________________
| निर्मात्य सर्त सुखितो भवति, न प कोऽपि दोषः समुत्पते, परमात्रं सुसं विन्दति, तथा बीपिज्ञापनापा-पीसेवापा गरपरिपीरनवकतो दोष ! अपितु न फोऽपि, स्यादपि पदि काऽपि पीहोल्पबते, न घासाविहास्तीति माथार्थः ॥ १०॥ जहामंधाद(णे)ए (1) नाम,थिमितं मुझती दगं। एवं विनवाणिस्थीसु, दोसो तरथ को सिया?॥११
व्याख्या-नाम इति सम्भावनाया, पथा [मन्धादन] 'मन्नादो' मेषः स्तिमित-अनालीडयन्नुदकं पिबति न पर | उदकं पारयति आत्मानं च पुनः प्रीणयति, एवं स्त्रीसम्बन्धे न काचिदन्यस्प पीडा आत्मनष प्रीणनमसा नीसेवायो तो
दोषः । अपि तु न कोऽपीति गाथार्थः ॥ ११ ।। प्रधान्तान्तरमाह| जहा विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विनषणित्थीसु, दोसो सस्थ को सिया ॥१॥
व्याख्या-पथा 'पिङ्गाः कपिजला विहलमा ' पक्षिणी प्राफाशस्था सिखमितमरम्मापिवति, एवमत्रापि गर्भ- 11 प्रदानर्विकया पुत्रार्थ खीसम्बन्धं कुर्वतोऽपि न दोष इति गाभार्थः ॥ १२ ॥ | एवमेगे उ पासत्धा, मिरछट्ठिी अणारिया । अज्झोक्वन्ना कामहि, पूयणा इव सरुणप ।। १३ ॥ की व्याख्या-एवं गण्डपीरनादिवलेन निको मैथुनमिति मन्यमानाः एके पार्थस्यादयो मिथ्याइष्टयोऽना कामेषु | 'अभ्युपपमा मच्छिता विषयपिणो छिताः भवन्ति, अधेि दृष्टान्समाह-'पूपण 'ति+ गहरिका भात्मीयेऽपत्ये ।।
+ " पूर्वना'-किनी । साणके ' स्वनाम्ययेऽप्युपपना." इति बृहत्वृत्तौ ।