________________
पश्चाचापं कृतवान् , एवं भवन्तोऽपि सुरथियन्तीति गाथार्थः ॥७॥ पुनरपि शाक्यादीना दोर दर्शनायाइपाणाइवाए वहंता, मुसावाए असंजया। अदिनादाणे वता, मेडणे य परिग्गहे ॥८॥ ___व्यारूपा-एतेषु प्राणाविपावादिषु वर्तमानाः यूयमेकान्तेन असंपवा अस्पेन विषयसुखेन बई मोक्षसुखं पिलुम्पध, | बाहि-पधनपाचनादिक्रिया दुर्बतां भवतो सावधानुष्ठानारम्मतया प्राणातिपाताचा, तथा वयं प्रानजिता हति पुनस्थावरणान्मूषावादः, प्रसस्थावरजीवाना शरीरोपभोगे तानि घरीराणि वत्स्वामिभिरवचानि, अतोऽदत्तग्रहणमापन । मपा, गोमहिप[आगजोन्द्राविपरिग्रहाचन्मयुनानुमोदनादन, धनधान्पादिपरिग्रहापरिग्रहः । अत एष ययमेकान्तेनासंपता इति गापार्षः ॥८॥ अथ पुनरपि परमतं क्षयितुमारएवमेगे उ पासस्था, पनवंति अगारिया । इरथीवसं गया बाला, जिणसासणपरम्मुहा ॥९॥ ___व्याख्या-एषमनेन प्रकारेण एके पार्षस्थादयः अनार्याः प्रज्ञापयन्ति ' प्ररूपयन्ति त्रीणां वङ्गतामीणां वन-IM पनिनो'माला' पहार-विवेकविकलाः स्वीपरीष सोडमसम: शासनपरासखा-जिनशासनविद्रियः एवं भाषन्ते इति । गाथार्थः ॥९॥ किं भाषन्ते । तदेवाह-- जहा गंडं पिलागं वा, परिपीलेज मुहत्तगं । एवं विन्नवणिरथीसु, दोसो तस्थ को सिया? ॥१०॥
पाख्या-पथा कवित्पुरुषो 'ग' स्फोटकं समुत्थितं शात्या तत्पीडोपामार्थ तस्पिटकं परिपीवध पूति रुधिरादिकं ।