथा 'प्रत्युत्पन' बर्थमानमेव वैपथिकं सुखाभास गवेषयन्ती नानाविरुषार्मोगान् प्रार्थयन्त पमा गते पौरने धीपणे पसायषि परितम्यन्तेपबाचापं विदधति, यता-"कीरति जाइसुरवण-मरण अधियारिऊण कमाई। बयपरिणामे सरियाई,ता हियए खुदति ॥१॥" कि-"हतं मुष्टिभिराफाश, तुषाणां खण्डनं कृतम् । यन्मया प्राप्य मामुष्य, सवर्षे मावरा कृतः ॥ २॥” इवि गाथार्थः ॥ १४॥] ये तु द्राक्षामिव बालत्वेऽपि मधुरा निवेफिनतपश्चरणादि
कुर्वन्ति न ते पचाच्छोपन्तीति वर्शयतिM जेहिं काले परिकत, न पच्छा परितप्पए । ते धीरा पंधणुम्मुक्का, नावकखति जीवियं ॥१५॥