________________
क्रियते, अनेन सम्पन्नापासस्पास्योदेशकस्पादिसूत्र
आइंस महापुरिसा, पुर्वि तत्तबोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदे विसीयती ॥१॥ ___व्याख्या-अविदितपरमार्या केषन एषमाहु-शक्तवन्तः, 'पूर्व' पूर्वस्मिन् काले महापुरुषास्तारागणर्षिप्रभृतयस्तमित]पोपना:-पचारमादितपस्सायका अपि 'शीतोदकेन ' सचित्तोइकपरिभोग-कन्दमूलपलाशुपभोगेन च 'सिद्धिमापमा' सिनिवार इत्याफर्यो अवानातिगतीपनिरलोकपरिभोगन: संयमानुष्ठाने विषादति ग्राम
कोदकमेषाश्रयते, एवं मूर्खः न विदन्ति यत्कर्मणां भयेन मस्तादीनां मोक्षावाप्तिर्जाता, न पीवोदकपरिभोगादिति H. गावार्थः ॥ १॥ किंच| अभुजिया ममी विदेही, रामसे य भुजिया । बाहुए उदगं भोच्चा, सहा नारायणे रिसी ॥२॥
व्याख्या-केषन इतीथिकाः साधुविप्रसारणार्थमेवं मापन्वे-विदेहदेशीयो नमीराजा अशनादिकमक्त्वा सिदि। गता, सधा रामगुप्तो राजर्षि ' मुला' आहारादिपरिभोग कुत्ता सिद्धिं गतः। तथा बाहुकर्षिः +नारायणर्षिय, एवो | वापि शीतलोदकपरिमोगादेव मित्राविति गाथा ।।२।।
___ + मूलनार्थसाकृत्यं स्वेवमेवास्ति, परं शीवोकादिपरिभोग करवा वषा नारायणो नाम महर्षिः परिणतोपकारिपरिभोगारिसत | इति वृद्धवृत्तौ ।