________________
आसिले देखिले चेव, दीवायणमहारिसी । पारासरे दगं भोधा, पीयाणि हरियाणि य ॥ ३॥ |
व्याख्या-एते सर्वेऽपि ऋषयः उदकेन श्रीजनागपरेलमारपरिमोव सहि प्रामाजि भाषाः३॥ एते पुष्वमहापुरिसा, आहिता वह संमया । भोचा बीओदगं सिद्धा, इति मेयमणुस्सुयं ॥४॥
व्याख्या-एते पूर्वोक्ता महापुरुषाः वीजसचित्तोपकारिभोगारिसहिं प्रासाः, एवं कुतीक्षिका अथवा सुखशीला सध्या पार्थस्थादयो मापन्ते-पथाऽस्माभिनितपुराणादौ श्रुतं तथा अयमप्येवमेव सिदि साधयिष्यामः इति गाघार्थः ॥ ४ ॥
सस्थ मंदा पिसीपंति, बाइग्छिन्ना व गहभा। पितो परिसप्पति, पिट्ठसप्पी व संभमे ॥५॥ ___व्याख्या- अश्रुत्युपदेशं श्रुस्वा मन्दा 'विषीदन्ति ' संयमे मग्नचित्ता जायन्ते, न पुनरेवं विदन्ति-यदीजोद- 10 कसचिचपरिमोगात् सिद्धिर्न जायते, सिद्धिस्तु जाविस्मरणादिना सम्यग्नानदर्शनधारित्रावाप्या व जायते, मकदेवाशामिनी-भरत-पृथ्वीचन्द्रगुपचन्द्र-वरकलपीरिप्रभृतीनामिव, नहि शीतोदक-पीजाशुपमोगेन बीवोपमर्दप्राणानुष्ठानेन कर्मवयो जायते । विषीदने दृष्टान्तमाह-वाहो' भारस्तेन 'लिमा' शुटिता राममा इय, यथा समा अपप एवं भारमुत्सृज्य निपतन्ति, वथा तेऽपि संयममारे विहाय शीतलविहारिणो भवन्ति । पुनर्दष्टान्तावामा-गधा भग्नगतयो मनुष्या अग्न्यादिसम्भ्रमे म्पासा नश्यतो मानवानां पृष्ठपरिसर्पिणो मन्ति, नाग्रगामिना स्प, अपितु सम्पादिसम्भमे विनश्पन्ति, एकं तेऽपि संयमे शिथिलाः सन्तो मोक्षं प्रति प्राचा अपि न मोक्षातयो भवन्ति, अनन्तमपि कालं संसारे