SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ससानो मिकिस्सितम् । भाशासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १॥" अन धर्मविधौ पुक्कयो न M| विस्तार्यन्ते, युक्तिभिः किं प्रयोजन ? इति गाधार्थः ॥ १७ ॥ अपि च रागद्दोसाभिभूतप्पा, मिच्छचेण अभिदता । आउसे सरणं अंति, टंकणा इव पध्वयं ॥ १८॥ __ व्याख्या-तेऽम्यतीपिका रागद्वेषामिभूना मिथ्यावेन अमिनुताई-साक्तिभिर्वाद गर्नु असमर्थाः आक्रोशरचनानि भुवते तथा दण्डपादिभिश्च मन्ति, यदा यक्तिभिरुतरं दातुमसमर्थास्तदा आक्रोशान दण्डयष्टयादिमिम निम्यापार || शरणतया अयन्ते, यधिपधिप्रहार जन्तीत्यर्थः । यथा 'राणा' म्लेच्छाः शलादिमिर्यवं फर्जुमसमास्त्रदा पर्वत शरण यन्ति तथा तेऽपि दण्डयध्यादिना हननन्यापार भरणतया मन्यन्त इति गाथार्थः ॥ १८ ॥ पहुगुणप्पगप्पाई, कुज्जा अत्तसमाहिए। जेणऽन्ने णो विरुज्झेना, तेण तं तं समायरे ॥ १९ ॥ __ व्याख्या-बहवो गुणाः स्वपधसिद्धि-परदोषोभावनायो माध्यस्थ्पादयो वा प्रकल्पन्ते-प्रादुर्भवन्ति आत्मनि पे मनुष्ठानेषु तानि बहुगुणप्रकल्पान्पाश्रयन्ते साधनः। प्रतिमाहेतुहष्टान्तोपनयनिगमनादीनि माध्यस्थ्यरचनप्रकाशणि [वा ] | भाषन्ते तेपा बोधार्थ, न पुनफिलहादिकं पुर्वते आस्मसमाधये, यथा स्वपरयोचितसमाधिः स्पाचवा वक्तव्यं, न परदुःखोत्पादक वो भाषणीयं साधुभिः, युफ्स्यैष दोषयन्तीति मात्रः, न च से जाकोपरामप्यारमनाऽऽक्रोष्टव्या, एवं च चिन्तये | चषथा-" भाकोसहणणमारण-धम्मभंसाण पालमुलमाणं । लाभं मना पीरो, अछुतराणं अमावमिम
SR No.090484
Book TitleSutrakrutangsutra Dipika
Original Sutra AuthorHarshkulgani
Author
PublisherZZZ Unknown
Publication Year
Total Pages413
LanguageSanskrit
ClassificationBook_Devnagari, Literature, & agam_sutrakritang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy