________________
68.
॥१॥" एवं विविन्न्यात्मप्समाधि कुर्वन्ति, येन हेतुष्टान्तेनोपन्यस्त न आस्मसमाधिः स्यात् , येन च भाषिनेन अन्पे तीपिका न विरुवान्ते-न विदेशं यान्नि, वचो भाषणीयं तवानुष्ठान कादिति गाथा: ॥ १९ ॥
तदेवं परमतं निराकृत्य स्वमतस्थापनायाहइमं च धम्ममादाय, कासवेणं पवेइयं । कुन्या भिक्खू गिलाणस्त, अगिलाए समाहिए ॥ २० ॥
पारस्था-इमं धर्म समावाय 'काश्यपेन ' श्रीमहावीरेण प्ररूपितं चैतन् यथा-साधुना ग्लानस्प वैयाइन्य कार्य परं । 'मग्लान्या बारमसमाधिना-पथा आत्मनी म्लानस्य च समाधिरुत्पद्यते तथा वैया कार्यमित्ययं धर्मः श्रीमहावीरेण प्ररूपित इति माथार्थः ॥२०॥ संखाय पेसलं धम्म, दिद्विमं परिनिन्छुडे। उवसग्गे नियामित्ता, आमोक्खाय परिबएबासि॥२१तिमि ____ व्याख्या-सर्वज्ञप्रणीतं धर्म ‘पेश्वलं' सुमारे--मनोहर सिचाप' मारमा 'इष्टिमान् ' यथावस्थिववस्तु । परिच्छेदवान् उपसर्गान् 'निगम्प' संयम्य-निरुप ' उपसर्गितोऽपि ' कर्थितोऽपि नासमञ्जर्स मनो विदध्यादित्येवं साधुरामोशाय परिणजेव-संयमानुष्ठानोको भषेदिस्यहं प्रवीमीति पूर्ववदिति गायार्थः ।। २१ ।।
इत्युपसर्गपरिज्ञापास्तृतीयोदेशका समाप्तः । उक्तस्वसीयोदेवकी, अधुना चतुर्थ आरम्पते, पपनुकूल-प्रतिकूलोपसर्गः साधुः शोभे थापाथदा बनेन प्रमापना