________________
पर्यटन्तीति पाथार्थः ॥ ५॥ अथ मताजनगर
इहमेगे उ भासंति, सात सातेण विजती । मे तस्य आरिपं मग्गं, परमं व समाहियं ॥ ६॥ | व्याख्या-दव एके शापादयः स्वयुध्या पा लोचादिना पीरिता एवं भाषन्ते, किं तदित्त्याइ- सात 'सं साते. | नैन स्यात् , पताश्ता को भाप सुखेनैव सुखाबासिर्जायते, यव उ*-"सर्वाणि सवानि सुखे रतानि, सर्वाणि पुरखाब समुद्विजन्ते । तस्मासुग्णार्थी मुखमेव दयात्, सुखवाता लमते सुणामि || १ ॥" यतः कारणानुरूप कार्यमुस्पयते, यथा शालिगीजाच्छापहरो, न यार तथा सुखासुखं दुःखादाखं, न च लोचादिकटान्मुक्तिरिति, एवं ये सध्याः शाक्यावयो या माषन्ते ते आर्थमागे सर्वक्षमापित परिहरन्ति, सथा परमं । समापिं शानदर्शनचारित्रास्मकं ये स्पान्ति ते महा-पदमतपो भवोदधौ पर्यटन्तीति गाथार्थः ।। ६ ॥ मा एयमवमन्नता, अप्पेणं लुपहा बहुं । एतस्स अमोक्खाए, अओहारिन झूरह ॥ ७ ॥ ___ व्याख्या-पनमार्यमार्ग सर्पक्षभाषित 'सुख सुखेनैत्र जायन' इति भाषमाणा मोहमोहिताः भो नीथिका।। यूयं 'अर. | मन्यमाना! ' सर्चनसापित मार्ग परिहरन्तः अलपेन सांसारिकमुखेन पहुं परमार्थसुखं मोक्षास्य मा लुम्पद-मा विश्वंसप, एवंविषयासस्पचस्प ' अमोथे' अपरित्यागे अयोवाहपुरुषारयिष्यथ, पथा लोहवासाभपान्तराले रूस्यसुवर्णरत्नादिलामेऽपि वरमानीवमिति कृत्वा लोई नोमिषान् , पथावस्थान प्रासं भक्पलामे भारमानं पधाचापेन दयमानो निनन्न