________________
नीतं तु करपते, साधोरमाचे गृहिषाप्यानीप देयं ग्लानाय, कारणे न दोषार, साधुसद्भावे दोष श्वेति गाथार्थः ॥ १५ ॥ IM धम्मपन्नवणा एसा, सारंमाण विसोहिया । उ एयाहिं दिट्रीहि, पुष्वमासि पगप्पियं ।। १६ ॥
। व्याख्या-या एका धर्मदेशना भवदीया यतीनां दानादिना पहिणा उपकर्तव्य, इस्येषा देशमा ' सारम्भाणां ' गृह- स्थानां विशोधिझा, गृहिणा दान देयं "गृही पानेन शुङ्यति" इति वचनात् । परन्तु यतिना दान न देयं, पते - MH नाधिकारो नास्ति, पतयः स्वकीयानुष्ठानेन शुदयन्ति, स्त्येषा [गा] मनदीया धर्मदेशना सान भवदीपतीर्थकरेण प्ररूपिता, IN न भवतीर्थकरेण प्ररूपितमिद, यद्गृहमनेट मानावस्थायां योगकष्यं न न यतिमिः परम्परमित्येवं सर्वधेः पूर्व-मायो ।
प्ररूपितमासीदित्येषा भवदेशना मिथ्या, यतो न सर्वत्रा सिमर्थ प्रल्पयन्ति, यथा भवन्त दुग्धर्मदेवनया प्ररूपयन्ति न या सर्यो अरूपितमिति गाषार्थः ।। १६॥ सव्वाहिं अणुक्षुत्तीहि, अचयंता जवित्तए । ततो वायं णिराकिच्चा, ते भुजोत्रि पगम्भिया ॥ १७ ॥
व्याख्या-ते सर्वेऽपि गोशालकमठीयामोटिकाम सर्वामिरप्यनयक्तिभिः स्वपक्षं यापक्ति-आत्मानं स्वपले स्थापयितुं ।। 'अचपंता' अशक्नुवन्ता, तो बादं निराकस्य भूयोऽपि प्रमश्मिता सन्तो धृष्टत्वं कुर्वन्ति, वादपरित्यागेऽपि पृष्टाः सन्त , एवं भाषन्ते-अामा परम्परैव प्रमाण, पदस्माकं गुरुपरम्परागतं तदेव श्रेयः प्रमाणं " पुर्राण [ शायं ] मानवो धर्म,
x' कारणे सहि भामणामीतमादारादिकोनर स्पसे । इसक्षरपटना ।